OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Friday, November 28, 2025

 'विधिपरिष्करणं वर्धते' इत्यस्मिन् आशङ्कां दुःखं च प्रकाश्य सर्वोच्चन्यायालयः। 


नवदिल्ली> सर्वोच्चन्यायालयस्य केनचन नीतिपीठेन विहितः विधिः इतरेण पीठेन अवगण्य परिष्क्रियते अथवा परित्यज्य अतिक्रामते इति शीलं वर्धते इति सर्वोच्चन्यायालयेन निरीक्षितम्। न्यायाधिपौ दीपाङ्कर दत्ता,अगस्टिन् जोर्ज् मसीह् इत्येतयोः नीतिपीठ एव अस्मिन् दुश्शीले आशङ्कां व्यथां च प्राकटयत्। नियममण्डले नीतिपीठस्येदं निरीक्षणं नूतनचर्चायाः प्रारम्भं करिष्यतीति सूच्यते। 

  विधेयकप्रकरणे राज्यपालानां राष्ट्रपतेः च कालक्रमनिर्णयः, वीथीशुनकानां पुनरधिवासः,   दिल्लीनगरे स्फोटकनिरोधनं,  परियोजनासु पूर्वकालतः पारिस्थितिकानुज्ञा इत्यादिषु प्रकरणेषु सर्वोच्चनीतिपीठस्य प्राथमिकविधिः इतरेण नीतिपीठेन परिष्कृतः अतिक्रामितः वा कृतः। एतत् शीलं तु राष्ट्रसंविधानस्य १४१ तमे अनुच्छेदे निक्षिप्तस्य सर्वोच्चन्यायालयस्य परमाधिकारस्य हानिकराय भविष्यतीति अनेन नीतिपीठेन सूचितम्।

Thursday, November 27, 2025

 द्वारकायां समुद्रे पुरावस्तुगवेषणम्। 

अहम्मदाबादः> द्वारकायां समुद्रान्तर्भागे पर्यवेक्षणं कर्तुं  Archeological Survey of India इत्यनेन  निश्चितम्। द्वारकायां बेत् द्वारका इत्यत्र च समुद्रे निलीनानि चरित्रवस्तूनी अधिगम्य शास्त्रीयानुसन्धानमेव लक्ष्यः।

 अभिनेता धर्मेन्द्रः दिवंगतः। 


मुम्बई> हिन्दी चलच्चित्रमण्डले अतिश्रेष्ठः अभिनेता धर्मेन्द्रः [९०] सोमवासरे  प्रभाते दिवंगतः। १९६० वर्षादारभ्य 'बोलिवुड्' इति हिन्दीचलच्चित्रास्वादकानां हृदयनायकः आसीत् धर्मेन्द्रवर्यः। सामाजिकदर्शनं विलापयात्रां वा विना सोमवासरे एव अन्त्यकर्माणि विधत्तानि। 

  'षोले' नामके हिन्दी चलच्चित्रे नायकरूपेण अभिनयं कृतवान् धर्मेन्द्रवर्यः षट्दशकाणि यावत् ३०० अधिकेषु चलच्चित्रेषु स्वनटनपाटवं प्रदर्शितवान्। पञ्चाबराज्ये लुधियानजनपदे नस्रालिग्रामे  कस्मिंश्चित् कृषकपरिवारे आसीदस्य जन्म। धीरनायकरूपेण [Action Hero] प्रणयनायकरूपेण च युगपत् आराधकानां हृदये सः वीरप्रतिष्ठां सम्पादितवान्। 

  २००४ तमे वर्षे धर्मेन्द्रवर्यः  बीकानेर मण्डलात् भाजपादलस्य प्रतिनिधिरूपेण लोकसभां प्राप्तवान्। २०१२ तमे वर्षे पद्मभूषणपुरस्कारेण समादृतः। 

 केरळ-संस्कृत-अकादम्या: पुरस्काराः समर्पिताः।

   केन्द्रीयसंस्कृत-विश्वविद्यालयस्य गुरुवायूर्-केन्द्रे आयोजितः पुरस्कारसमारोहः कलामण्डल-कल्पित-विश्वविद्यालयस्य कुलपतिः डा. बी. अनन्तकृष्णः उद्घाटनं कृतवान् । अनन्तरं पुरस्कारविजेतृभ्यः पुरस्कारान् प्रदत्तवान्। अकादम्याः अध्यक्षः प्रो. के. टी. माधवः सभायां अध्यक्षः आसीत्। प्रो. पी.सी. मुरलीमाधवः पुरस्कारं प्राप्तवतः परिचायनम् अकरोत्।

