OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Friday, August 15, 2025

 जम्मु-काश्मीरे महामेघविस्फोटनम्।

४६ जनाः मृत्युमुपगताः।

दुरन्तस्थानात् मृतशरीराणि अपनीयन्ते। 

श्रीनगरं> जम्मु-काश्मीरस्य किष्त्वार् जनपदस्थे चिसोतिनामके ग्रामे गुरुवासरे मध्याह्ने दुरापन्ने महति मेघविस्फोटने तदनन्तरं जाते गभीरे गिरिजलपाते ४६ जनाः मृताः। द्विशताधिके जनाः तिरोभूताः। १२० अधिके क्षताः जाताः। मृतेषु द्वौ सि ऐ एस् एफ् भटौ अन्तर्भूतौ इति सूच्यते। 

  मच्चैल् मातृमन्दिरं प्रति गमनमार्गे आसीदयं दुरन्तः। तीर्थाटनमार्गः विनश्य अत्यन्तं तुमुलोSभवत्। तीर्थाटनं स्थगितं कारितम्। 

  राष्ट्रियदुरन्तनिवारणसेनायाः सङ्घद्वयं उधंपुरतः किष्त्वारं प्रति प्रेषितम्। शताधिके जनाः सुरक्षितस्थानं नीताः इति रक्षाप्रवर्तकैः निगदितम्। 

  गिरेः अधित्यकायां वर्तितानां ग्रामवासिनां गृहाणामुपरि प्रलयजलं पङ्क-शिलाखण्ड-वृक्षखण्डैः सहितं पतितम्। प्रदेशमासकलं मृदाच्छादितमभवत्।