श्वासोच्छवाउच्छ्वासेन वैद्युतिः उद्पाद्यते।
जैवप्रौद्योगिकमण्डलेषु ऊर्जोत्पादन-मण्डलेषु च भविष्यकाले विस्फोटनात्मका प्रगतिः भविष्यति। नूतनस्य अनुसन्धानस्य फलं बहिरागतम् । श्वसनप्रक्रियया वैद्युतोर्जं निर्मीयमाणा सूक्ष्माणुः वैज्ञानिकैः संदृष्टा। रैस् विश्वविद्यालयस्य गवेषकाः एव नूतनानुसन्धानस्य दृष्टारः। प्राणवायुं विना इयम् अणुः वर्धते। मलिनीकरण निरीक्षणं, शुन्याकाश-आवेक्षणम् इत्यदि सन्दर्भेषु बहु उप कारकं भविष्यति इदम् अनुसन्धानम्। जीवशास्त्रस्य आधारेण सुस्थिरः प्रौद्योगिकविद्यायाः सृजने अनेन अनुसधानेन शक्यते इति अनुसन्धानस्य अध्यक्षा फ्रोफ . करोलिन् अजो उक्तवती ॥