संस्कृत-प्रणयभाजनं पी.टी. कुर्याक्कोस् एन्डोव्मेण्ट-पुरस्कारम् (₹२५०००, प्रशस्तिपत्रं, फलकम्) डा. वी. रामकृष्णभट्टाय प्रदत्तम्। अकादमि-संस्कृतिपुरस्कारः डा. सी. राजेन्द्राय, पी.सी. वासुदेवन् इळयत् स्मारक-साहितिप्रभा-पुरस्कारः डा. वी.आर्. मुरलीधराय, न्यायभूषणं रामन् नम्ब्यार् स्मारक-पुरस्कारः डा. एस्.एन्. महेष् बाबु महोदयाय च प्राप्ताः (₹१००००, फलकम्, प्रशस्तिपत्रं च)।

      गुरुवायूर-देवस्वम् अध्यक्षः डा. वी.के. विजयन् प्रशस्तिपत्रस्य सुवाचनम् अकरोत्। अकादम्याः आस्थानमन्दिर-निधिः डा. पी. नारायणन् नम्पूतिरिणा अध्यक्षाय प्रो. के.टी. माधवाय समर्पिता।सभायां प्रो. के.के. षैनः स्वागतं , डा. के.ए. रवीन्द्रः धन्यवादं च प्रकटितवन्तौ। डा. पी.वी. कृष्णन् नायरः पी.टी. कुर्याक्कोस् स्मरण-प्रवचनं कृतवान्। डा. ई.आर्. नारायणः, एन्. राजगोपालः, डा. वी. रामकृष्णभट्टः, डा. वी.आर्. मुरलीधरः, डा. एस्.एन्. महेष् बाबुः च भाषणानि अकुर्वन्।

Tuesday, November 25, 2025

 अयोध्या पूर्णा अभवत्। अद्य पवित्रं ध्वजारोहणं सम्पन्नम्। 

अयोध्यायां श्रीराममन्दिरस्य निर्माणस्य पूर्णतां विज्ञाप्य अद्य ध्वजारोहणं सम्पन्नम् अभवत्। ५०० संवत्सराणि यावत् दीर्घितस्य पुण्ययज्ञस्य परिसमाप्तिः अभवत् इति प्रधानमन्त्री नरेन्द्रमोदी ध्वजारोहणं कृत्वानन्तरम् अवदत्। आर् एस् एस् सर-संघचालकस्य मोहन भागवतस्य तथा यू पी मुख्यमन्त्री योगी आदित्यनाथस्य सान्निध्ये आसीत् अयं पुण्यकर्म। देवालयस्य १९१ पादमिते उन्नते गोपुरे १० पादमिते आयते २० पादमिते दीर्घिते ध्वजः एव संस्थापितः।

 के एल् राहुलः नायकः।

मुम्बई> दक्षिणाफ्रिकया सह एकदिनक्रिकट् परम्परायां भारतदलस्य नायकरूपेण के एल् राहुलः नियुक्तः। इदानीन्तननायकः शुभ मान गिलः, उपनायकः श्रेयस् अय्यरश्च आहतौ सन्तौ बहिर्गतौ इत्यत एव राहुलस्य नियुक्तिः। मासस्यास्य ३० तमे दिनाङ्के राञ्चिमध्ये प्रथमस्पर्धा सम्पत्स्यति। १२ एकदिनस्पर्धासु इतःपूर्वं राहुलः भारतदलस्य नायकपदमूढवान्। अष्टसु विजयप्राप्तिरभवत् च।

Monday, November 24, 2025

 दर्शनपरिमितानां क्रिकट् विश्वचषकः भारतेन स्वायत्तीकृतः। 

कोलम्बो> दर्शनपरिमितानां महिलानां प्रथमः क्रिकेट् विश्वचषकः भारतेन स्वायत्तीकृतः। नेपालं सप्त द्वारकैः पराजयत। 

  अपराजितत्वेनैव भारतस्य किरीटप्राप्तिः। 'लीग्' नामके प्रथमचरणे श्रीलङ्का, आस्ट्रेलिया, नेपालं, यू एस्, पाकिस्थानदलानि भारतं पराजयत। पूर्वान्त्यचरणे आस्ट्रेलियां पराजयत।

