OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Friday, October 31, 2025

 महिला विश्वचषक क्रिकट्

आस्ट्रेलियां पराजित्य भारतम् अन्त्यस्पर्धायाम्। 

जमीमा रोड्रिगस् [१२७*] विजयशिल्पिनी। 

जमीमा रोड्रिगस् अञ्जलीबद्धा सखीभिः साकम्  आनन्दाश्रुभिः विजयाह्लादे।
   

मुम्बई> महिला विश्वचषक क्रिकट् चरिते सप्तवारं वीरतापदं प्राप्तम् आस्ट्रेलियागणं पराजित्य भारतम् अन्त्यस्पर्धां प्राविशत्। गुरुवासरे मुम्बय्यां डि वै पाट्टील् क्रीडाङ्कणे सम्पन्ने पूर्वान्त्यप्रतिद्वन्द्वे वर्तमानीनवीरं पञ्च द्वारकैः पराजयत। जमीमा रोड्रिगस् इत्यस्याः निश्यदार्ढ्योपेता असामान्या क्रीडा एव भारतं विजयपथं प्रापयत। सा तु १३४ कन्दुकेषु १२७ धावनाङ्कान्  सम्पाद्य अपराजिता अवर्तत। 

  प्रतिद्वन्द्वस्य प्रथमपादे ४९. ५ क्षेपणचक्रेषु आस्ट्रेलियागणः ३३८ धावनाङ्कान् समाहृत्य बहिगतः। प्रत्युत्तरक्रीडायां भारतं ४८. ३ क्षेपणचक्रेषु पञ्च क्रीडिकाणां विनष्टे ३४१ धावनाङ्कान् सम्पाद्य सप्तात्रयात् पूर्वं आस्ट्रेलियायाः लब्धापमानस्य परिहारक्रियामकरोत्। 

  रविवासरे मुम्बय्यां सम्पत्स्यमाने किरीटप्रतिद्वन्द्वे दक्षिणाफ्रिकया सह स्पर्धिष्यते। भारतेन इतःपूर्वं त्रिवारं अन्तिमस्पर्धा क्रीडिता अपि विजयतीरं न प्राप्तम्।

 अद्य राष्ट्रिय एकतादिवसः। 

आराष्ट्रम् पट्टेल् वर्यस्य स्मरणायाम्  एकतादिनकार्यक्रमाः। 


प्रधानमन्त्री गुजराते; पटेलप्रतिमायां पुष्पार्चना; अर्धसेनाविभागानां पथसञ्चलनम्। 

केवाडिया [गुजरात्] > अद्य सर्दार् वलभायि पटेलवर्यस्य १५० तमं जन्मदिनम्। आराष्ट्रम् एकतादिवसरूपेण आमान्यते। बहुविधकार्यक्रमाः सर्वेषु राज्येषु प्रचलन्ति। 

  गुजरातराज्ये प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे सर्दार् पटेलवर्यस्य प्रतिमायाः परिसरे एकतादिनम् आमन्यते। अर्धसेनाविभागस्य पथसञ्चलनं सम्पन्नम्। विविधानि कलारूपाणि प्रदर्शितानि।  मोदिवर्यः पटेलप्रतिमायां पुष्पहारं समर्पितवान्। तदनन्तरं एकतादिनप्रतिज्ञां कारयित्वा राष्ट्रम् अभिसंबुध्य भाषणमकरोत्। स्वतन्त्रतादिनं, गणतन्त्रदिनमिव श्रेष्ठमस्ति राष्ट्रिय एकतादिनमपि इति प्रधानमन्त्रिणा उद्बोधितम्।

Latest news

Thursday, October 30, 2025

 'एक्स् - ५९' शब्दातिवेगजेट् विमानम् 

नासायाः प्रथमपरीक्षणं विजयकरम्। 


कालिफोर्णिया> शब्दात् शीघ्रं, निश्शब्दं सञ्चार्यमाणस्य 'सूपर्सोणिक् एक्स् - ५९' नामकस्य जेट् विमानस्य नासया कृतं परीक्षणोड्डयनं विजयकरमभवत्। गतदिने दक्षिणकालिफोर्णियायां मरुस्थले आसीत् परीक्षणोड्डयनम्। 

  लोक् हीड् मार्टिन् इत्यभिधेयया संस्थया नासायै अस्य विमानस्य आकारकल्पनं निर्माणं च विधत्तम्। सामान्येन सूपर्सोणिकविमानानां सञ्चारे उद्भूयमानं  हूङ्कारशब्दं विना एवास्य रूपकल्पनम्। 

  'एक्स्-५९' इत्येतत् एकमात्रयन्त्रोपेतं विमानमस्ति। शब्दात् १. ४ गुणितवेगेन [प्रतिहोरं १४९० कि मी]  सञ्चरितुं शक्यते। १०० पादपरिमितदैर्घ्यं २९. ५ पादमितं विस्तारं चास्ति। न्यूनातिन्यूनशब्देन सञ्चरितुं शब्दातिशीघ्रतामवाप्तुं च अनेन शक्यते। वाणिज्याधारे सूपर्सोणिकविमानयात्रां साधयितुमुद्दिश्य प्रवर्तमानायाः Quest (Quiet Supersonic Technology) इति अभियोजनायाः अंशतया अस्ति इदं परीक्षणम्।

 'मोन् ता' चक्रवातः - आन्ध्रप्रदेशे त्रयः मृताः। 

अमरावती> वंगसमुद्रान्तराले जातस्य 'मोन् ता' चक्रवातस्य दुष्प्रभावेण आन्ध्रप्रदेशे त्रयः जनाः मृताः। कुजवासरे मच्चिलिनगरस्य काक्किग्रामस्य च मध्ये चक्रवातः स्थलमस्पृशत्। 

  अतिभीषणे वाते वृक्षाः उन्मूलिताः, वीथीगमनागमनं स्थगितं च। १४ सेतवः भग्नाः। ८७,००० हेक्टर् मितेषु केदारेषु विनष्टः जातः। आराज्यं १२०९ समाश्वासशिबिराणि आरब्धानि। सार्धैकलक्षं जनाः शिबिरेषु अभयं प्राप्तवन्तः।

 इस्रयेलस्य आक्रमणेन गासायां १०४ मरणानि। 

गासायां गतदिने इस्रयेलेन कृतं व्योमाक्रमणम्।

गासानगरं> हमासेन युद्धविरामसन्धिः उल्लङ्घितः इत्यारोप्य पुनरपि गासायाम् इस्रयेलस्य गणहत्या। प्रधानमन्त्रिणः बञ्चमिन् नेतन्याहोः आदेशानुसारं कुजवासरनिशायां गासायां सर्वत्र इस्रयेलसैन्येन कृते आक्रमणे ४६ बालकान् अभिव्याप्य १०४ जनाः मृत्युमुपगताः इति गासास्थात् स्वास्थ्यमन्त्रालयात् निगदितम्। २५३ जनाः व्रणिताः। तेषु २० बालसहितानां ४५ जनानामवस्था तीव्रतरा अस्ति। 

  उत्तरगासायां गासानगरं, मध्यगासायां बुरैज्, नुसैरत्, दक्षिणगासायां खान् यूनिस् इत्येतेषु स्थानेषु इस्रयेलः अतिशक्तं व्योमाक्रमणम् अकरोत्। अत्रत्यानि भवनानि वाससमुच्चयानि विद्यालयाश्च आक्रमणविधेयानि अभवन्। 

  परन्तु हमासस्य बहूनि सैनिकशिबिराणि विनाशितानि ३० सेनानेतारः हताश्च इति एतदधिकृत्य इस्रयेलस्य भाष्यम्।

 एस् एस् एल् सि परीक्षा मार्च् ५ तमतः। 

+२ षष्ठदिनाङ्कतः। 

अनन्तपुरी> अस्मिन्नध्ययनसंवत्सरे एस् एस् एल् सि परीक्षा [दशमकक्ष्याः सामान्यपरीक्षा] मार्च् पञ्चमदिनाङ्कतः ३० तमदिनाङ्कपर्यन्तं सम्पत्स्यति इति शिक्षामन्त्री वि शिवन्कुट्टिः वार्ताहरसम्मेलने निगदितवान्। प्रभाते सार्धनववादने परीक्षाः आरप्स्यन्ते। परिणामः मेय् अष्टमे दिनाङ्के उद्घोषयिष्यते। 

  उच्चतरछात्राणां सामान्य परीक्षा [+२] मार्च् षष्ठदिनाङ्कतः २८ तम दिनाङ्कपर्यन्तं भविष्यति। परिणामोद्घोषणं मेय् २२ तमे दिनाङ्के स्यात्।

Wednesday, October 29, 2025

 रेवतीपट्टत्तानं–२०२५ पुरस्काराः घोषिताः।

कृष्णगीति–पुरस्कारः — कावालं शशिकुमाराय।
मनोरमा–तम्बुराट्टि–पुरस्कारः — डॉ. ई. एन्. ईश्वराय।
श्रेष्ठ–कृष्णनाट्ट–कलाकार–पुरस्कारः — के. सुकुमाराय।

 श्रेष्ठ–काव्यसङ्ग्रहाय, तळी महाक्षेत्रस्य सामूतिरिराजस्य नेतृत्वेन रेवतीपट्टत्तानसमित्या दशकान्तराणि यावत् प्रदीयमानः “कृष्णगीति–पुरस्कारः” प्रसिद्ध–माध्यमकार्यकर्त्रे कवये कावालं–शशिकुमाराय लप्स्यन्ते।“नगरवृक्षस्थे  कोकिलः” इति नामकः कैरल्यां विरचितः काव्यसङ्ग्रहः तं पुरस्काराय योग्यताम् अकरोत्।

कृष्णनाटस्य मूलकाव्यं यत् “कृष्णगीति” नाम, तस्य कर्ता सामूतिरिमानवेदन्–राजा (१५९५–१६५८) भवति। तस्य महोदयस्य स्मरणार्थं सः “कृष्णगीति–पुरस्कारः” संस्थापितः।

त्रयः अपि पुरस्काराः  कांस्यधातुना निर्मितं कृष्णशिल्पं, प्रशस्तिपत्रं  पञ्चदशसहस्ररूप्यक–राशिश्च इत्येतैः सहिताः भवन्ति। पुरस्काराः नवम्बरमासस्य चतुर्थे दिनाङ्के रेवतीपट्टतानसदसि प्रदास्यन्ते।


