OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Friday, May 23, 2025

 नूतनीकृतानि १०३ रेल् निस्थानानि राष्ट्राय समर्पितानि। 

नवदिल्ली> अमृत भारताभियोजनायाम् अन्तर्भाव्य नूतनीकृतानि १०३ रेल् निस्थानानि प्रधानमन्त्री नरेन्द्रमोदी राष्ट्राय समार्पयत्। 

  अभियोजनायाः प्रथमसोपानमेव गुरुवासरे उदघाटयत्। अधिकतमानि निस्थानानि उत्तरप्रदेशे विद्यन्ते - १९। केरलात् त्रीणि निस्थानानि नूतनीकृतानि -वटकरा, चिरयिन्कीष़्,माहि। आराष्ट्रं १३३७ रेल् निस्थानानि नूतनीकरिष्यन्ति।