तुर्कीराष्ट्रेण सह व्यापारव्यवहारान् बहिष्कृत्य भारतीयव्यापारिणः।
मुम्बई> भारत-पाकिस्थानयोः संघर्षे तुर्की, असर बैजान् राष्ट्रद्वयं पाकिस्थानेन सह अनुकूल्यं प्राकट्य साह्यमकरोत् इत्यस्मात् कारणात् तेन राष्ट्रद्वयेन सह व्यापारव्यवहाराः पूर्णतया भारतीयव्यारारिभिः बहिष्कृताः। २४ राज्यानां व्यापारिसंघटनानां 'Confederation of All India Traders' नामकेन संघटनेन अयं निर्णयः।
एष्याभूखण्डस्य बृहत्तमं फल-शाकाविपणनकेन्द्रं दिल्लीस्थम् 'आसादपुर् मण्डि, वाषीस्थं 'ए पि एम् सि' इत्येताभ्यां तुरकीतः आप्पिल् फलस्य आयातः निरुद्धः इति निगदितम्।