 दिल्यां वायूप्रदूणं नियन्त्रयितुम् कृत्रिमवर्षापातनश्रमः विफलो जातः ।

    नवदिल्ली> .प्रतिदिनं वायूप्रदूषणेन खिन्नानां दिल्लीनिवासिनाम् आश्वासाय कृत्रिमवर्षापातः कल्पितः । किन्तु वर्षापातनाय कृतसंकल्प मेघोत्तेजनं  ( cloud seeding ) पराजितम् अभवत्। ह्यः मध्याह्ने उत्तेजनं कृतम्। किन्तु मेघजालेषु जलांशः २०% इत्यस्मात् न्यूनम् आसीत् इत्यनेन वृष्टिः न अभवत् इति  काणपुरस्य ऐ ऐ टी संस्थया उक्तम्। अद्य कर्तुं निश्चितं मेघोत्तेजनं अनुकूवातावरणस्य अभावेन न कृतम्। एकवारं मेघोत्तेजनाय ६४ लक्षं रूप्यकाणां व्ययः अस्ति। अद्य दिल्यां वायूप्रदूषणसूचिका ३०० इत्यस्मात् उपरि अस्ति।

 केरलस्य राज्यस्तरीयं विद्यालयकायिक ओलिम्पिक्स् समाप्तम्।

तिरुवनन्तपुरं जनपदं सुवर्णचषकं सम्प्राप। 

सुवर्णचषकेन सह अन्तपुरं गणः आह्लादे।

अनन्तपुरी> ओलिम्पिक्स् महामहस्य आदर्शे संघटिता केरलस्य  विद्यालयछात्राणां राज्यस्तरीयकायिकमेला अनन्तपुर्यां समाप्ता। प्रथमतया उपकल्पितः 'Chief Minister's Cup' नामकः ११७. ५ पवन् मितस्य  सुवर्णचषकः तिरुवनन्तपुरं जनपदेन सम्प्राप्तः। राज्यपालः आर् वि आर्लेकरः चषकं सम्मानितवान्। 

  २०३ सुवर्णानि, १४७ रजतानि, १७१ कांस्यानि चोपलभ्य अनन्तपुरं प्रथमस्थानमवाप। आहत्य १,८२५ अङ्काः। ८९२ अङ्कान् सम्प्राप्य तृशूरजनपदं द्वितीयस्थानं सम्प्राप। कण्णूरः ८५९ अङ्कैः तृतीयं स्थानं प्राप्तवान्।

 महिला क्रिकट् विश्वचषकः 

प्रथमा पूर्वान्त्यस्पर्धा अद्य। 

गुहावती> महिलानां विश्वचषकक्रिकट् वीरता परम्परायाः प्रथमे पूर्वान्त्यप्रतिद्वन्द्वे  अद्य इङ्लाणटः दक्षिणाफ्रिकाम् अभिमुखीकरोति। अपराह्ने ३. ३० वादने स्पर्धा सम्पद्यते।

 इस्रयेलानुकूलपरामर्शः

पाकिस्थानीयमाध्यमप्रवर्तकः तीव्रवादिभिः हतः। 

कराची> दूरदर्शनप्रणालीकार्यक्रमे इस्रयेलम् अनूकूल्य परामृष्टवान् इत्यारोप्य पाकिस्थानीयमाध्यमप्रवर्तकं अवतारकं च इम्तियास् मिर् नामकं मततीव्रवादिनः भुषुण्डिप्रयोगेण जघ्नुः। सेप्टम्बरमासे २१ तमे दिनाङ्के आसीदियं घटना। 

  तद्दिनवृत्तिं समाप्य गृहं प्रति गमनवेलायामासीत् आक्रमणम्। चत्वारः अपराधिनः निगृहीताः। निरुद्धधार्मिकतीव्रवादसंघटनस्य 'सैनबीयौन् ब्रिगेड्' इत्यस्य अंशेन प्रवर्तमानाः एते इति आरक्षकाधिकारिभिः उक्तम्।

 अष्टमः वेतनपरिष्करणायोगः

केन्द्रप्रशासनेन उद्घोषितः। 

नवदिल्ली> केन्द्रसर्वकारेण अष्टमः वेतनपरिष्करणायोगः प्रख्यापितः। एककोट्यधिकानां केन्द्रसर्वकारीयसेवकानां सेवानिवृत्तानां च प्रयोजनाय भविष्यति। सर्वोच्च न्यायालयात् निवृत्ता न्यायाधिपा रञ्जना प्रकाश देशायी अध्यक्षा आयोगस्य अस्ति। प्रोफ. पुलक घोषः आयोगे सदस्यः, पङ्कज जयिनः कार्यदर्शी च स्तः। 

  आयोगः १८ मासाभ्यन्तरे निर्देशान् समर्पयिष्यति, ते २०२६ जनवरी प्रथमदिनाङ्कतः प्राक्कालीयप्राबल्येन प्रवृत्तिपथमागमिष्यन्तीति च मन्त्रिमण्डलस्य निर्णयान् विशदीकुर्वता मन्त्रिणा अश्विनी वैष्णवेन निगदितम्।

Tuesday, October 28, 2025

 बीजिङे ठक्कुरवर्यस्य अर्धकायप्रतिमा। 


बीजिङ्> चीनराष्ट्रस्य राजधान्यां चीनीयशिल्पिना युवान् षिकुन् इत्यनेन विनिर्मिता रवीन्द्र नाथ ठक्कुरस्य अर्धकायप्रतिमा भारतस्य स्थानपतिकार्यालये अनाच्छादिता। भारतीय तत्त्वचिन्तापारम्पर्यस्य प्रचारणं लक्ष्यीकृत्य स्थानपतिकार्यालयेन समाकारितस्य कार्यक्रमस्य अंशतया अस्ति प्रतिमास्थापनम्। 

  शतवर्षेभ्यः पूर्वं ठक्कुरमहाशयेन कृतं चीनसन्दर्शनं चीन-भारतसम्बन्धस्य सुवर्णकाल आसीदिति चीने भारतस्थानपतिः प्रदीप रावतः प्रावोचत्। २००९ तमे वर्षे चीनस्य ६० तमवार्षिकोत्सवस्य अंशतया विधत्ते मताभीक्षणे  आधुनिकचीनराष्ट्रस्य विकासाय योगदानं कृतवत्सु ५० विदेशव्यक्तित्वेषु भारतात् जवहर्लाल नेहरु , रवीन्द्रनाथ ठक्कुरः च अन्तर्भूतौ आस्ताम्।

 एस् ऐ आर् अभियानस्य प्रथमसोपानम् आरब्धम्। 

प्रथमसोपाने नव राज्याणि; त्रयः केन्द्रप्रशासनप्रदेशाश्च।

निर्वाचनायोगमुख्यः ग्यानेष कुमारः।

नवदिल्ली> केन्द्र निर्वाचन आयोगेन आविष्कृतं समग्र मतदायकावलीपरिष्करणं [एस् ऐ आर् अभियानं] सोमवासरस्य अर्धरात्रौ औद्योगिकतया समारब्धम्। 

  जनप्रातिनिध्यनियमस्य २१ तमं विभागमनुसृत्य एव भारते मतदानिनाम् आवलिः सज्जीक्रियते परिष्क्रियते च। संसद्-विधानसभयोः निर्वाचनात् पूर्वं मतदानिनाम् आवलिः समग्रतया परिष्क्रियते इत्यस्ति एस् ऐ आर् अभियोजना। केन्द्रनिर्वाचनायोगस्य अस्ति अस्य पूर्णाधिकारः। 

   एस् ऐ आर् अभियोजना प्रचाल्यमानेषु राज्येषु आहत्य ५०. ९९ कोटि मतदानिनः वर्तन्ते इति मुख्यनिर्वाचनायोगः ग्यानेष कुमारः वार्ताहरसम्मेलने निगदितम्। यत्र परिष्करणं प्रचाल्यते तत्रत्यः मतदानावलिः जडीकृतः इति तेनोक्तम्।

  अन्तमान् निकोबार् द्वीपसमूहः, छत्तीसगढः, गोवा, गुजरातः, केरलं, लक्षद्वीपः, मध्यप्रदेशः, पुतुच्चेरी, राजस्थानं, तमिलनाट्, उत्तरप्रदेशः, पश्चिमवंगः इत्येषु राज्येषु केन्द्रप्रशासनस्थानेषु च प्रथमसोपाने  एस् ऐ आर् प्रचलिष्यति।

 स्वस्यानुगामिरूपेण न्यायमूर्तिः सूर्यकान्तः न्यायमूर्तिना गवायवर्येण निर्दिष्टः। 

नवदिल्ली> आगामिमासे २३ तमे दिनाङ्के सेवानिवृत्तमानः सर्वोच्चन्यायालयस्य मुख्यन्यायाधिपः बी आर् गवाय् वर्यः स्वस्यानुगामिरूपेण न्यायमूर्तिनः सूर्यकान्तस्य नाम केन्द्रप्रशासनं प्रति निर्दिष्टवान्। वर्तमानीनेषु सर्वोच्चन्यायालयन्यायाधिपेषु वरिष्ठतमः भवति सूर्यकान्तः।

 अयोध्यायां मन्दिरनिर्माणं सम्पूर्णमिति न्याससमितिः।

अयोध्यायां राममन्दिरम्। 

अयोध्या> अयोध्यायां रामलल्लायाः प्रधानमन्दिरम्  अभिव्याप्य सर्वाणि निर्माणप्रवर्तनानि पूर्तीकृतानीति श्रीराम जन्मभूमि तीर्थमन्दिरन्याससमित्या निगदितम्। प्रमुखं राममन्दिरं, परिसरीयाणि षट् मन्दिराणि च सम्पूर्णानि। महादेवः, गणेशः, हनुमान्, सूर्यदेवः, भगवती, अन्नपूर्णा इत्येतेषां मन्दिराणि एव पूर्तीकृतानि।

Monday, October 27, 2025

 'मोन्ता' चक्रवातः - तीव्रवृष्टेः सम्भावना।

अनन्तपुरी> बंगालस्य अन्तरालसमुद्रे रूपीकृतः न्यूनमर्दः अद्य चक्रवातरूपेण परिवर्तयिष्यति। मङ्गलवासरे सायं आन्ध्रप्रदेशस्य काक्किनटतटे स्थलं स्पृक्ष्यति। अस्य प्रभावेण सोमवासरे कोष़िक्कोट्, कण्णूर्, कासरगोड जनपदेषु ओरञ्च् जागरूकता उद्घोषिता। एषु स्थानेषु अतितीव्रवृष्टेः सम्भावना अस्ति।

 छत्तीसगढे २१ मावोवादिनः आत्मसमर्पिताः। 

काङ्करं> काङ्करं जनपदे २१ मावोवादिनः आत्मसमर्पणं कृतवन्तः। बस्तर् आरक्षकसेनायाः पुरनधिवासयोजनानुसारमेव तेषाम् आत्मसमर्पणम्। १३ महिलाः सन्ति। 

