बृहन्नयतन्त्रपदक्षेपेन भारतम्।
पाक्भीकरताम् अनाच्छादयितुं सप्तसंघाः ५० राष्ट्राणि सन्दर्शयन्ति।
नवदिल्ली> भीकराणां कृते सर्वविधसाहाय्यं दीयमानस्य पाकिस्थानप्रशासनस्य व्यवहारान् विश्वराष्ट्राणां पुरतः अनाच्छादयितुं बृहत्तरं नयतन्त्रपदक्षेपं स्वीकरोति भारतम्। पाकिस्थानाय ऐ एम् एफ् संस्थया दीयमानं द्रव्यसाह्यं भीकरप्रवर्तनाय एव उपयुज्येत इति वादमुन्नीय आर्थिकसाह्यनिरोधाय भारतेन यतितम्। तदनुबन्धतया संसदः सर्वपक्षयुक्तान् संघान् विदेशराष्ट्राणि प्रेषयितुं निश्चितम्। नयतन्त्राधिकारिणः वनितासदस्याः च प्रतिसंघं भविष्यन्ति। १० -१२ दिनानि यावत् संघस्य विदेशपर्यटनं भविष्यति।