हार्वर्ड्-विश्वविद्यालये विदेशीयविद्यार्थिनां प्रवेशं निरुद्ध्य ट्रम्पस्य प्रशासनम्।
ट्रम्प्-शासनस्य नवीनया नीत्या हार्वर्ड्-विश्वविद्यालये अध्ययनं कुर्वन्तः विदेशीयाः छात्रेभ्यः प्रवेशं लब्धुं न शक्नुवन्ति। भारतदेशात् अपि आगतान् छात्रान् इयं नीतिः प्रबाधते।
अमेरिकादेशे तेषां छात्र-वीसाधिकारः नष्टः भविष्यति चेत् तैः अन्यस्मिन् संस्थायां स्थानपरिवर्तनं करणीयम् इति सूचना अपि प्रदत्ता। अमेरिकस्य गृहमन्त्रालयस्य अनुसारं, हार्वर्ड्-विश्वविद्यालयः यहूदविद्वेषं चीनदेशस्य कम्युनिष्ट्-पार्टीसंगं च प्रोत्सहयति इत्यपवादाः अपि दत्ताः।
ट्रम्प्-शासनम् आदेशं दत्तवन् यत् हार्वर्ड्-विश्वविद्यालयेन तत्र विद्यमानानां सर्वेषां विदेशीय विद्यार्थिनां विवरणानि त्रिदिनेभ्यः अन्तः समर्पयितव्यानि। हार्वर्ड्-विश्वविद्यालयः स्पष्टीकरणं दत्तवान् यत् एषा नीतिः न विधिसम्मता, अपि तु वैयक्तिकप्रतिकारस्य रूपेण कृतः अन्यायः। शासनस्यायं निर्णयः सहस्रशः छात्रान् प्रबाधते इति।