  ओक्टोबर् १७ तमे दिनाङ्के मावोवादिनां वरिष्ठनेता रूपेष् इत्यस्य नेतृत्वे २१० मावोवादिनः आत्मसमर्पिताः आसन्।

Sunday, October 26, 2025

 लाटिन् अमेरिका युद्धभीषायाम्। 

यू एस् युद्धमहानौकाः करीबियसमुद्रं प्रति;  उन्मादकवस्तुनां कपटसन्तरणं निरोद्धुमिति यू एस्।

प्रत्याघातः भविष्यतीति वेनस्वेलयाः राष्ट्रपतिः।

वाषिङ्टणः> लाटिन् अमेरिकीयराष्ट्रैः सह संघर्षस्य वीर्यं विधाय करीबियसमुद्रे युद्धमहानौकाव्यूहं विन्यस्तुं 'पेन्टगणस्य' [यू एस् सैनिकास्थानं] आदेशः। लाटिनमेरिकाराष्ट्रेषु विद्यमानान् उन्मादकवस्तूनां कपटसन्तरणसंघान् निरोद्धुमिति अस्य नीतीकरणम्।

   किन्तु यू एस् राष्ट्रेण युद्धं निर्मीयते इति वेनस्वेलाराष्ट्रपतिः निकोलास् मडुरो आरोपितवान्। मडुरो इत्येनं राष्ट्रपतिपदात् निष्कासयितुमेव अमेरिकायाः आत्यन्तिकलक्ष्यमिति  वेनस्वेलेन भीयते। 

  लाटिनमेरिकायाः अधोलोकसंघाः नौकासु उन्मादकवस्तूनि आनयन्ति इत्यारोप्य सेप्टम्बरमासादारभ्य यू एस् प्रशासनं करीबियने आक्रमणं करोति। १० नौकाः विनाशिताः। ४३ जनाः हताश्च। बुधवासरे रात्रावपि नौकाक्रमणेन ६ जनाः मृताः। वेनस्वेलस्य निगूढसंघेन उन्मादकसन्तरणमासीत् इति अमेरिकायाः आरोपः। कोलम्बिया, ब्रसीलः इत्यादीनि राष्ट्रण्यपि यू एस् विरुद्धपक्षे वर्तन्ते।

 


श्वासोच्छवाउच्छ्वासेन वैद्युतिः उद्पाद्यते।

जैवप्रौद्योगिकमण्डलेषु ऊर्जोत्पादन-मण्डलेषु च भविष्यकाले विस्फोटनात्मका प्रगतिः भविष्यति। नूतनस्य अनुसन्धानस्य फलं बहिरागतम् । श्वसनप्रक्रियया वैद्युतोर्जं निर्मीयमाणा सूक्ष्माणुः वैज्ञानिकैः संदृष्टा। रैस् विश्वविद्यालयस्य गवेषकाः एव नूतनानुसन्धानस्य दृष्टारः। प्राणवायुं विना इयम् अणुः वर्धते। मलिनीकरण निरीक्षणं, शुन्याकाश-आवेक्षणम् इत्यदि सन्दर्भेषु बहु उप कारकं भविष्यति इदम् अनुसन्धानम्। जीवशास्त्रस्य आधारेण सुस्थिरः प्रौद्योगिकविद्यायाः सृजने अनेन अनुसधानेन शक्यते इति अनुसन्धानस्य अध्यक्षा फ्रोफ . करोलिन् अजो उक्तवती ॥ 

 चलच्चित्राभिनेता सतीश् षा दिवंगतः। 


मुम्बई> ४० संवत्सराधिकं दीर्घितेन अभिनयजीवनेन सहृदयानां मनसि अविस्मरीयं स्थानमवाप्तः विख्यातनटः सतीश् षा दिवंगतः। समीपकाले वृक्कपरिवर्तनशस्त्रक्रियानन्तरं परिचर्यायामासीत्। 

  १९८३ तमे वर्षे बहिरागते 'जाने भी दो यारो' इत्यस्मिन् चलच्चित्रे कृताभिनयेन सः तारपदमवाप्तवान्। तदनन्तरं 'शक्ती, हम सात सात है, मैं हूं ना, कल हो ना हो, फना' इत्यादिभिः चलनचित्रैः जनमनसि सविशेषं स्थानं प्राप्तवान्।

 नारायणगुरुसन्देशः मानवसंघर्षाणां परिहारः - राष्ट्रपतिः। 

वर्कला> 'एकत्वं, समत्वं, परस्परबहुमानम्' इत्येवं श्रीनारायणगुरुदेवस्य सन्देशः सर्वेष्वपि कालेषु मानवसमाजेन अभिमुखीक्रिमाणानां समेषां  संघर्षाणां शाश्वतपरिहार इति राष्ट्रपतिः द्रौपदी मुर्मू अवोचत्। वर्कलायां शिवगिरौ गुरोः महासमाधेः शताब्दिसम्मेलनम् उद्घाटनं कुर्वन्ती भाषमाणा आसीत् मुर्मूवर्या। 

  भारतस्य आत्मीय-सामाजिकमण्डलं वशीकृतवान् महर्षिश्रेष्ठः तत्त्वचिन्तकश्चासीत् श्रीनारायणगुरुः। वर्तमानीनकाले गुरुदर्शनं अधिकं प्रसक्तं भवतीति राष्ट्रपतिः प्रस्तुतवती। 

  बहूनां मन्दिराणां विद्यालयानां सामाजिकसंस्थानां च संस्थापनेन अधःस्थितानां पार्श्ववत्कृतानां च शैक्षिक-स्वयंपर्याप्त- धार्मिकविषयेषु अभ्युन्नतये नारायणगुरुः प्रायतत इति च  मुर्मूवर्या प्रोवाच। 

  ओडियाभाषया अनूदितं 'दैवदशक'मिति ग्रन्थः सम्मानरूपेण राष्ट्रपतये दत्तः। कार्यक्रमे राज्यपालः राजेन्द्र आर्लेकरः,  श्रीनारायण धर्मसंघस्य कार्यकर्तारः सन्यासिवर्याः संसदीयसदस्याः च भागं गृहीतवन्तः।

Saturday, October 25, 2025

 आन्ध्रप्रदेशे बस् याने अग्निबाधा - २० मरणानि। 

कुर्णूल्> हैदराबादतः बङ्गलुरुं गतवत् निजीयबस् याने अग्निप्रकाण्डेन २० यात्रिकाः दग्ध्वा मृताः। अमितवेगेन विपरीतदिशया प्राप्तं बैक् यानं बस् यानस्य अधः पतित्वा इन्धनसंभरण्यां अग्निबाधा आपन्ना आसीत्। 

 कुणूर् जनपदे उलिन्दाकोण्टा इत्यत्र शुक्रवासरे प्रत्युषसि त्रिवादने आसीदियं दुर्घटना। बैक् यान यात्रिकः बस्यानयात्रिकेषु १९ जनाश्च मृत्युमुपगता‌ः। मृत्युसंख्या इतोSप्यधिकं भविष्यतीति सूच्यते। 

  'कावेरी ट्रावल्स्' इति संस्थायाः शयनसुविधोपेतं बस् यानमेव (Sleeper bus) दुर्घटनाविधेयमभवत्। ४२ यात्रिकाः याने आसन्। दग्धानां बहूनामवस्था कठिनतरा वर्तते।

Friday, October 24, 2025

 स्वदेशभाषायां नूतनं संवादयन्त्रं समागच्छति । दशभाषाभिः भाषते। 

चित्रम् - कान्वया लिखितम्

   बंङ्गलूरु> बंङ्लूरस्थया सर्वम् ए ऐ नाम संस्थया नूतनं स्वदेशीयं बृहत् भाषारूपं (LLM) संवादयन्त्रं निर्मीयते। अनेन भरतस्य दशभाषाभिः व्यवहर्तुं शक्यते। हिन्दी, मलयाळम्, आङ्गलेयं, तमिष़्, तेलुगु, मरात्ती, गुजराती, कन्नडा, ओडिया, पञ्चाबी इत्याद्यः भाषाः एव अत्र उपयुक्ताः। एतत् आङ्गलेयभाषाम् अशिक्षितानां   ग्रामीणजनानां कृते बहुसहायकं भविष्यति।

 राष्ट्रपतिः अद्य कोच्चीनगरे। 


कोच्ची> भारतस्य राष्ट्रपतिः द्रौपदी मुर्मू अद्य कोच्चीनगरस्थस्य एरणाकुलं सेन्ट् तेरेसास् कलालयस्य शताब्द्युत्सवस्य 'लोगो' प्रकाशनं निर्वक्ष्यति। कलालयसभागारे मध्याह्ने आयोज्यमाने कार्यक्रमे राज्यपालः राजेन्द्र विश्वनाथ आर्लेकरः,केन्द्रसहमन्त्री सुरेश गोपी, राज्यमन्त्रिणः, संसदीयसदस्याश्च भागं करिष्यन्ति।

Thursday, October 23, 2025

 नीरज चोप्राय लेफ्टनन्ट्  केणल् पदम्। 

नीरज चोप्रः लफ्टनन्ट् केणल् पदं स्वीकरोति। 

नवदिल्ली>  ओलिम्पिक्स् सुवर्णपतकविजेता नीरज चोप्रा इत्यस्मै भारतसेनायाः लेफ्टनन्ट्  केणल् पदम् प्रददात्। दिल्ल्याम् आयोजिते कार्यक्रमे रक्षामन्त्री राजनाथ सिंहः बहुमतिं समर्पितवान्। कार्यक्रमे स्थलसेनायाः अधिपः जनरल् उपेन्द्र द्विवेदी अपि भागं स्वीकृतवान्। टोकियो ओलिम्पिक्स् मध्ये कुन्तप्रक्षेपणे नीरजः भारताय विशिष्टसुवर्णं प्राप्तवानासीत्।

 ए ऐ निर्मितेषु अङ्कपत्रम् आवश्यकम्। 

अतिकुशलव्याजनिरोधाय केन्द्रस्य उद्यमः।

नवदिल्ली> कृत्रिमबुद्धिमत्ताम् [AI] उपयुज्य अतिकुशलव्याजप्रस्तुतिं  [deep fake presentation] सृष्ट्वा डिजिटल् माध्यमैः प्रसारणं निरोद्धुं केन्द्रप्रशासनेन संक्षिप्तनियमः विधत्तः। ए ऐ उपयुज्य 'अल्गोरित'तन्त्रं परिवर्त्य वा सृज्यमानानि चित्राणि चलनदृश्यानि [Videos] चाभिव्याप्य तादृशप्रस्तुतिषु अङ्कपत्राणि [Labels] अवश्यं करणीयानि। 

