उपराष्ट्रपति निर्वाचनम्।
न्याया. सुदर्शन रेड्डिः विपक्षीयस्थानाशी। न्यायाधीश सुदर्शन रेड्डिः।
नवदिल्ली> सर्वोच्चन्यायालयस्य भूतपूर्वः न्यायाधीशः सुदर्शन रेड्डिः विपक्षदलीयानां संयुक्तोपराष्ट्रपतिस्थानाशी भविष्यति। कोण्ग्रस् अध्यक्षस्य मल्लिकार्जुन खार्गेवर्यस्य वसत्यां सम्पन्ने विपक्षदलीयनेतॄणाम् उपवेशने आसीदयं निर्णयः।
आन्ध्रप्रदेशस्य उच्चन्यायालयस्य न्यायाधिपः, गुहावती उच्चन्यायालयस्य मुख्यन्यायाधिपः, सर्वोच्चन्यायालयस्य न्यायाधिपः इत्येतेषु पदेषु विराजितस्य सुदर्शन रेड्डिवर्यस्य १६ संवत्सराणां सेवाकालः अस्ति। तेलङ्कानीयः अयं गोवायाः प्रथमः लोकायुक्तश्च आसीत्।
प्रशासनपक्षस्य स्थानाशिरूपेण राज्यपालः सि पि राधाकृष्णः पूर्वं चित आसीत्। जगदीप धन्करस्य स्थानत्यागादेव उपराष्ट्रपतिनिर्वाचनम् अनिवार्यमभवत्।