OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Saturday, May 17, 2025

 प्रासक्षेपणे नीरजः ९०.२३ मीटर् लक्ष्यं प्राप्तवान्। 

नीरजः स्पर्धामध्ये। 

दोह> खत्तरे सम्पद्यमाने दोह डयमण्ड् लीग् अत्लटिक्स्' स्पर्धायां भारतस्य नीरज चोप्रः प्रासक्षेपणे ९०.२३ मीटर् क्षिपित्वा द्वितीयस्थानं प्राप्तवान्। जर्मनीयः क्रीडकः जूलियन् वेबरः ९१. ०६ मी क्षिप्त्वा प्रथमस्थानं सम्प्राप्तवान्। 

 नूतनः परिशीलकः चेको स्लावियः यान् सेलन्सि इत्यस्य शिक्षणे अस्ति नीरजस्य नूतनस्थानलब्धिः। प्रासक्षेपे  ९० मीटर् तरितवान् प्रथमो भारतीयः भवति नीरज चोप्रः। एष्यायां तृतीयः च।