  ए ऐ उपयुज्य यद्वस्तु कृत्रिमतया निर्मीयते तत् वास्तविकमिति प्रतिभाति तर्हि तस्य कृत्रिमत्वं अङ्कपत्रेण प्रस्ताव्यमिति प्रशासनस्य निष्कर्षा। तदर्थं रूपीकृतेषु संक्षिप्तनियमेषु नवम्बर् तस्य दिनाङ्कपर्यन्तं  itrules.consulation@meity.gov.in इत्यत्र अभिमतानि निर्देशाश्च समर्पणीयानि।

 नयनाभिरामम् अय्यप्पस्वामिनं राष्ट्रपतिः यथेच्छं समपश्यत्। 

राष्ट्रपतिः द्रौपदी मुर्मू सन्निधाने दर्शनं करोति। 

शबरिगिरिः> 'इरुमुटिक्केट्ट्' नामकम् अर्चनाद्रव्यभाण्डं शिरसि धृत्वा, शरणप्रार्थनां कृत्वा, अष्टादशसोपानानि नग्नपादाभ्यामारुह्य भारतस्य प्रथमनागरिका द्रौपदी मुर्मू महोदया 'कन्निमालिकप्पुरम्' इति प्रथममहिलाशास्तृव्रतधारिणी भूत्वा धर्मशास्तारम् अय्यप्पस्वामिनं सम्पूर्णनयनास्वादननेन प्रणमति स्म। ४० मिनिट् समयं सन्निधाने यापयित्वा राष्ट्रपतिः 'प्रसादं' स्वीकृत्य  पूर्णहृदयेन गिरेः अवारोहयत्। 

  बुधवासरे मध्याह्ने आसीत् द्रौपदी मुर्मू वर्यायाः शबरिगिरिसन्दर्शनम्। प्रभाते ८. ४० वादने प्रमाटम् इत्यत्र सज्जीकृते उदग्रयानावतरणस्थाने अवतीर्य सा वीथीमार्गेण पम्पां प्राप्तवती। पम्पानद्यां प्रतीकात्मकस्नानानन्तरं गणेशमन्दिरं प्राप्य तत्रस्थेन मुख्यार्चकेन सज्जीकृतं 'इरुमुटिक्केट्ट्' नामकं अर्चनाद्रव्यभाण्डं स्वीकृत्य सविशेशयानेन सन्निधानं प्राप्तवती। तदनन्तरं सन्निधाने अनुवर्त्यमानम् आचार-विश्वासानुसारं क्रियाः विधाय १८ सोपानानि आरोहितवती। गर्भगृहसमीपं मुख्यार्चकः पूर्णकुम्भेन स्वीकृतवान्। ततः देवस्य दर्शनं पूर्णहृदयेन कृतवती च।

Wednesday, October 22, 2025

 जापाने इदंप्रथमतया महिला प्रधानमन्त्री। 

टोकियो> जापानराष्ट्रस्य प्रथम प्रधानमन्त्रिणीरूपेण प्रशासनपक्षस्य  'लिबरल् डमोक्राटिक् पार्टी' इत्यस्य नेत्री सनाये तकायीची चिता। ६४ वयस्का सा जापानस्य 'आयसमहिला' [Iron Woman] इति प्रख्याता अस्ति। चीनं विरुध्य शक्तं पदक्रमं स्वीक्रियमाणा सा जापानस्य आर्थिक व्यवस्थां दृढीकरिष्यतीति प्रस्तुतवती।

 अफ्गानिस्थाने भारताय स्थानपतिकार्यालयः आरब्धः।

अफ्गानिस्थाने प्रवर्तनमारभ्यमाणस्य स्थानपतिकार्यालयस्य बाह्यदृश्यम्।

नवदिल्ली> अफ्गानिस्थानेन सह नयतन्त्रबन्धपुनःस्थापनाय वर्तमानीनः नयतन्त्रकार्यालयं स्थानपतिकार्यालयरूपेण पदं चकार। २०२१ तमे वर्षे तालिबानेन अफ्गानिस्थानस्य प्रशासने प्राप्ते भारतस्थानपतिकार्यालयस्य प्रवर्तनं  स्थगयितमासीत्। 

  प्रवर्तननिरुद्धं स्थानपतिकार्यालयं पुनः प्रवर्तनसज्जं कारयिष्यतीति  गतसप्ताहे भारतसन्दर्शनं कृतवते अफ्गानिस्थानस्य विदेशमन्त्रिणे अमीर् खान मुत्तखी इत्यस्मै भारतविदेशमन्त्री एस् जयशङ्करः वाग्दानं कृत वा नासीत्। पाकिस्थानं विरुद्ध्य  प्रक्रमेषु अफ्गानिस्थानेन सह  नयतन्त्रसामीप्यं सहायकं भवेदिति गण्यते।

Tuesday, October 21, 2025

 राष्ट्रपतिः अद्य केरले।

श्वः शबरिगिरिमन्दिरदर्शनम्। 


अनन्तपुरी>  चतुर्दिनात्मकपर्यटनाय भारतराष्ट्रपतिः द्रौपदी मुर्मू वर्या कुजवासरे सायं ६. २० वादने अनन्तपुरी विमाननिलयं प्राप्नोति। राजभवने वासं कुर्वन्ती सा बुधवासरे आकाशमार्गेण शबरिगिरिमन्दिरदर्शनार्थं निलक्कल् प्राप्स्यति। अनन्तरं  वीथीद्वारा पम्पां सम्प्राप्य सविशेषयानेन शबरिगिर्यां शास्तृमन्दिरं प्राप्स्यति। 

  रात्रौ अनन्तपुरीं प्रतिनिवृत्तमाना राष्ट्रपतिः राज्यपालस्य राजेन्द्र विश्वनाथ आर्लेकरस्य आतिथ्यं स्वीकरिष्यति। २३ तमे दिनाङ्के राजभवने स्थापितां भूतपूर्वराष्ट्रपते‌ः के आर् नारायणस्य प्रतिमाम् अनाच्छादयिष्यति।

  ततः मध्याह्ने शिवगिर्यां श्रीनारायणगुरोः महासमाधिसम्मेलनस्य उद्घाटनं करिष्यति। ततःपरं पाला इत्यत्र कार्यक्रमे भागं कृत्वा कुमरकं मध्ये उष्यति। २४ तमे दिनाङ्के एरणाकुलं नगरस्थस्य कलालयस्य कार्यक्रमे भागं गृहीत्वा दिल्लीं प्रतिगमिष्यति।

 अयोध्यायां सिक्थप्रतिमासु रामायणकथाप्रदर्शनम्। 

सरयूतीरे सिक्थकौतुकागारः [Wax museum] सज्जः। 

सरयूतीरे सज्जीकृतः सिक्थसंग्रहालयः। 

नवदिल्ली> रामजन्मभूमिसन्दर्शनार्थम् अयोध्यां ये प्राप्नुवन्ति तेभ्यः रामायणदर्शनसुविधा अप्यस्ति। प्राणस्पन्दनवद्भिः सिक्थशिल्पैः राम-सीता-लक्ष्मण-हनुमदादयः सन्दर्शकान् त्रेतायुगं नेष्यन्ति। विश्वस्मिन् प्रथमः रामायण सिक्थसंग्रहालयः [Wax museum] एव सरयूनदीतीरे सज्जः अभवत्। 

  केरले आलप्पुष़ा जनपदीयः सिक्थशिल्पनिर्माणकुशलः सुनिल् कण्टल्लूर् अस्ति अस्य सिक्थकौतुकागारस्य शिल्पी। केरलपारम्पर्याधिष्ठितं भवति  अस्य संग्रहालयभवनस्य निर्माणम्। बाह्यदर्शने स्तरद्वयोपेतं केरली।भवनमिति प्रतिभासते। कथाकेलिवेषे विद्यमानाः रामः, सीता, लक्ष्मणः, रावणश्च केरलीयस्वत्वाय परिपूर्णतां ददति।

  अयोध्याविकसनयोजनायाः अंशतया अस्ति षट् कोटि रूप्यकाणां व्ययेन अस्य सिक्थकौतुकागारस्य निर्माणम्। उपदशसहस्रं चतुरस्रपादमितं विस्तारयुक्ते अस्मिन् सीतास्वयंवरः, वनवासः,लङ्कादाहः, रामरावणयुद्धम् इत्यादीनि कथासन्दर्भाणि सज्जीकृतानि सन्ति। त्रिमानप्रभावोपेतदीपाः [Three D Effect lights]  , अत्याधुनिकसुविधाश्च अत्र सज्जीकृताः।  वर्षद्वयेनैव  अस्य निर्माणं पूर्तीकृतम्। अचिरेणैव तस्य उद्घाटनं भविष्यति।

 २६ लक्षं मृद्दीपैः सरयू तीरं प्रकाशपूरितम् अभवत्। रामनामजपैः अन्तरिक्षं मुखरितम् अभवत्।  अयोध्यायै गिन्नस् पुस्तके स्थानं लब्धम्। 

   लखनौ> दीपावली पर्वणस्य अनुबन्धितया ह्यस्तन्यां सायं सन्ध्यायाम् अयोध्यायां २६ लक्षं मृद्दीपाः प्रकाशिताः।  उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः गिन्नस् अधिकारिणः प्रमाणपत्रे स्वीकृतवान्।  २६१७२१५ तैलदीपानां प्रदर्शनं तथा  एकस्मिन् समये अनेकैः जनैः दीपाराधना कृता इत्यस्मै च विश्ववैशिष्ट्य-रेखाङ्कित-पुस्तके स्थानं लब्धम्।  गिन्नस् विभागस्य प्रमाणपत्रम् च अलभत। ( चित्रम् ओण् लैन् माध्यमतः स्वीकृतम् )


Monday, October 20, 2025

 ए.बी.आ.एस्.एम्. राष्ट्रियाधिवेशने त्रिभ्यः शिक्षकेभ्यः “शिक्षाभूषणसन्मानः” प्रदत्तः

गुरुः बालकस्य स्रष्टा, पालकश्च अज्ञानस्य संहारकश्च भवति – अवधेशनन्दगिरिः।

    सीकरा> केशवविद्यापीठे (जामडोली–जयपुरे) आयोजिते अखिलभारतीयराष्ट्रियशैक्षिकमहासभायाः नवमे राष्ट्रियाधिवेशने देशस्य त्रिभ्यः शिक्षकेभ्यः अस्मिन् संवत्सरस्य शिक्षाभूषणसन्मानः प्रदत्तः।

