वर्षाकालः निश्चितकालात्पूर्वमेव सम्प्राप्तः।
अनन्तपुरी> अतिवृष्ट्या चण्डवातेन समं दक्षिणपश्चिमवर्षाकालः [मणसूण् वाताधिष्ठितवर्षाः] व्यवस्थितसमयात् अष्टदिनेभ्यः पूर्वं केरलं सम्प्राप। दिनद्वयम् अतितीव्रवृष्टेः सम्भावना विद्यते इति पर्यावरणविभागेन निगदितम्। त्रिंशद्दिनाङ्कपर्यन्तं महती वृष्टिर्भविष्यति।
रविवासरे मलप्पुरं, कोष़िक्कोट्, कण्णूर्, कासरगोड् जनपदेषु राक्तजागरूकता निर्दिष्टा। इतरेषु जनपदेषु ओरञ्चजागरूकता अपि विहिता।