OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Saturday, August 16, 2025

 पाकिस्थाने वृष्टिदुष्प्रभावः।

आकस्मिकप्रलये २०० जनाः विनष्टप्राणाः अभवन्।

इस्लामबादः> अतिवृष्टेः दुष्प्रभावेन पाकिस्थाने महान् दुरन्तः। आकस्मिकप्रलयेन, भूविच्छेदेन च उत्तरपाकिस्थाने १९४ जनाः मृत्युमुपगताः इति निर्णीताः। बहवः तिरोभूताः जाताः। २४ होराभ्यन्तरे एव एवंप्रकारदुरन्तः आपन्नः। 

  अफ्गानिस्थानस्य सीमासमीपे खैबर् पक्तूनप्रान्ते पर्वतोपान्तप्रदेशे अस्ति कठिनः वृष्टिदुष्प्रभावः। अत्र १५० अधिके जनाः मृताः। पाकिस्थानस्याधीने वर्तमाने काश्मीरे नव जनाः मृत्युमुपगताः। जब्रारीनामकः ग्रामः मेघविस्फोटनानन्तरं जातायामतिवृष्ट्यां मग्नोSभूत्। बजौर्, अबोट्टाबादः, खैबर् लोवर् दिर् इत्येषु स्थानेषु भूविच्छेदेन असंख्यं गृहाणि विशीर्णानि।