 न्यायाधीशः सूर्यकान्तः भारतस्य मुख्यन्यायाधिपः अभवत्। 

न्याया. सूर्यकान्तः शपथवाचनं करोति। 

सप्त राष्ट्राणां मुख्यन्यायाधीशाः अतिथयः। 

नवदिल्ली> भारतसर्वोच्चन्यायालयस्य ५३ तम मुख्यन्यायाधिपरूपेण न्यायाधीशः सूर्यकान्तः शपथवाचनमकरोत्। राष्ट्रपतिभवने सम्पन्ने कार्यक्रमे राष्ट्रपतिः द्रौपदी मुर्मू शपथवाचनमकारयत्। सेवानिवृत्तस्य  मुख्यन्यायाधिपस्य बि आर् गवायवर्यस्य  स्थाने अस्ति सूर्यकान्तस्य स्थानोपलब्धिः। 

  भूट्टानं,केनिया, मलेष्या, ब्रसील्, मौरीष्यस्, नेपालं, श्रीलङ्का इत्येतेषां राष्ट्राणां मुख्यन्यायाधिपाः कार्यक्रमे सन्निहिताः आसन्। प्रधानमन्त्री नरेन्द्रमोदी, गृहमन्त्री अमित शाहः, रक्षामन्त्री राजनाथसिंहः इत्यादयः प्रमुखाः नेतारः भागमकुर्वन्।

Latest news

 मध्यप्रदेशे अनधिकृतम् आयुधनिर्माणम्। 

३६ जनाः निगृहीताः। 

मुम्बई>  मध्यप्रदेशस्थे बर्वानीजनपदे ग्रामे अन्तर्राज्य आयुधनिर्माणकेन्द्राणि मध्यप्रदेशारक्षकविभागस्य साह्येन पूनास्थेन आरक्षकसंघेन भग्नीकृतानि। ३६ जनाः निगृहीताः। महान् आयुधसञ्चयश्च गृहीतः।

  पूनास्थेषु आरक्षकस्थानेषु पञ्जीकृतानाम् अन्वेषणानां मध्ये आसीत्  मध्यप्रदेशस्थं भुषुण्डिनिर्माणकेन्द्रमधिकृत्य सूचना लब्धा। मध्यप्रदेशस्य आरक्षसेनया सह कृते मार्गणे विविधस्थानेषु ५० भुषुण्डिनिर्माणकेन्द्राणि भग्नीकृतानीति पूनाप्रान्तस्य आरक्षकविभागस्य कम्मीषणर् पदीयः रञ्जन् कुमारशर्मा अवोचत्।

 चण्डीगढस्य पूर्णनियन्त्रणं

केन्द्रप्रशासनं निवृत्तम्।

नवदिल्ली> विपक्षीयदलानां प्रतिषेधहेतुतया चण्डीगढनगरस्य पूर्णनियन्त्रणं केन्द्रप्रशासनस्य अधीने कर्तुमुद्दिश्य विधेयकात् सर्वकारः निवृत्तः। निर्दिष्टं विधेयकं संसदः शीतकालसम्मैलने आनेतुं नोद्दिश्यते इति गृहमन्त्रालयेन निगदितम्। 

  डिसम्बर् प्रथमदिनाङ्के आरप्स्यमाणे संसदीयसम्मेलने प्रस्तुतीकर्तुं लोकसभा-राज्यसभा सेक्रटेरियट् विभागेन बहिर्नीतेषु विधेयकेषु चण्डीगढं २४० तमे अनुच्छेदे अन्तर्भावयितुं विद्यमानं १३१तमं शासनसंविधानपरिवर्तविधेयकमपि आसीत्। 

  पञ्चाबस्य प्रशासनदलम् आम् आद्मी पार्टी, विपक्षदलं कोण्ग्रसः, अकालिदलम् इत्यादिभिः राजनैतिकदलैः महान् प्रतिषेधः आरब्धः। अतः केन्द्रप्रशासनं निवृत्तमभवत्। पञ्चाबस्य हरियानस्य च राजधानी नगरं चण्डीगढं केन्द्रप्रशासनस्याधीने कर्तुमासीत् उद्यमः। चण्डीगढः केन्द्रप्रशासनप्रदेशः भवत्यपि शासनसंविधाने नियमनिर्माणे च राज्ययोः नियन्त्रणे एव वर्तते।

Sunday, November 23, 2025

 केरले अतिवृष्टिः। 

अनन्तपुरी> दक्षिणमध्यकेरले बुधवासरपर्यन्तं महती वृष्टिरनुवर्तिष्यते। तिरुवनन्तपुरं, कोल्लं जनपदद्वये ओरञ्जजाग्रत्ता उद्घोषिता। 

