संस्कृताध्ययनस्य महत्त्वम् उच्चैः घोषयितुं समयः आगतः - अधिवक्ता ए जयशंकर:।
आलुवा> संस्कृताध्ययनस्य महत्त्वं प्राधान्यं च उच्चैः घोषयितुं समयः आगतः इति सामूह्य निरीक्षकः अधिवक्ता च न्यायवादी ए जयशंकर वर्यः उक्तवान् ।
विश्वसंस्कृतप्रतिष्ठानस्य संघाटने अलुवा-नगरस्थे अद्वैताश्रमे आयोजितस्य राज्यसंस्कृत-दिवस-उत्सवस्य उद्घाटन-समारोहे मुख्यभाषणं कुर्वन्नासीत् सः।
संस्कृते केरलस्य योगदानं बहुमूल्यम् अस्ति। भास नाटकानां आविष्कारं प्रकाशनं तथा
मलयालादिमातृभाषायां संस्कृतस्य प्रभावं च स: सूचितवान् ।
"अहम् अत्यन्तं प्रसन्नः अस्मि यत् अत्र समागताः एतावन्तः मातरः बालकाः च संस्कृतं पठन्ति इति अवगत्य । विशेषतया तेभ्यः विशिष्य बालेभ्यः अभिनन्दनं करोमि।"
सः एवमपि अवदत् यत् एकदिनं वा सप्ताहं वा संस्कृतदिवसम् आयोजयितं न स्यात् परन्तु ३६५ दिवसान् यावत् आचरन्तु इति।
प्रान्तीय अध्यक्ष: डा. पी.के. शङ्करनारायणः कार्यक्रमस्य अध्यक्षः अभवत् । ए वी नारायणशर्मा संस्कृतदिवसस्य सन्देशं प्रदत्तवान्, बालगोकुलं भगिनीप्रमुखा मायादेवी ए. वि
आशंसाम् अकरोत् ।
जिल्लाध्यक्ष अजित कुमार: स्वागतम् एवं जिल्ला कार्यदर्शी कीर्ती प्रभु धन्यवादं च अवदत् ।
छात्राणां कृते प्रमाणपत्राणि अपि वितरितानि।