    राजस्थानस्य उदयपुरस्य प्रो. भगवती प्रकाश शर्मा, (गौतम बुद्धविश्व विद्यालयस्य कुलपतिः) हरियाणायाः प्रोफ. सुषमा यादवः, (दिल्ली विश्वविद्यालयस्य प्राध्यापिका एवं हरियाणा केन्द्रीय विश्व विद्यालयस्य पूर्व कुलपतिः) केरळस्य वि. जे. श्री कुमारः (अमृत संस्कृत उच्च माध्यमिक विद्यालयः कोल्लम्) च सम्मानिताः। 

  एषः सम्मानः महासभायाः महासचिवेन आचार्येण अवधेशनन्दगिरि-महाभागेन  राष्ट्रिय-स्वयंसेवक-संघस्य वरिष्ठ पदाधिकारिणा सुरेशसोनिना सह प्रदत्तः।

सन्दर्भे अस्मिन् मुख्यातिथिः आचार्यः अवधेशनन्दगिरिः अवदत्  “गुरुः बालकस्य स्रष्टा, पालकः, अज्ञानस्य संहारकश्च भवति। शिक्षा मनुष्यं पुरुषार्थवन्तं करोति, जीवनं च पुण्येन पूरयति। गुरवः समाजनिर्माणे महत्त्वपूर्णां भूमिकां वहन्ति।” इति।

सम्मानितेभ्यः शिक्षकेभ्यः  एकलक्षरूप्यकाणां राशिः, प्रशस्तिपत्रं, रजतपतकं च सम्मानरूपेण दत्तानि ॥

 प्रथमम् एकदिनम् आस्ट्रेलियया विजितम्। 

पेर्त्> वृष्ट्या विरसं कारिते प्रथमे एकदिनक्रिकट् प्रतिद्वन्द्वे आस्ट्रेलिया भारतं सप्त द्वारकैः पराजयत। वृष्टिकारणात् मध्येमध्ये स्थगिता स्पर्धा २६ क्षेपणचक्रैः आकुञ्चिता आसीत्। १३६ धावनाङ्कान् सम्प्राप्य भारतस्य क्रीडा समाप्ता। 

  प्रत्युत्तरक्रीडायां पुनरपि वृष्टीक्रीडा जाता। अतः वृष्टिनियमेन आस्ट्रेलियायाः विजयलक्ष्यं १३१ इति पुनर्निर्णीतम्। २१. १ क्षेपणचक्रैः ते त्रीणां ताडकानां विनष्टे लक्ष्यं सम्प्राप्तवन्तः।

 महिला विश्वचषक क्रिकट्।

भारतस्य इङ्गलाण्टं प्रति पराजयः। 

पूर्वान्त्यसाध्यता अस्पष्टा। 

इन्दोरं> पेर्त् मध्ये पूरुषक्रिकट्गणस्य पादपतनस्यानन्तरं भारतस्य महिलागणस्यापि पराजयः। महिलानाम् एकदिनक्रिकट् विश्वचषक क्रिकट् स्पर्धासु भारतेङ्लण्टयोः प्रतियोगितायां भारतगणस्य पराजयः अभवत्। उत्साहभरितस्य प्रतिद्वन्द्वस्य अन्तिमक्षेपणचक्रे भारतस्य विजयाय १४ धावनाङ्केषु अपेक्षितेषु ९ धावनाङ्कान् सम्पाद्य भारतगणं पराभवमाप। प्राप्ताङ्कसूचिका - इङ्गलाण्टः ५० क्षेपणचक्रेषु २८८/८, भारतं २८४/६। 

 अनुस्यूततया तृतीयः पराजयः भवति भारतस्य। अनेन पराजयेन भारतस्य पूर्वान्त्यप्रवेशः मन्दभाग्यं विधत्तः।

Sunday, October 19, 2025

 तन्वि शर्मा पिच्छकन्दुकवीरतायाः अन्तिमचरणे।

तन्वी शर्मा।

गुवाहाटी> विश्व जूनियर् बाड्मिन्टण् चाम्प्यन्षिप् [पिच्छकन्दुकवीरतास्पर्धा ] इत्यस्य अन्तिमप्रतिद्वन्द्वे भारतस्य क्रीडिका तन्वी शर्मा क्रीडिष्यति। तायलान्ट् राष्ट्रस्य अन्यापत् पिच्चित् प्रीचसाक् नामिका अस्ति प्रतिद्वन्द्विनी। 

  चीनस्य लियू सियां पूर्वान्त्यस्पर्धायां पराजित्य एव तन्वी शर्मणः अन्तिमचरणप्रवेशः। २००८ तमे वर्षे सैना नेवाल् इत्यस्याः वीरतापदप्राप्त्यनन्तरं प्रथमतया एव काचन भारतीयक्रीडिका अन्तिमस्पर्धां प्रविशति।

 दिल्ल्यां राज्यसभासदस्यानाम् आवाससमुच्चये अग्निप्रकाण्डः। 


नवदिल्ली> राजधान्यां अतिशक्ते सुरक्षामण्डले वर्तमाने राज्यसभासदस्यानाम् अधिवाससमुच्चये 'ब्रह्मपुत्र अपार्टमेंट्' नामके शनिवासरे बृहदग्निप्रकाण्डः दुरापन्नः। दीपावल्युत्सवस्य विरामदिनमासीदित्यतः राज्यसभासदस्याः नासन्। जनापायः न वृत्तान्तीकृतः। 

  नगरहृदये अतिसुरक्षामण्डले वर्तमाने बिषम्बर् दास मार्गे भवनसमुच्चये  शनिवासरे मध्याह्ने १२. ३० वादने आसीत् अग्निबाधा। अग्निबाधायाः कारणमधिकृत्य औद्योगिकं दृढीकरणं नागतम्। किन्तु दीपावलिमनुबन्ध्य बालकैः विस्फोटितेभ्यः ध्वनकेभ्यः  अग्निस्फुलिंगाः अलक्ष्येण सञ्चितेषु वस्तुषु पतित्वा एव दुर्घटना जाता इति सूच्यते।

  संसद्सभायाः २०० मीटर् मिते दूरे वर्तमानः अस्ति अग्निबाधितः आवाससमुच्चयः। गृहोपकरणानि, कार्-द्विचक्र यानानि इत्यादीनि अग्निसात्कृतानि। अधःस्तरस्थानि अष्ट वासस्थानानि पूर्णतया भस्मीकतानि।

 भारत-आस्त्रेलिया एकदिनक्रिकट् परम्परा अद्य आरभ्यते। 

मेल्बणः> भारत-आस्त्रेलिययोः मिथः एकदिनक्रिकट् परम्परायाः रविवासरे आस्त्रेलियस्थे पेर्त् नगरे शुभारम्भः भवति। २३ तमे दिनाङ्के अडलेय्ड् मध्ये, २५ तमे दिनाङ्के सिड्नी नगरे च इतरौ प्रतिद्वंद्वौ सम्पत्स्येते। 

  शुभ मान गिलस्य नायकत्वे भारतगणः आस्त्रेलियां सम्प्राप्तः। वरिष्ठक्रीडकौ विराट कोली, रोहित शर्मा च गणे वर्तेते इत्येतत् आराधकानाम् उत्साहं वर्धयति।

 ओडिंगावर्याय केनियाराष्ट्रस्य  अन्त्याञ्जलिः। 

अन्त्यदर्शनाय जनसम्मर्दः; भुषुण्डिप्रयोगे ४ मरणानि।


अन्त्येष्टिक्रिया अद्य। 

नेय्रोबी> केरले दिवंगतः केनियाराष्ट्रस्य भूतपूर्वप्रधानमन्त्री, वर्तमानीनविपक्षनेता रयिला ओडिंगा इत्यस्मै प्रियनेत्रे केनियनागरिकाणां प्रेमपूर्वान्त्याञ्जलिः। ओडिंगावर्यस्य अन्त्यदर्शनाय  जनसम्मर्दे अनियन्त्रिते सुरक्षाधिकारिभिः कृते भुषुण्डिप्रयोगे चत्वारः नागरिकाः मृत्युभूताः। बहवः आहताः च। सामाजिकदर्शनाय भौतिकशरीरे 'कसरानि' पादकन्दुकक्रीडाङ्कणे प्राप्ते आसीत् अनियन्त्रितः जनसम्मर्दः। 

  अद्य 'बोण्टो' इत्यत्र अस्ति अन्येष्टिक्रियाः यत्र ओडिंगावर्यस्य कुलभवनं वर्तते।

Saturday, October 18, 2025

 बिहारनिर्वाचनम्। 

प्रथमचरणाय पत्रिकासमर्पणं सम्पन्नम्। 

पट्ना> बिहारविधानसभायाः निर्वाचनस्य प्रथमसोपानाय नामाङ्कनपत्रिकासमर्पणस्य कालपरिधिः शुक्रवासरे समाप्तः। १२१ स्थानेभ्यः १२५० स्थानाशिनः पत्रिकाः समर्पिताः। निर्वाचनस्य प्रथमचरणं नवम्बर् षष्ठे दिनाङ्के सम्पत्स्यति। 

  किन्तु मुख्यप्रतिद्वन्दिसख्येषु स्थानविभजनं स्थानाशिनिर्णयं च न पूर्तीकृतम्।

 मोसांबिक् समीपसमुद्रे नौकादुर्घटना। 

षट् भारतीयाः अदर्शनं गताः। 

कोच्ची> दक्षिणाफ्रिकायां मोसांबिक् प्रदेशसमीपस्थे समुद्रे दुरापन्नेन नौकादुर्घटनेन षट् भारतीयाः अदर्शनं गताः। महानौकायाः यन्त्रविद्याकुशलान् अन्तर्भूय आहत्य २१ अङ्गोपेतसंघेन सह सञ्चरन्ती नौका पर्यावरणदुष्प्रभावात् समुद्रे निमग्ना आसीत् इति गण्यते।  

तिरोभूतेषु एकः केरलीयः अस्ति। सः महानौकायाः साङ्केतिकदोषपरिहारकुशलः अस्ति। १५ जनाः रक्षां प्राप्ताः इति सूच्यते। तिरोभूतेषु द्वयोः मृतदेहौ अनन्तरम् अधिगतौ  इति स्थिरीकरणरहितवार्ता अप्यस्ति।

 

 गुजराते मन्त्रिमण्डलं परिष्कृतम्।

अहम्मदाबादः> गुजरातराज्ये भा ज पा मन्त्रिमण्डलं पुनःसंघटायितम्। १० मन्त्रिणः निष्कास्य तत्स्थाने  नूतनान् मुख्यमन्त्री भूपेन्द्र पटेलः न्ययुङ्क्त। षट् मन्त्रिणः संरक्षिताः। 

