भारतीतीर्थस्वामिनं विधुशेखरस्वामिनं कालट्यां प्रोज्वलं स्वीकरणम्।
कालटी>शृङ्गेरि शारदापीठाधिपतिनं भारतीतीर्थस्वामिनं तथा नियुक्त अनुगामिनं विधुशेखरस्वामिनं च अद्वैतभूमौ भक्तिनिर्भरं स्वागतम्। अलुवातः रविवासरे सायं स्वामिनौ कालट्यां प्रापतुः। हर हर शङ्कर जय जय शङ्कर भेरिभिः स्वामिनौ स्वीचक्रुः। रोजि एम् जोऩ् एम् एल् ए, के. तुलसी, पीजे जोई, जोस् तेट्टयिल्, टी पी रवीन्द्रन् इत्यादि प्रमुखाः स्वामिनौ स्वीकर्तुं आगतवन्तः।
स्वीकरणात् परं आश्रम वीथ्या शृङ्गेरीं प्रति घोषयात्रा आरब्धा। 'पुत्तन् काव्' 'मकरचोव्वा' महोत्सवसमितिः, कालटी एन् एस् एस् 'करयोगं', श्रीरामकृष्ण अद्वैताश्रमं च स्वागतं अकुर्वन्। स्वामिनोः शृड़्गेरी मन्दिरदर्शनानन्तरं विशिष्टे मञ्चे धूलीपादपूजा, स्वागतपत्रसमर्पणं, स्वामिनोः अनुग्रहभाषणं च अभवत्। शृड़्गेर्यां निर्मितस्य नूतनमन्दिरस्य उद्घाटनमपि स्वामिनौ अकुरुताम्। आगामिनि पञ्चदिनेषु प्रातः दशवादनादारभ्य सार्धद्वादशवादनपर्यन्तं भक्तानां दर्शनस्य अवसरः विद्यते। प्रतिदिनं रात्रौ सार्ध अष्ट वादने भारतीतीर्थस्वामिनः कार्मिकत्वेन चन्द्रमौलीश्वरपूजा भविष्यति। एकविंशतिदिनाङ्कात् त्रयोविंशतिदिनाङ्कपर्यन्तं सायं चतुर्वादने स्वामिनोः नेतृत्वे विद्वत्सदस्स् अपि भविष्यति। चतुर्विंशति दिनाङ्के स्वामिनौ तृश्शिवपेरूरं प्रति गमिष्यतः।











