OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Tuesday, May 13, 2025

 विराट कोह्ली क्रिकट् निकषस्पर्धायाः निवृत्तवान्। 

एकदिने अनुवर्तिष्यते। 


नवदिल्ली> क्रिकट् आराधकानां वीरपुरुषः, भारतस्य क्रिकट् नायकेषु अनुत्तमः  विराट कोह्ली निकषस्पर्धायाः विरम्यते इति स्वयमुद्घोषितवान्। पूर्वमेव टि - २० अतः निवृत्तः सः परं एकदिनस्पर्धासु क्रीडिष्यति। 

  पराक्रमशाली, उत्साहवान्, जनप्रियः - त्रयमपि कोह्लेः उत्तमरीत्या अनुयुक्तं विशेषणं भवति। अधिकतमेषु निकषस्पर्धासु भारतदलं विजयपदमानीतवान् नायकः इति ख्यातिः कोह्लेः स्वकीयः अस्ति। ६० प्रतिद्वन्द्वेषु ४०विजयाः। सप्त युगलशतकस्य स्वामीअस्ति।