  मलाका समुद्रान्तर्भागे अन्तमानसमुद्रस्य समीपे न्यूनमर्दः रूपीकृत इति पर्यावरणविभागेन निगदितम्। दक्षिणपूर्वीय आरबसमुद्रे लक्षद्वीपसमीपे चक्रवातः च रूपीकृतः। अनयोः प्रभावेणैव केरले अतिवृष्टेः हेतुः। दक्षिणतः सप्तसु जनपदेषु बुधवासरपर्यन्तं वृष्टिसम्भावना वर्तते।

 जि-२० शिखरसम्मेलनं दक्षिणाफ्रिकायां समारब्धम्। 

मोदिना तिस्रः आयोजनाः निर्दिष्टाः। 

जि-२०सम्मेलनस्य वेदिका।

जोहनासबर्गः> अमेरिकायाः अपसरणम् अवगणय्य जि-२० राष्ट्राणां सम्मेलनं जोहनासबर्गस्थे 'सोवेटो नगरे' समारब्धम्।  भौगोलिकविकासाय मानदण्डनिर्णये गहनं पुनर्विचिन्तनमावश्यकमिति भारतस्य प्रधानमन्त्री नरेन्द्रमोदी प्रस्तुतवान्। आगोलस्तरे उन्मादक-भीकरवादश्रृङ्खलाः प्रतिरोद्धुम् अभियोजना आरम्भणीया इति च मोदिवर्येण निर्दिष्टम्। तथा च स्वास्थ्यविषये शीघ्रप्रतिकरणाय 'Global Health care Response Team' , पर्यावरणसन्तुलितं सांस्कृतिकं च जीवनक्रमसंरक्षणाय 'Global Traditional knowledge Repository' इत्यादीनि आविष्करणीयानीति च तेन निर्दिष्टम्।

 धर्मभेदं विना मनुष्यत्वस्यमार्गे यामः - भारतं दुर्बलं कर्तुं येन केनापि न कदापि शक्यते - शाहरुख खानः 

समीपकाले दुरापन्नेषु भीकराक्रमणेषु पहल ग्राम आक्रमणेषु दिल्ली आक्रमणेषु च हतानां कृते आदरम् अर्पितवान् नटः शहरूख खानः। वीरमृत्युं प्राप्तवतेभ्यः सैनिकेभ्यः शिरोहस्तप्रणामं (salute) करोमीति तेन उक्तम्। शनिवासरे मुंबै मध्ये आयोजिते ग्लोबल् पीस् ओणेर्स् 2025 इति कार्यक्रमे भाषमाणः आसीत् सः।  

वयं मिलित्वा शान्तेः पदं अनुसरामः। जातिधर्म वैविध्यं विस्मृत्य पदविन्यासं किरिष्यामः इत्यपि महोदयेन उक्तम्। अस्माकं मध्ये शान्तिः सन्ति चेत् भारतं भाययतुं येन केनापि   न कदापि शक्यते ।

 दिल्ली स्फोटनं

जय्षेसम्बन्धीयः एकः गृहीतः। 

नवदिल्ली>  दिल्ल्यां रक्तदुर्गसमीपे सप्ताहात्पूर्वं आपन्ने स्फोटनप्रकरणे जय्षे मुहम्मद् इति भीकरसंघटनेन सम्बन्धी कश्चन अन्वेषणसंघेन गृहीतः। पुल्वामाप्रदेशे विद्युत्सम्बन्धकर्मकरः तुफैलनामक एव गृहीतः। गूढवृत्याम् अस्य भागभागित्वं प्रबलीक्रियमाणानि प्रमाणानि अन्वेषणसंघाय लब्धानीति सूच्यते। 

  तथा च राष्ट्रस्य विविधप्रदेशेषु स्फोटनं कर्तुं जेय्षे मुहम्मदेन सह सम्बन्धीयः फरीदाबादस्थःभीकरसंघः आसूत्रणमकरोदिति वृत्तान्तमस्ति। २०२३ तमादारभ्य एतदर्थं प्रवर्तनमारब्धमिति निगृहीतेन  डो मुहम्मिल् षक्कील् इत्यनेन उक्तमिति एन् ऐ ए अधिकारिभिः सूचितम्।

 के टी माधवः कटवल्लूर् वाचस्पतिपुरस्कारेण समादृतः।

कटवलूर् अन्योन्यपरिषदः २०२५ तमस्य संवत्सरस्य वाचस्पति पुरस्कारेण संस्कृतपण्डितः प्रोफ. के टी माधवः समादृतः॥

