परिस्थितिसंरक्षणाय निष्किञ्चनोन्नमनाय च मार्पापावर्यस्य उद्घोषणम्। स्थानारोहणानन्तरं मार्पापावर्यः जनान् अभिवादयति।
लियो १४ तमः मार्पापारूपेण अवरोधितः।
वत्तिकान सिटी> परिस्थितिचूषणं निष्किञ्चनजनानां पार्श्ववत्करणं च समापयियव्यमिति नूतनमार्पापा लियो १४ तमः उदघोषयत्। रविवासरे सम्पन्नस्य स्थानारोहण समारोहस्य अंशतया विधत्ते दिव्यबलिकार्यक्रमे भाषमाणः आसीत् पापावर्यः। 'पारीस् पर्यावरण सन्धेः' अपसृतस्य यू एस् राष्ट्रस्य उपराष्ट्रपतिः जे डि वान्सम् अभिव्याप्य अनेकान् विश्वनेतृजनान् लक्षद्वयं विश्वासिजनान् च साक्षीकृत्य आसीत् पापावर्यस्य सन्देशः।
ईश्वरप्रेमसाक्षात्काराय सर्वविभागजनानामपि अधिकारः अस्तीति पापावर्यः अवोचत्। युक्रेन-गासायुद्धमपि तेन परामृष्टम्।