प्रासक्षेपणे नीरजः ९०.२३ मीटर् लक्ष्यं प्राप्तवान्। नीरजः स्पर्धामध्ये।
दोह> खत्तरे सम्पद्यमाने दोह डयमण्ड् लीग् अत्लटिक्स्' स्पर्धायां भारतस्य नीरज चोप्रः प्रासक्षेपणे ९०.२३ मीटर् क्षिपित्वा द्वितीयस्थानं प्राप्तवान्। जर्मनीयः क्रीडकः जूलियन् वेबरः ९१. ०६ मी क्षिप्त्वा प्रथमस्थानं सम्प्राप्तवान्।
नूतनः परिशीलकः चेको स्लावियः यान् सेलन्सि इत्यस्य शिक्षणे अस्ति नीरजस्य नूतनस्थानलब्धिः। प्रासक्षेपे ९० मीटर् तरितवान् प्रथमो भारतीयः भवति नीरज चोप्रः। एष्यायां तृतीयः च।