  नूतनमन्त्रिमण्डले त्रिस्रः महिलाः सन्ति। आहत्य २६ मन्त्रिणः वर्तन्ते। क्रिकट् क्रीडकः रवीन्द्र जडेजा इत्यस्य पत्नी रिवाबा जडेजा नूतना सहमन्त्रिणी अस्ति। गतवर्षे कोण्ग्रसदलं त्यक्त्वा भा ज पा दलेन संयुक्तवान् विपक्षनेता कोण्ग्रसदलस्य भूतपूर्वराज्याध्यक्षश्च अर्जुन मोदवादी पूर्णमन्त्रिस्थानमलभत।

 छत्तीसगढे २१० मावोवादिनः अपि आत्मसमर्पिताः। 

जगदलपुरं> संघटस्य केन्द्रसमितिसदस्यमभिव्याप्य २१० मावोवादिनः महता आयुधसञ्चयेन सह  जगदलपुरे आत्मसमर्पणं कृतवन्तः। राज्यचरित्रे बृहत्तमम् आत्मसमर्पणमिदमेवेति सर्वकारेण प्रस्तुतम्। 

  रूपेष् इति कथ्यमानः सतीशः भवति आत्मसमर्पितः केन्द्रसमितिसदस्यः। अनेन दिनत्रयाभ्यन्तरे आत्मसमर्पिताः मावोवादिनः २३८ अभवन्। १९ संख्याकाः ए के - ४७ भुषुण्डयः, स्वयं पूरणभुषुण्डयः [self loading riffles], २३ insas riffles, ११ स्फोटकक्षेपणनाली  '[बारल् ग्रनेड् लोञ्चर्' ] इत्यादीनि मावोवादिभिः परित्यक्तानि च।


Friday, October 17, 2025

 'तुलावर्षः' सम्प्राप्तः।

अनन्तपुरी> तुलावर्षनामकः उत्तरपूर्वीयवर्षाकालः केरलं सम्प्राप्त इति केन्द्रपर्यावरणविभागेन निगदितम्। २१ तमदिनाङ्कपर्यन्तं केरले व्यापकतया वृष्टिर्भविष्यति। बहुषु जनपदेषु जाग्रत्तानिर्देशः उद्घोषितः।

 ट्रम्पस्य विकत्थनं पुनरपि।

रूसात् तैलेन्धनक्रयं समापयितुं मोदिनः वाग्दानमस्तीति ट्रम्पः।

निषिध्य भारतम्।

वाषिङ्टणः> रष्याराष्ट्रात् भारतस्य असंस्कृततैलेन्धनस्य क्रयं समापयितुं स्वमित्रेण नरेन्द्रमोदिना बुधवासरे वाग्दानं कृतमिति यू एस् राष्ट्रपतिः डोनाल्ड ट्रम्पः अभिमानितवान्। 'वैट् हौस्' मध्ये वार्ताहरैः सह विधत्ते अभिमुखे आसीत् ट्रम्पस्य विकत्थनम्। सार्धवर्षत्रयेण अनुवर्तमानस्य रूस-युक्रैनयुद्धस्य परिसमाप्तये महत्तरं सोपानमस्ति एतदिति च तेनोक्तम्। 

 किन्तु ट्रम्पस्य आत्मप्रशंसावादः भारतेन निषिद्धः। ट्रम्पेन सह भारतस्य प्रधानमन्त्री नरेन्द्रमोदी बुधवासरे दूरवाणीद्वारा सम्भाषणं नाकरोत् इत्येव स्वस्य बोध्यमिति विदेशकार्यवक्ता रणधीर जयस्वालः वार्ताहरसम्मेलने न्यगादीत्। ट्रम्पस्य प्रस्तावे बहिरागते भारते विपक्षीयदलस्य तीव्रविमर्शः जातः।

Thursday, October 16, 2025

 छत्तीसगढे ७८ मावोवादिनः आत्मसमर्पणं कृतवन्तः। 

काङ्करं> छत्तीसगढ राज्ये ४३ महिलाः अभिव्याप्य ७८मावोवादिनः आत्मसमर्पणं कृतवन्तः।  सुक्मा जनपदात् २७, काङ्करं जनपदात् ५० च मावोवादिनः सन्ति। राजमान् माण्डवी, राजु सलामः इत्येतौ कुप्रसिद्वावपि आत्मसमर्पितेषु अन्तर्भवतः।  राज्ये मावोवादं अन्तमाप्नोतीति मुख्यमन्त्रिणा विष्णु दियो साय् इत्यनेनोक्तम्।

 पाकिस्थान-अफ्गानिस्थानसीमायां संघर्षः प्रोज्वलति। 

४०+ अफ्गानीयतालिबानीयाः पाक्सेनया व्यापादिताः। 

इस्लामबादः> कतिपयदिनैः पाकिस्थानस्य अफ्गानिस्थानस्य च सीमायाम्  अनुवर्तमानः संघर्षः गुरुत्वमावहति। बुधवासरे चत्वारिंशदधिके अफ्गानिस्थानीयाः तालिबानीयाः पाकिस्थानसेनया व्यापादिताः, विंशज्जनाः व्रणिताः च इति तैः निगदितम्। 

  बलूचिस्थानप्रदेशे चतुर्षु स्थानेषु तालिबानभीकरैः कृतस्य आक्रमणस्य प्रत्याघात आसीत् पाकिस्थानस्य आक्रमणम्। ततः ४८ होराणां भुषुण्डिप्रयोगविरामः पाकिस्थानेन  विधत्तम्। टि टि पि इति तालिबानीयभीकरसंघटनं पाकिस्थाने निरन्तरमाक्रणं करोतीत्यस्य आधारे एव उभयोरपि राष्ट्रयोर्मिथः संघर्षः आरब्धः।

 केनियायाः भूतपूर्वप्रधानमन्त्री केरले दिवंगतः। 

रयिला अमिलो ओडिंगा।

कूत्ताट्टुकुलं> आयुर्वेदपरिचर्यार्थं केरलं प्राप्तवान् केनियाराष्ट्रस्य भूतपूर्वप्रधानमन्त्री रयिला अमिलो ओडिंगाभिधः [८०] हृदयाघातेन मृतः। एरणाकुलं जनपदे कूत्ताट्टुकुलस्थे श्रीधरीयम् आयुर्वेदचिकित्सालयस्य वासगृहस्याङ्कणे प्रभातपदचलनावसरे सीदन् पतितः आसीत्। 

  चिकित्सार्थं ओक्टोबर् १०तमे सपरिवारं  प्राप्तः ओडिंगवर्यः १७ तमे दिनाङ्के प्रतिनिवर्तयितुम् उत्सुकः आसीत्। रक्तातिसम्मर्दः, प्रमेहः, वृक्करोगः इत्यादिभिः ग्रस्त आसीत् स इति आतुरालयाधिकृतैः निगदितम्। 

  मृतशरीरं कोच्ची अन्ताराष्ट्रविमाननिलयात् सविशेषविमाने केनियां नीतम्। २००८ - '१३ कालखण्डे आसीत् सः प्रधानमन्त्रिपदम् अलङ्कृतवान्।

Wednesday, October 15, 2025

 राष्ट्रपतिः शबरिगिरिं प्राप्स्यति। 

    अनन्तपुरी> भारतराष्ट्रपतिः द्रौपदी मुर्मू २२ तमे दिनाङ्के शबरिगिरौ धर्मशास्तृमन्दिरं सन्द्रक्ष्यति। तद्दिने दर्शनाय सन्निधानं प्राप्तवतां तीर्थाटकानां नियन्त्रणं विधास्यति। 

  मुर्मूवर्या ओक्टोबर् २१ तः २४ दिनाङ्कपर्यन्तं केरले भविष्यति। २२ तमे दिनाङ्के प्रभाते एकादश वादने राष्ट्रपतिः  पम्पां प्राप्स्यति। शास्तृदर्शनविध्यनुसारं गूर्खायाने सन्निधानं गमिष्यति। देवदर्शनानन्तरं त्रिवादने पम्पां प्रतिनिवर्तमाणा मुर्मुवर्या ४. २० वादने अनन्तपुरीं प्रस्थास्यति।

 जम्मु-काश्मीरे भीकरौ व्यापादितौ। 

श्रीनगरं> जम्मु-काश्मीरस्य कुप् वारा जनपदस्थां नियन्त्रणरेखाम् अतिक्रामितुं प्रयततौ द्वौ भीकरौ सुरक्षासेनया व्यापादितौ। 

  सोमवासरे निशीथिन्यां नियन्त्रणरेखायां भारतसेनया विधत्ते मार्गणे सन्दिह्यमाने व्यवहारे दृष्टे सेनया भुषुण्डिप्रयोगः कृतः। अत्रतः महान् आयुधसञ्चयः अपि निगृहीतः।

 भारत-वेस्ट् इन्डीस् निकषपरम्परा भारतेन स्वायत्तीकृता।

द्वितीयस्पर्धायां सप्त द्वारकाणां विजयः। 

परम्परोपलब्धौ भारतगणस्य आह्लादः। 

नवदिल्ली> वेस्ट् इन्डीसं विरुध्य भारतस्य द्वितीयः क्रिकट् निकषप्रतिद्वन्द्वः भारतेन विजितः। स्पर्धायाः पञ्चमदिनेे विजयप्राप्तये ५८ धावनाङ्केषु आवश्यकेषु होराभ्यन्तरे भारतं विजयतीरं प्राप। अनेन परम्परा अपि भारतेन प्राप्ता।

  कुलदीपयादवः श्रेष्ठक्रीडको जातः। रवीन्द्र जडेजा परम्परायाः श्रेष्ठक्रीडकः अभवत्।

  सप्राणं जीवनं प्रति प्रतिनिवर्तनम्। 

सप्राणाः २० इस्रयेलीयबद्धाः  हमासेन विमोचिताः।

इस्रयेनेन १९०० पालस्तीनीयाः मोचिताः। 

डेयर् अल् बला> वर्षद्वयं यावत् दीर्घितायाः आकांक्षायाः प्रतीक्षायाः च विरामं कृत्वा ते स्वेषां प्रियाणां समीपं प्राप्तवन्तः। हमासेन बद्धाः  सप्राणाः २० इस्रयेलीयाः सोमवासरे विमोचिताः। अचिरादेव इस्रयेनेन बद्धान्  १९०० पालस्तीनीयान् वहन्ति बस् यानानि वेस्ट् बान्क् इत्यत्र प्राप्तानीति हमासेन स्थिरीकृतम्। अनेन गासायां  शान्तेः वातावरणमजायत। 

  शान्तिपुनःस्थापनार्थं निश्चितः सन्धिः यू एस्, ईजिप्त्, खत्तरराष्ट्रैः हस्ताक्षरीकृतः। तदर्थं केय्रो मध्ये गतरात्रौ अन्ताराष्ट्रीयशिखरसम्मेलनं सम्पन्नम्।

