OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Thursday, May 1, 2025

 नियन्त्रणरेखायां गुलिकाप्रक्षेपः - भारतेन पाकिस्थानाय पूर्वसूचना प्रदत्ता।

     नियन्त्रणरेखायां प्रकोपनं विना अनवरतं गुलिकाप्रक्षेपणं कृतवते पाकिस्थानाय भारतेन पूर्वसूचनां प्रादात्। उभयराष्ट्रयोः उन्नतसैनिकाधिकारिणौ परस्परं दूरभाषिण्यां भाषणमकरोत्। पहल्गाम् भीकराक्रमणानन्तरं प्रतिदिनं  प्रकोपनं विना नियन्त्रणरेखायां गोलिकाक्षेपण स्थगनव्यवस्था  पाकिस्थानेन उल्लङ्खिता आसीत्। तदनुवर्त्य बुधवासरे भारतेन पाकिस्थानाय सुशक्ता पूर्वसूचना प्रदत्ता आसीत्।

 शिक्षकप्रशिक्षणकेंद्रेण अभिमुखीकरणकार्यक्रमः आयोज्यते।

वार्ताहर:- कुलदीपमैन्दोला। 

    देशस्य उच्चशिक्षासंस्थासु सेवार्थं शिक्षकाणां प्रशिक्षणार्थं विश्वविद्यालयानुदानायोगस्य अधीनं "मालवीय-मिशन्-शिक्षकप्रशिक्षण-केन्द्रं" इत्यस्मिन् हेमवतीनन्दनगढ़वालविश्वविद्यालये, श्रीनगरगढ़वाले, उत्तराखण्डराज्ये,  २२ एप्रिल् २०२५ दिनांकतः ३ मई २०२५ दिनांकपर्यन्तं अन्तर्जालमाध्यमेन राष्ट्रियशिक्षानीतिः २०२० इत्यस्मिन् केन्द्रित: अभिमुखीकरणकार्यक्रम: आयोज्यते।

   केंद्रस्य कार्यवाहकनिदेशकः डॉ. राहुलकुंवरसिंहेन उक्तं यत् अस्मिन् कार्यक्रमे चतुर्षु राज्येषु स्थितानां त्रिंशत् शिक्षकाणां सहभागिता भविष्यति।

 काश्मीरे विनोदपर्यटनकेन्द्राणि पिनद्धानि। 

श्रीनगरं>  पहल्गाम भीकराक्रमणस्य अनुबन्धतया जम्मु-काश्मीरे वर्तमानेषु ८७ पर्यटनकेन्द्रेषु ४८ संख्यकानि  सर्वकारेण पिनद्धानि। किन्तु गुल्मार्गः, दाल् तटाकः इत्यादीनां सुरक्षाक्रमीकरणानि वर्धापितानि। 

  पहल्गामे आक्रमणं कृतवन्तः भीकराः इदानीमपि निलीनाः वर्तन्ते। भीकरान् सजीवं गृहीतुं आदेशः कृतः।

 अद्य विश्वश्रमिकदिनम्। 


कोच्ची> मेय् १ विश्वश्रमिकदिनत्वेन लोके सर्वत्र आमन्यते। इदानीन्तनकाले सामान्यजनैः अनभूयमानाः प्रयेण सर्वे जनाधिपत्याधिकाराः संघटितश्रमिकवर्गस्य प्रयत्नफलेन जाताः। साप्ताहिकविरामदिवसः, अष्ट होराणां वृत्तिः, प्रौढजीवनावश्यकं वेतनं, स्वास्थ्यपरिरक्षानिगमः, सार्वत्रिकमतदानाधिकारः इत्यादीनि तेषु कानिचन भवन्ति। 

  अस्मिन् प्रकरणे अवधेयास्पदं यत् विश्वस्मिन् यत्रकुत्रापि न केवलं सामान्यजनानाम् अपि तु वर्ण्यवर्गस्यापि दैनन्दिनजीवनं श्रमिकाणां प्रयत्नफलाश्रितं भवति। भारतस्य अवस्थापि तादृशी। कार्षिक-निर्माण-स्वास्थ्य-स्वच्छताद्येषु मण्डलेषु वृत्तिं कुर्वतां कर्मकराणां सेवा निस्तुला वर्तते। सर्वेभ्यः श्रमिकेभ्यः 'सम्प्रतिवार्तायाः' मेय् दिनस्य शुभाशंसाः।