Saturday, November 22, 2025

 चतस्रः श्रमसंहिताः विज्ञापिताः। 

नवदिल्ली> राष्ट्रस्य श्रमनियमेषु सुप्रधानं परिष्कारं विधाय केन्द्रसर्वकारेण चतस्रः श्रमसंहिताः विज्ञापिताः। कर्ममण्डले नूतनपरिष्काराय हेतुः भविष्यति। 

  २०१९ तमवर्षस्य वेतनसंहिता [code of wages], २०२० तमवर्षस्य सामाजिक सुरक्षासंहिता [code on social security], श्रमसुरक्षा, स्वास्थ्य - कर्मावस्थासंहिता [code on occupational safety, health & working conditions], उद्योग बन्धसंहिता [industrial relations code] इत्येताः नूतनसंहिताः। वर्तमानानां २९ भिन्नभिन्नसंहितानां स्थाने अस्ति एकीकृतश्रमसंहिता। 

  नूतनश्रमसंहितां प्रस्तूयन् प्रधानमन्त्री नरेन्द्रमोदी अवोचत् यत् श्रमिकानां शक्तीकरणाय समग्रं प्रगतिरूपं परिष्करणमेव क्रियावत्वं प्राप्तम्। आत्मनिर्भरभारताय परिष्करणमेवेतत् मोदिवर्यः उक्तवान्। परन्तु श्रमसंहिताः एकपक्षीयेन विज्ञापिताः इति प्रक्रमः अपलपनीयः इति विपक्षीयश्रमिकसंघटनैः उक्तम्।

 जि - २० शिखरसम्मेलनं - नरेन्द्रमोदी दक्षिणाफ्रिकां सम्प्राप्तवान्। 

जोहनासबर्गः> दक्षिणाफ्रिकायां संचाल्यमाने जि - २० राष्ट्राणां शिखरसम्मेलने भागं गृहीतुं भारतस्य प्रधानमन्त्री नरेन्द्रमोदी शुक्रवासरे जोहनासबर्गं सम्प्राप्तवान्। परम्परागतरीत्या तस्मै स्वागतं लब्धम्। प्रथमतया एव दक्षिणाफ्रिकायां जि - २० शिखरसम्मेलनम् आयोजयति।

Friday, November 21, 2025

 तेजस् विमानं भग्नं, वैमानिकस्य वीरमृत्युः, अन्वेषणं समारब्धम्।

  दुबाय् मध्ये प्रचलिते न्योमाभ्यासप्रदर्शने विमानचालकः मृत्युं प्राप्तवान्। दुबाय् अल् मक्तुं विमाननिलयस्य समीपे आसीत् दुर्घटना ।

 गासायुद्धोपशमः तुलावस्थायाम्। 

इस्रयेलस्य आक्रमणे १२ होराभ्यन्तरे ३३ मरणानि। 

गासानगरं> ओक्टोबर् १० तमदिनाङ्कतः इस्रयेल-हमासयोः युद्धविरामः वर्तमाने गासाप्रान्ते पुनः इस्रयेलस्य घोरं व्योमाक्रमणम्। गुरुवासरस्य प्रत्युषसि विधत्ते आक्रमणे पञ्च जनाः मृताः इति गासायाः स्वास्थ्यमन्त्रालयेन निगदितम्। अनेन अत्र १२ होराभ्यन्तरे कृते आक्रमणे  ३३ जनाः मृत्युमुपगताः। 

  दक्षिणगासायां  खान् यूनिस् इत्यत्रस्थे अल् काबिरानगरे आसीत् गुरुवासरे आक्रमणं विधत्तम्। बुधवासरे गासानगरे भवनसमुच्चयं प्रति कृते अग्निशस्त्राक्रमणे १६ जनाः, खान् यूनिसे कृते आक्रमणे १२ जनाः च मृताः। 

  भीकरशिबिराणि लक्ष्यीकृत्य आसीदाक्रमणमिति इस्रयेलेन अभिमानितम्। इस्रयेलस्य आक्रमणे युद्धोपरमप्रक्रियायां मध्यवर्तिषु अन्यतमेन खतरराष्ट्रेण आशङ्का प्रकटिता।

