नारायणगुरुसन्देशः मानवसंघर्षाणां परिहारः - राष्ट्रपतिः।
वर्कला> 'एकत्वं, समत्वं, परस्परबहुमानम्' इत्येवं श्रीनारायणगुरुदेवस्य सन्देशः सर्वेष्वपि कालेषु मानवसमाजेन अभिमुखीक्रिमाणानां समेषां संघर्षाणां शाश्वतपरिहार इति राष्ट्रपतिः द्रौपदी मुर्मू अवोचत्। वर्कलायां शिवगिरौ गुरोः महासमाधेः शताब्दिसम्मेलनम् उद्घाटनं कुर्वन्ती भाषमाणा आसीत् मुर्मूवर्या।
भारतस्य आत्मीय-सामाजिकमण्डलं वशीकृतवान् महर्षिश्रेष्ठः तत्त्वचिन्तकश्चासीत् श्रीनारायणगुरुः। वर्तमानीनकाले गुरुदर्शनं अधिकं प्रसक्तं भवतीति राष्ट्रपतिः प्रस्तुतवती।
बहूनां मन्दिराणां विद्यालयानां सामाजिकसंस्थानां च संस्थापनेन अधःस्थितानां पार्श्ववत्कृतानां च शैक्षिक-स्वयंपर्याप्त- धार्मिकविषयेषु अभ्युन्नतये नारायणगुरुः प्रायतत इति च मुर्मूवर्या प्रोवाच।
ओडियाभाषया अनूदितं 'दैवदशक'मिति ग्रन्थः सम्मानरूपेण राष्ट्रपतये दत्तः। कार्यक्रमे राज्यपालः राजेन्द्र आर्लेकरः, श्रीनारायण धर्मसंघस्य कार्यकर्तारः सन्यासिवर्याः संसदीयसदस्याः च भागं गृहीतवन्तः।