OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Sunday, October 26, 2025

 चलच्चित्राभिनेता सतीश् षा दिवंगतः। 


मुम्बई> ४० संवत्सराधिकं दीर्घितेन अभिनयजीवनेन सहृदयानां मनसि अविस्मरीयं स्थानमवाप्तः विख्यातनटः सतीश् षा दिवंगतः। समीपकाले वृक्कपरिवर्तनशस्त्रक्रियानन्तरं परिचर्यायामासीत्। 

  १९८३ तमे वर्षे बहिरागते 'जाने भी दो यारो' इत्यस्मिन् चलच्चित्रे अभिनयेन सः तारपदमवाप्तवान्। तदनन्तरं 'शक्ती, हम सात सात है, मैं हूं ना, कल हो ना हो, फना' इत्यादिभिः चलनचित्रैः जनमनसि सविशेषं स्थानं प्राप्तवान्।