OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Sunday, May 25, 2025

 वर्षाकालः निश्चितकालात्पूर्वमेव सम्प्राप्तः। 

अनन्तपुरी> अतिवृष्ट्या चण्डवातेन समं दक्षिणपश्चिमवर्षाकालः [मणसूण् वाताधिष्ठितवर्षाः] व्यवस्थितसमयात् अष्टदिनेभ्यः पूर्वं केरलं सम्प्राप। दिनद्वयम् अतितीव्रवृष्टेः सम्भावना विद्यते इति पर्यावरणविभागेन निगदितम्। त्रिंशद्दिनाङ्कपर्यन्तं महती वृष्टिर्भविष्यति। 

  रविवासरे मलप्पुरं, कोष़िक्कोट्, कण्णूर्, कासरगोड् जनपदेषु राक्तजागरूकता निर्दिष्टा। इतरेषु जनपदेषु ओरञ्चजागरूकता अपि विहिता।