 राष्ट्रपतेः सन्देहानां सर्वोच्चनीतिपीठस्य समाधानम्। 

राष्ट्रपतिं राज्यपालं च समयक्रमनिर्देशः न शक्यते। 


नवदिल्ली> विधानसभाभ्यः अनुमोदितानां विधायकानां विषये निर्णयं कर्तुं समयक्रमनिश्चयाय आदेष्टुं नीतिपीठः न शक्यते इति सर्वोच्चन्यायालयेन आदिष्टम्। राष्ट्रपतिः राज्यपालाश्च बहुकालं यावत् निर्णयं न कुर्वन्ति चेदपि विधेयकानि अनुमोदितानीति गणयितुं च न शक्यम्। विधेयकानाम् अनुज्ञाप्रकरणे पूर्वं सर्वोच्चन्यायालयस्य द्वयाङ्गनीतिपीठेन विज्ञापिते आदेशे राष्ट्रपतेः सन्देहानामुपरि मुख्यन्यायाधिपस्य बी आर् गवाय् वर्यस्य नेतृत्वे रूपीकृतं पञ्चाङ्गोपेतं नीतिपीठमेव स्पष्टं समाधानमकरोत्। 

  हेतुं न विशदीकृत्य राज्यपालाः दीर्घकालं यावत् प्रक्रमं न कुर्वन्ति तर्हि परिमितरीत्या व्यवहर्तुं सर्वोच्चन्यायालयेन शक्यमिति स्पष्टीकृतम्। नियन्त्रितरीत्या निर्देशान् दातुमपि शक्यते। किन्तु राज्यपालानां विवेचनाधिकारान् अधिकृत्य  निरीक्षणं न कार्यम्।

Thursday, November 20, 2025

 दिल्ली स्फोटनं - अल् फलाह्  विश्वविद्यालयीयाः दश जनाः  अप्रत्यक्षाः। 

नवदिल्ली> फरीदाबादस्थे अल् फलाह्  विश्वविद्यालये अध्ययनं कुर्वन्तः तत्र कर्म कुर्वन्तः वा दश जनाः गूढोद्देशेन निलीनाः  जाताः। दश जनानामपि चलदूरवाण्याः सम्पर्काशक्याः वर्तन्ते।एतेषां स्फोटनेन सह सम्बन्धः अस्तीति राष्ट्रियान्वेषणसंस्थया [एन् ऐ ए] निगम्यते। 

  आत्मघात्याक्रमणं धर्मस्य महत्त्वपूर्णकर्मेति वीडियोसन्देशं स्फोटनं कृतवतः उमर् नबी इत्यस्य दूरवाण्याम् अपश्यत्। तथा च एनं सन्देशं इतरेभ्यः ११ जनेभ्यः सम्प्रेषितवानिति निर्णीतमस्ति।

 युक्रैने रष्यायाः अग्निशस्त्राक्रमणम्।

२५ मरणानि। 

कीव्> टेर्णोपिल् नामके युक्रैनस्य पश्चिमभागस्थे नगरे कुजवासरे रात्रौ रष्यया कृते महति व्योमाक्रमणे २५ जनाः मृत्युमुपगताः। १६ बालकानभिव्याप्य ६६ जनाः आहताः। नवस्तरोपेतं भवनद्वयं च भग्नमभवत्। 

  रष्या-युक्रेनयुद्धे सार्धवर्षत्रये  अतीते अपि टेर्णोपिलनगरं आक्रमणात् विमुक्तमासीत्। पूर्वीययुक्रैनात् पलायितानां जनानाम् आलम्बनमासीत् इदं नगरम्। रष्यायाः इदमाक्रमणं यूक्रेनस्य राष्ट्रपतिना वोलोदिमिर् सेलन्स्किवर्येण अपलपितम्।

Wednesday, November 19, 2025

 षेक् हसीनावर्यां भारतं न प्रतिप्रेषयिष्यति।

षेक् हसीना

नवदिल्ली> बङ्गलादेशप्रशासनेन मृत्युदण्डाय विहितां बङ्गलादेशस्य  भूतपूर्वप्रधानमन्त्रिण्यां षेक् हसीनावर्यां भारतं तद्राष्ट्रं प्रति  न निवर्तयिष्यति इति सूच्यते। उभयपक्षव्यवस्थानुसारं राजनैतिकप्रकरणेषु अपराधिनां परस्परोपसंक्रमणं न करणीयमिति नयतन्त्रकोविदैः सूच्यते। 

  बङ्गलादेशात् स्थानभ्रष्टा षेक् हसीनावर्या कतिपयवर्षपर्यन्तं भारते अभयं लब्धवती अस्ति। मानवसमूहं विरुध्य हसीनायाः अपराधं प्रमाणीकृतमित्यारोप्य दिनद्वयात्पूर्वमेव तस्यै मृत्युद्ण्डं विहितम्।




