१३ प्रकारस्य अर्बुदरोगप्रतिरोधाय पादचारणम् औषधं, - नवीनम् अध्ययनम्।
त्रयोदशप्रकारस्य अर्बुदव्याधेः परिहाराय नवीनतमम् अध्ययनं दर्शयति यत् प्रतिदिनं पादचारणं कृत्वा अर्बुद (Cancer) रोगं न्यूनं कर्तुं शक्यते। अयम् अनुसन्धानः ओक्सफोर्ड् विश्वविद्यालयस्य वैज्ञानिकैः यु के देशस्य ८५,००० जनानां स्वास्थ्यविवरणानि विश्लेष्य कृतः। षट् वर्षपर्यन्तम् अनुवर्तनस्य पश्चात्, वैज्ञानिकाः फलम् इदं प्राप्तवन्तः यत् प्रतिदिनं पादचारणं करोति चेत् अर्बुदं न्यूनं भविष्यति।
अध्ययनस्य अनुसारं, प्रतिदिनं ७,००० पादचरणानि करोति चेत् अर्बुदस्य व्यापनशीलः प्रतिशतं एकादश (११%) इति न्यूनं भविष्यति, यदा ९,००० पादचरणानि क्रियते तर्हि रोगस्य व्यापनशीलः प्रतिशतं षोडश (१६%) इति न्यूनं भवति।
वैज्ञानिकाः सूचयन्ति यत् दीर्घकालात् उपवेशनस्य स्थाने मन्दगत्याः शारीरिकक्रियाः अपि रोगः न्यूनं कर्तुं सहायकं भवति। विशेषतया, यकृत्, श्वसनकोश, वृक्क, गर्भाशय, 'कोलन्', शिरः-कण्ठ, मूत्राशय, स्तन: इत्यादि प्रदेशेषु व्याधिः पादचारणेन परिशुष्यते इति अध्ययनं सूचयति।