OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Wednesday, October 1, 2025

 शबरिगिरौ मूल्योपेतवस्तूनां मूल्यगणनाय उच्चन्यायालयस्य आदेशः।


कोच्ची> केरले शबरिगिरि धर्मशास्तामन्दिरस्य सुवर्णमभिव्याप्य सर्वेषां मूल्योपेतवस्तूनां मूल्यगणनाय उच्चन्यायालयः  आदेशं व्यजिज्ञपत्। सेवानिवृत्तः न्यायाधिपः के टि शङ्करः एतदर्थं न्यायालयेन नियुक्तः। 

  शबरिगिरौ भगवतः सुवर्णमभिव्याप्य वस्तूनां समग्रसूचनाः न लभ्याः इति निर्णयस्य आधारे अस्ति न्यायालयस्य अयमादेशः।

 राष्ट्रिय-स्वयंसेवक- सङ्घस्य शताब्धिमेलने प्रधानमन्त्री सम्मिलिष्यति। चित्रमुद्रां नाणकं च प्रकाशयति ।

  नवदिल्ली> नवदिल्याम् आयोज्यमाने राष्ट्रिय-स्वयंसेवक- सङ्घस्य शताब्दिमेलने प्रधानमन्त्री नरेन्द्रमोदी अद्य मुख्यातिथिः भविष्यति। अंबेदकर इन्टर् नाषणल् सेन्टर् मध्ये प्रभाते १० वादने एव कार्यक्रमः। आर् एस् एस् संघस्य कार्यदर्शी दत्तात्रेय होसबले भागं स्वीकरिष्यन्ति । निस्वार्थ राष्ट्रसेवाय जीवः दन्तवन्तः भवन्ति स्वयं सेवकाः इति विगते दिने 'मन् की बात्' कार्यक्रमे प्रधानमन्त्रिणा उक्तम् ।