Tuesday, November 18, 2025

 शबरिगिरितीर्थाटनं समारब्धम्। 

पत्तनंतिट्टा> शरणमन्त्रजपैः वृश्चिकमासस्य प्रथमदिने केरलस्थे शबरिगिरि श्रीधर्मशास्तृमन्दिरे अस्य वर्षस्य 'मण्डलकाल-मकरदीप'तीर्थाटनाय प्रारम्भमजायत। रविवासरस्य सायंसध्यायां तन्त्रिवर्यस्य कण्ठर् महेष् मोहनरस्य कार्मिकत्वे मुख्यार्चकः अरुणकुमार नम्पूतिरिः गर्भगृहद्वारम् उदघाटयत्। सोमवासरे प्रत्युषसः आरभ्य सहस्रशः भक्ताः शरणमन्त्रारवैः गिर्यारोहणं कृतवन्तः। परं ४१ दिनानि दक्षिणभारतस्य वीथयः शरणमन्त्रैः मुखरिताः भवेयुः।

Latest news

 मेक्सिको राष्ट्रे अपि 'जन्सी प्रक्षोभः'।

मेक्सिको नगरं> अपराधकर्माणि , भ्रष्टाचारान्, दण्डनरहितव्यवस्थां च विरुध्य मेक्सिको राष्ट्रस्य राजधान्यां मेक्सिको नगरे अपि 'जेन्सी' परम्परायाः नेतृत्वे सहस्रशः युवजनाः प्रक्षोभमकुर्वन्। 

  १९९७ - २०१२ तमवर्षयोः मध्ये जन्म लब्धवन्तः एव जेन् सी समुदायः। समाजे विद्यमानम् असमत्वं, लोकतन्त्ररहितप्रवर्नतानि, भ्रष्टाचारः इत्यादीनि विरुध्य युवकैः कृतः प्रक्षोभः भवति जेन्सी प्रक्षोभः।

Latest news

 स्मृतिशक्तिमतः अजि अर् इत्यस्य नाम गिन्नस् पुस्तके अङ्कितम्।

केरलेषु IQ Man इति सुज्ञातः  अर् इत्यस्य नाम गिन्नस् पुस्तके अङ्कितम्। केवलं चत्वारि निमिषेण ४८ संख्याः स्मृत्वा उक्तवान्। मनुष्येभ्यः असाध्यम् इति चिन्तितं  कार्यम् एव महोदयेन साध्यम् अकरोत् । ३० संख्याः निमिषचतुष्टयेन स्मृत्वा उक्तवतः पाकिस्थानीयस्य गिन्नस् प्रमाणमेव अनेन महोदयेन अतिक्रम्य पिधानीकृतम्। छात्रेभ्यः इयं विद्या पाठयितुम् उद्दिश्य महोदयः आविश्वम् अटनं कुर्वन्नस्ति ॥

Monday, November 17, 2025

मणप्पुरं सेन्ट् तेरेसास् उच्चविद्यालयस्य सुरक्षितमार्ग-योजना ४१८ दिनानि पूर्तीकृतानि।

  आलप्पुष़> केरलेषु प्रसिद्धः चावर कुर्याक्कोस् नाम क्रिस्तीयपुरोहितस्य  शिष्यप्रमुखैः संस्थापितः विद्यालयः भवति सेन्ट् तेरेसास् विद्यालयः। विद्यालयेऽस्मिन् विविधानि शिक्षानुबन्धानि प्रवर्ततानि प्रचलन्ति। तेषु एकः कार्यक्रमः भवति 'सुरक्षितमार्गः'। विद्यालयस्य प्रधानमार्गः सदा याननिबिडः भवति। अतः विद्यालये गमनागमनाय मार्गस्य पारं गन्तुं क्लेशमनुभवन्ति छात्राः। अतः विद्यालयाधिकारिभिः 'सुरक्षायै एका होरा' इति नामनि योजना समारब्धा। प्रतिदिनं विद्यालये छात्राणां गमनागनकाले एकहोरापर्यन्तं वाहननियन्त्रणं छात्राणां तथा अध्यापकानां गणः एव करोति। प्रादेशिकाः प्रौढजनाः तान् प्रोत्साहयन्ति। अद्य योजनायाः ४१८ तमं दिनम् आसीत् । 

  अद्यआरभ्य इयं सुरक्षितमार्गयोजना कुट्टूकारन् ट्रस्ट् इत्यस्य CSR राशिमुपयुज्य विपुलया रीत्या समारब्धा। करुकुट्टी प्रदेशे विद्यामान SCMS यन्त्र वैज्ञानिक-विद्यालयस्य Road safety and Transportation इति विभागस्य नेतृत्वे इयं योजना केरलेषु विविधजनपदेषु प्रचलति। 