Tuesday, October 14, 2025

 नोटां पूर्वसूचना, भारतस्य तन्त्रप्रधानम् यद् अग्निबाणपरीक्षणं तन्निरीक्षितुं चीनः यू एस् च  आगमिष्यतः। 

   .  नवदिल्ली> तन्त्रप्रधानाय अग्निबाणपरीक्षणाय भारतं सज्जीकरोति। एतदनुबन्धितया वंङ्गसमुद्रे भारतेन 'नोटां' (Notice to Airmen- NOTAM) पूर्वसूचना ख्यापिता। सूचनानुसारं ओक्टोबर् १५ - १७ दिनाङ्कयोः मध्ये परीक्षितुम् उद्दिष्टस्य बाणस्य दूरपरिधिः ३५०० कि. मी. यावत् भविष्यति इत्यस्ति प्रतिवेदनम् । भारतस्य परीक्षणं निरीक्षितुं चीनः यू एस् च भारतमहासमुद्रस्य विदूरमण्डलेषु स्थितौ स्ततः इति श्रूयते । त्रिवारं भारतेन नोटां सूचना परिष्कृता इत्यनेन एते राष्ट्रे परीक्षणं निरीक्षितुं निश्चिते इत्यस्ति आवेदनम्॥

 अर्थशास्त्रनोबेलः त्रिभ्यः दीयते। 

वामतः यथाक्रमं जोयल् मोकिरः, फिलिपे अगियोणः, पीटर् होविट्। 

स्टोक् होमः> अस्य वर्षस्य अर्थशास्त्रनोबेलपुरस्काराय त्रयः शास्त्रज्ञाः अर्हाः अभवन्। नेतर्लान्टराष्ट्रे लब्धजन्मा यू एस्-इस्रयेल आर्थिकशास्त्रज्ञः जोयल् मोकीरः [७९], फ्रान्सीयः फिलिपे अगियोणः [६८], कनेडियः पीटर् होविट् [७८] इत्येतेभ्यः एव पुरस्कारः।

  नूतनाधिगमनानि साङ्केतिकविद्यायाः विकासश्च आर्थिकविकासाय कथमुपकरोति इति अन्वेषणं पुरस्कृत्य  अस्ति एतेभ्यः पुरस्कारदानम्।

Monday, October 13, 2025

 पाकिस्थान-अफ्गानिस्थानसंघर्षः अनुवर्तते। 

अनुरञ्जनप्रक्रमेण खत्तरः सौदी च।

इस्लामबादः> पाकिस्थान-अफ्गानिस्थानयोः सीमाप्रदेशेषु कतिपयदिनैः अनुवर्तमानस्य संघर्षस्य लाघवं न जातम्। शनिवासरे पाकिस्थानस्य सैनिककेन्द्राणि लक्ष्यीकृत्य विधत्ते आक्रमणे ५८ जनाः मृताः इति अफ्गानिस्थानस्य रक्षामन्त्रालयेन  अभिमानितम्। किन्तु २०० तालिबानीयभीकराः व्यापादिताः इति पाकिस्थानेन च निगदितम्। तेहरिक् ई तालिबान् [टि टि पी] इति निरोधितभीकरसंघटनस्य शिबिराणि प्रति एवाक्रमणं कृतमिति पाकिस्थानस्य रक्षामन्त्रालयेन  अभिमानितम्। 

  खैबर् पख्तूण् ख्व, अंगूर अडा, बजावूर्, खुरं, दिर्, चित्राल् इत्येतेषु स्थानेषु वर्तमानानि सैनिककेन्द्राणि एव अफ्गानिस्थानेन व्योमाक्रमणं विधत्तम्। कतिपयस्थानेषु आत्मघात्याक्रमणमपि कृतमिति सूच्यते। 

  सौदि अरेब्या, खत्तर राज्ययोः व्यवधानेन रविवासरस्य प्रत्युषसि आक्रमणं स्थगयितमासीत्।

  पाकिस्थान-अफ्गानिस्थानयोः सीमाप्रदेशे डूरन्ट् लैन् इत्यत्र कतिपयकालेन संघर्षः वर्तते। अतीते गुरुवासरे टि टि पी संघटनेन पाकिस्थानस्य जनाधिवासक्षेत्राणि लक्ष्यीकृत्य कृते आक्रमणे उन्नतपदीयं सेनाधिकारिणमभिव्यप्य उपत्रिंशत् जनाः मृत्युमुपगताः आसन्।

 विशीर्णभवनावशिष्टानां मध्ये 

बान्धवान् मार्गमाणाः गासीयाः।

गासां प्रतिनिवृत्तमानाः गासीयजनाः।
पञ्चलक्षं जनाः प्रत्यागतवन्तः। 

गासानगरं> युद्धविरामे प्रबले जाते  गासाप्रान्तस्य बृहत्तमं नगरं नाम्ना गासासिटीं प्रति पञ्चलक्षं निवासिनः प्रतिनिवर्तिवन्तः। यत्र तेषां गृहाणि वर्तन्ते स्म, तत्र वर्तमानेषु अवशिष्टसञ्चयेषु ते तिरोभूतान्  स्वबान्धवान् अन्विष्यन्ते। 'गासा सिविल् डिफन्स् एजन्सि' इत्यस्य साह्येनैव अयं प्रयत्नः। युद्धानन्तरं ९५०० जनाः तिरोभूताः इति प्राथमिकगणना। 

  यू एस् राष्ट्रपतेः डोनाल्ड ट्रम्पस्य २० अधिकरणात्मिकायाः अभियोजनायाः अङ्गीकारेण शुक्रवासरे आसीत् युद्धविरामः प्रवृत्तिपथमागतः।

 चीनीयोत्पन्नानां १००% करम् उद्घोषयन् ट्रम्पः।

वाषिङ्टणः> चीनराष्ट्रात् अमेरिक्कां प्रति आयातानां पण्यवस्तूनां करं नवम्बर् प्रथमदिनादारभ्य १००% करिष्यति इति राष्ट्रपतिः डोनाल्ड ट्रम्पः उदघोषयत्। इदानीं तत् ३०% भवति। 

  कतिपयानां software उत्पन्नानां निर्यातनियन्त्रणमपि विधास्यतीति ट्रम्पेन प्रस्तुतम्। ट्रम्पस्य उद्घोषणेन यू एस् राष्ट्रस्य अंशकविपणी अधः पपात।

Sunday, October 12, 2025

  वैभवहस्तकघटी आरभ्य सुरक्षा-छायाचित्रग्राही पर्यन्तं चीनस्य उपकरणानि राष्ट्रसुरक्षायै भीषा - अमेरिकः ।

 सुरक्षायै भीषा इत्युक्त्वा चीनस्य प्रौद्योगिकविद्यया निर्मितानां वैद्युतोपकरणानां विक्रयः अमेरिकेन निरुद्धः। चीनस्य उपकरणानि अमेरिकस्य नागरिकान्  आवेक्षयिष्यन्ति तथा राष्ट्रस्य दत्तविवरण -विनिमयानि अलक्ष्यं कर्तुमवसरः भविष्यति इत्युक्त्वा भवति निरोधनम्।

 शबरिगिरौ सुवर्णफलकचौर्यम् - अन्वेषणमारब्धम्। 

उण्णिकृष्णन् पोट्टिम् अभिव्याप्य १० अपराधिनः। 

मन्दिरस्य द्वारपालकशिल्पेषु अन्यतमः। 

अनन्तपुरी> केरले शबरिगिरौ श्रीधर्मशास्तामन्दिरस्य द्वारपालकशिल्पस्थाः सुवर्णफलकाः अपहृताः इत्यस्मिन् प्रकरणे राज्यापराधविभागेन [Crime branch] अपराधपत्रद्वयं पञ्जीकृतम्। प्रथमापहरणं २०१९ मार्च मासे द्वितीयं तु जूलाय् मासे च सम्पन्नमित्यत एव प्रकरणद्वयं  पञ्जीकृतम्।

  मन्दिरशिल्पानि  सुवर्णायितानि कर्तुं प्रायोजकरूपेण [sponsor]  व्यवहृतवान् उण्णिकृष्णन् पोट्टी नामकः प्रकरणद्वये अपि  प्रथमापराधी भविष्यति। तमभिव्याप्य १० अपराधिनः प्रथमचरणे सन्ति। इतरे तु तत्तत्कालीनाः  देवस्वसंस्थाधिकारिणः भवन्ति।

 अमेरिकस्य नियुक्तस्थानपतिः भारतं प्राप्तवान्।

 

  अमेरिकेन भारते राजदूतः सेर्जियो गोरः प्रधानमन्त्रिणा मोदिना सह मिलितवान्। महोदयस्य सेवाकाले उभयोः राष्ट्रयोः नयतन्त्रसाह्यं विशालं भविष्यति इति मोदिना आत्मविश्वासं प्राकटयत्। विषयमधिकृत्य x - सामाजिकमाध्यमे सः सन्देशं प्रकाशितवान्। गोरेण सम्मानितं चित्रं अपि मोदिना x मध्ये प्रकाशितम् अस्ति।

Saturday, October 11, 2025

 नवभिः यू के विश्वविद्यालयैः भारते विदूरपठनकेन्द्राणि  आरप्स्यन्ते - प्रधानमन्त्री।

मुम्बई> युणैटड् किंग्डम [UK] राष्ट्रस्य नव विश्वविद्यालयाः भारते तेषां विदूरपठनकेन्द्राणि आरप्स्यन्ते इति भारतस्य प्रधानमन्त्री नरेन्द्रमोदी न्यगादीत्। भारतसन्दर्शनाय प्राप्तेन ब्रिटनस्य प्रधानमन्त्रिणा केयर् स्टामरेण सह मुम्बय्यां राजभवने सम्पन्नस्य मेलनस्यानन्तरम् आयोजिते संयुक्तवार्ताहरसम्मेलने भाषमाणः आसीत् नरेन्द्रमोदी। उभयपक्षयोः शैक्षिकसहयोगे निर्णायको भवति अयं निश्चयः इति मोदिवर्येण उक्तम्।

 गासा शान्तिमधिगच्छति।

गासातः इस्रयेलसेनायाः अपसरणमारब्धम्। 

गासायां युद्धनिरासस्य वार्तां श्रुत्वा आह्लादं प्रकटयन्तः बालाः। 

गासानगरं> वर्षद्वयं यावत् दीर्घितस्य रक्तप्रस्रवणस्य ५६ होराणां शान्तिचर्चा फलप्रदा जाता। ह्यः गासायां युद्धनिरासः प्रवृत्तिपथमागतः। स्थलयुद्धात् गृहं परित्यक्तवन्तः गासानिवासिनः पालस्तीनीयाः प्रत्यागन्तुमारब्धवन्तः। 

