OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Saturday, May 17, 2025

 बृहन्नयतन्त्रपदक्षेपेन भारतम्। 

पाक्भीकरताम् अनाच्छादयितुं सप्तसंघाः ५० राष्ट्राणि सन्दर्शयन्ति। 

नवदिल्ली> भीकराणां कृते सर्वविधसाहाय्यं दीयमानस्य पाकिस्थानप्रशासनस्य व्यवहारान् विश्वराष्ट्राणां पुरतः अनाच्छादयितुं बृहत्तरं नयतन्त्रपदक्षेपं स्वीकरोति भारतम्। पाकिस्थानाय ऐ एम् एफ् संस्थया दीयमानं द्रव्यसाह्यं भीकरप्रवर्तनाय एव उपयुज्येत इति वादमुन्नीय आर्थिकसाह्यनिरोधाय भारतेन यतितम्। तदनुबन्धतया संसदः सर्वपक्षयुक्तान् संघान् विदेशराष्ट्राणि प्रेषयितुं निश्चितम्। नयतन्त्राधिकारिणः वनितासदस्याः च प्रतिसंघं भविष्यन्ति। १० -१२ दिनानि यावत् संघस्य विदेशपर्यटनं भविष्यति।