  शान्तिपुनःस्थापनं लक्ष्यीकृत्य यू एस् राष्ट्रपतिना डोनाल्ड ट्रम्पेन समर्पितायाः २० अधिकरणात्मिकपरियोजनायाः प्रथमचरणं इस्रयेलेन अङ्गीकृतमासीत्। परियोजनायाम् अङ्गीकृतं  निश्चितस्थानं प्रति इस्रयेलसेना अपगता इति इस्रयेलरक्षासेनया [IDF] निगदितम्।

  सन्ध्यनुसारिण्यः व्यवस्थाः यथाकालं न पूर्तीकरिष्यन्ते चेत् इस्रयेलेन युद्धं पुनरारप्स्यते इति बञ्चमिन् नेतन्याहुः भीषामुद्घोषितवान्।

 अयोध्यायां स्फोटनं - पञ्च मरणानि। 

अयोध्या> उत्तरप्रदेशस्थायाम् अयोध्यायां तीव्रस्फोटनस्यानन्तरं गृहं विनश्य ५ जनाः मृताः। अनेके आहताः। 

  पाग्ल भारि नामके ग्रामे आसीदियं दुर्घटना। स्फोटनस्य हेतुः अस्पष्टः वर्तते। आरक्षकान्वेषणं पुरोगम्यते।

Friday, October 10, 2025

 अफ्गानस्य विदेशमन्त्री दिल्लीं प्राप्तवान्।

नवदिल्ली> षट् दिवसात्मकानां सन्दर्शनाय तथा भारतशासकीयैःसह चर्चायै च अफ्गानिस्थानस्य अर्थात् तालिबानप्रशासनस्य विदेशमन्त्री अमीर् खान मुत्तखी गुरुवासरे दिल्लीं प्राप्तवान्। २९२१ तमे वर्षे तालिबानसंघटनस्य अधिकारप्राप्त्यनन्तरं इदंप्रथमतया  एव अफ्खानराष्ट्रस्य कश्चनाधिकारी भारतम् आगच्छति ।

  सन्दर्शनवेलायां भारतविदेशकार्यमन्त्री एस् जयशंकरः, राष्ट्रिय सुरक्षा उपदेष्टा अजित डोवलः इत्येताभ्यां सह प्रधानविषयेषु  मुत्तखी चर्चां  करिष्यति।


 शान्तिनोबेलः महिलायै समर्पयति।

मरिया कोरीना मचाडो पुरस्कृता।


स्टोक् होमः>  अस्मिन् वर्षे शान्त्यर्थं दीयमानाय नोबेलपुरस्काराय  मरिया कोरीना मचाडो नामिका मानवाधिकारप्रवर्तका अर्हा अभवत्। वेनिस्वला राष्ट्रस्य विपक्षनेत्री अस्ति मरिया कोरीना। शान्तिनोबेलपुरस्कारेण समाद्रियमाणा २० तमा महिला भवति ५८ वयस्का मरिया कोरीना। 

  वेनस्वला इति दक्षिणामेरिकीयराष्ट्रे अनुवर्तमानं लोकतन्त्रविरुद्धप्रशासनं विरुध्य २००२ तमवर्षादारभ्य मानवाधिकाराय प्रचाल्यमानस्य  संग्रामस्य नेत्री अस्ति मरिया। इदानीं निलीय एव सा प्रक्षोभं नयति। वेनस्वेलियजनतायै प्रचाल्यमानस्य प्रवर्तनस्य अङ्गीकारः एव पुरस्कारवब्धिरिति निरीक्षते।

Latest news


 क्रास्न हार्कयी इत्यस्मै साहित्यनोबेलः। 


स्टोक् होमः>  शक्तया तत्तचिन्ताधिष्ठितया च रचनया अक्षरशक्तिं प्रमाणीकृतवान् हंगेरियः साहित्यकारः नाम्ना लास्लो क्रास्न हार्कयी २०२५ तमवर्षस्य साहित्य नोबेलपुरस्काराय चितः। आधुनिकयूरोपीयसाहित्ये प्रमुखेषु अन्यतमो भवति क्रास्न हार्कयी। 

  पञ्च आख्यानानि [Novels] तेन रचितानि। पूर्णविरामं विना दीर्घेण संकीर्णघटनायुक्तेन च वाक्येन खण्डिकाः पुटानि वा विरच्यमानानीति तस्य रचनारीतिः। 

  हङ्गतीतः नोबेलसम्मानजेता द्वितीयः साहित्यकारः अस्ति क्रास्न हार्कयी। 'सातान् टोंगो' [SATANTANGO' अस्य विश्वविख्याता आख्यायिका अस्ति।

 उद्योगिनः संख्यां न्यूनीकर्तुम् अक्सेञ्चर् संस्थया २०० कोटि डोलर् व्ययीकृतम्।

   आधारसुविधायाः विकासाय औद्योगिकसंस्थाः अधिकं धनं सामान्येन व्ययीकुर्वन्तः सन्ति खलु ?। किन्तु विगतेषु त्रिषु संवत्सरेषु आहत्य तस्मिन् कालाभ्यन्तरे आक्सेञ्चर् संस्थया तेषां २०० कोटि डोलर् धनं कर्मकराणां संख्यां न्यूनीकर्तुमेव व्ययीकृतम्। विगते मासत्रयाभ्यन्तरे ११ सहस्राधिके कर्मकराः ततः निष्कासिताः। नूतन कौशलानि प्रौढान् कर्मकरान् परिशीलयितुं (re skilling) न शक्यन्ते इत्यनेन भवति अयं दुःखपूर्णः निश्चयः स्वीकृताः इति संस्थायाः CEO जूलि स्वीट् उक्तवती। कृत्रिमबुद्धिमत्तायाः प्रयोगे प्रयत्नं कर्तुम् बद्धश्रद्धालू भवति संस्था इत्यस्ति प्रतिवेदनम्।

Thursday, October 9, 2025

 कान्पुरे द्विचक्रिकाद्वयं विस्फोटितम्।

अष्ट व्रणिताः; चत्वारः तीव्रावस्थायाम्।

स्फोटितं यानद्वयं आरक्षकैः परिशुध्यते। 

कान्पुरं> उत्तरप्रदेशस्थे कान्पुरे 'मेस्टण् रोड्' नामके आपणप्रदेशे द्वयोः द्विचक्रिकयोः विस्फोटने अष्ट जनाः व्रणिताः। तेषु चतुर्णामवस्था कठिनतरा इति सूच्यते। 

  बुधवासरे रात्रौ सार्धसप्तवादने आसीदियं दुर्घटना। समीपप्रदेशस्थाः आपणाः भग्नाः। याने छद्मना संभृतानि विस्फोटकानि विद्युत्कोशाः वा स्फोटनस्य हेतुरिति सन्दिह्यते। आरक्षकैः अन्वेषणमारब्धम्।

 कासौधदुरन्तः 

विश्व स्वास्थ्यसंघटनेन विशदीकरणं मार्गितम्। 

मध्यप्रदेशे कासौषधसेवया मृतशिशूनां संख्या २० अभवत्। 

नवदिल्ली> भारते कासमध्वौषधसेवया शिशवः मृताः  विभिन्नराज्येषु कासौषधस्य निरोधः जातः च इत्यस्य आधारे केन्द्रप्रशासनं प्रति विश्वस्वास्थ्यसंघटनेन [WHO] विशदीकरणं मार्गितम्। 'कोल्ड्रिफ् सिरप्' इति कासौषधं विदेशराष्ट्राणि   निर्यातं कृतं वा इत्यस्य विशदांशाः एव 'हू' संस्थया अभियाचिताः। 

  एतदाभ्यन्तरे मध्यप्रदेशे कासमध्वौषधसेवया मृतानां शिशूनां संख्या २० अभवत्।

Wednesday, October 8, 2025

 केय्रो शान्ति चर्चा द्वितीयचरणं प्राविशत्। 

केय्रो> गासायां वर्षद्वयेन अनुवर्तमानायाः वंशहत्यायाः परिसमाप्तिं प्रतीक्षमाणा इस्रयेल-हमासयोः चर्चा द्वितीयदिनं प्राविशत्। यू एस् , खत्तरः, ईजिप्त राष्ट्राणां माध्यस्थे चर्चा अग्रे गच्छति। 

  डोनाल्ड ट्रम्पेन पुरस्समर्पितां २० निर्देशोपेताम् अभियोजनां हमासेन अङ्गीकारयितुमेव मध्यस्थप्रयत्नः प्रचलति। इस्रयेलेन अभियोजना पूर्वमेवाङ्गीकृता।

  पञ्चसु अधिकरणेषु समवायः भवितव्यः इति सूच्यते। 

 १. त्वरितयुद्धविरामः, २. बद्धानां पालस्तीनीयानां मोचनं, ३. गासातः इस्रयेलस्य सैनिकापसरणं, ४. गासां मानविकसाह्यानयनं, ५. युद्धानन्तरगासायाः प्रशासनम् इत्येतेषु विषयेषु समवायः कार्यः।

 भौतिरशास्त्रनोबेल् पुरस्कार‌ः 

त्रयः सम्मानिताः।


स्टोक् होमः> २०२५ तम वर्षे भौतिकशास्त्राय दीयमानाय नोबेलपुरस्काराय त्रयः शास्त्रज्ञाः अर्हाः अभवन्। 'क्वाण्टं' साङ्केतिकविद्याधिष्ठितस्य अनुसन्धानस्य सूत्रधाराः जोण् क्लार्क् [ब्रिटनं], मिषेल् एछ् डेवोरैट् [फ्रान्स्], जोण् एम् मार्टिनिस् [यू एस्] इत्येते त्रयः शास्त्रज्ञाः सम्मानिताः।

 हिमाचले बस् यानस्य उपरि गिरिपार्श्वप्रपातः।

१५ मरणानि।

षिंला>  हिमाचलप्रदेशस्थे बिलासपुरमित्यत्र बस् यानस्य उपरि गिरिपार्श्वप्रपातेन १५ यात्रिकाः मृताः। यानसेवकाः अपि मृतेषु अन्तर्भवन्ति। त्रयः रक्षिताः। दुर्घटनावेलायां ३५ जना बस् याने आसन्निति सूच्यते। 

  कुजवासरे सायम् आसीत् दुर्घटना। मृत्युसंख्या परं वर्धिष्यते। रात्रावपि रक्षाप्रवर्तनमनुवर्तते। अतीतेषु कतिपयदिनेषु राज्ये अतिवृष्टिः तदनुबन्धदुष्प्रभावश्च अनुवर्तते।