    अस्याः सुरक्षितमार्गयोजनायाः उद्घाटनं चेर्तल लीगल् सर्वीस् सोसैटी इति संस्थायाः सचिवेन बिजु के. वि महोदयेन कृतम्। छात्रेभ्यः सुरक्षानियमान् अधिकृत्य वर्गः अपि महोदयेन चालितः। कार्यक्रमे विद्यालयस्य प्रबन्धकः बहु. वैदिकः जेयिंस् पुतुशेरी अध्यक्षभाषणम् अकरोत्। प्रध्यापिका रजी एब्रहां स्वागतम् अकरोत्। मातृसमित्याः अध्यक्षा जिषा विजयकुमारः, नियमसहाय समित्याः सञ्चालिका गिरिजा के, सन्या. अनुपमा विद्यालयस्य संस्कृताध्यापकः हरिकुमारः च भाषणम् अकुर्वन्। 



 चन्द्रयानं ४ विक्षेपणं २०२८ तमे।

भारतस्य चन्द्रयानदौत्यम् अनुवर्तते । चन्द्रयानं ४ विक्षेपणं २०२८ तमे भविष्यति। ततः पूर्वं गगनयानदौत्यं भविष्यति। २०२७ तमे मनुष्यः याने भविष्यति। एषा एव प्रथमा मुख्ययोजना इति ऐ एस् आर् ओ अध्यक्षः वि नारायणः अवदत् । अस्मिन् वर्षे सप्त कार्ययोजनाः अपि करणीयाः सन्ति इत्यपि सः PTI संस्थां प्रति उक्तवान्। 

चन्द्रात् मृदंशस्य स्वीकरणं तस्य आनयनं च चन्द्रयानं ४ इत्यनेन उद्दिश्यते। भारतस्य बहिरकाशनिलयस्य संस्थापनाय निमाणप्रवृत्तयः समारब्धाः २०३५ तमे लक्ष्यपूर्तिः भविष्यति इत्यपि महोदयेनोक्तम् ॥

 कटवल्लूर् 'अन्योन्यम्' समारब्धम्। 

अन्योन्यस्य आवलीतः गृहीतं चित्रम्।

कटवल्लूर्> केरले तृश्शूर जनपदस्थे कटवल्लूर् श्रीरामस्वामिमन्दिरे प्रतिवर्षं प्रचाल्यमाना ऋग्वेदपाण्डित्यपरीक्षा 'कटवल्लूर् 'अन्योन्यम्' नामकं समारब्धम्। राज्यपालः राजेन्द्र विश्वनाथ आर्लेकरः चलनदृश्यसन्देशद्वारा उद्घाटनमकरोत्। कोचिन् देवस्वं बोर्ड् संस्थायाः अध्यक्षः के रवीन्द्रः उद्घाटनकार्यक्रमे अध्यक्षः अभवत्। 

  तिरुनावाय मठं [मलप्पुरं] , ब्रह्मस्वं मठ [तृश्शूर्] इत्यत्रयोः वेदाध्ययनछात्राः एव अष्टदिनात्मिकायाम्  अस्यां स्पर्धायां भागं कुर्वन्ति।

Sunday, November 16, 2025

 हरितगमनागमनम् 

'कोच्ची मेट्रो' राष्ट्रीय पुरस्कारेण बहुमानितम्। 

कोच्ची> हरितगमानागमनमण्डले उपलब्धायाः श्रेष्ठतायाः कोच्ची मेट्रो रेल् यानसेवासंस्था राष्ट्रीयपुरस्कारेण सम्मानिता। केन्द्रप्रशासनस्य भवन-नगरकार्यविभागेन विधत्तः City with best green transport initiative नामकपुरस्कार एव लब्धः। हरियानस्थे गुरुग्रामे आयोजिते कार्यक्रमे  केन्द्र भवन-नगरकार्यविभागस्य मन्त्री मनोहरलालः पुरस्कारमदात्।

 काश्मीरे आरक्षकस्थाने महास्फोटनम्

नव मरणानि, ३२ जनाः आहताः। 

स्फोटनं गृहीतस्फोटकानां परिशोधनावेलायाम्।

नवदिल्ली> जम्मु काश्मीरस्थे नौगाम आरक्षकस्थाने परिपालितानि स्फोटकवस्तूनि विस्फोट्य आपन्नायां दुर्घटनायां नव अन्वेषणाधिकारिणः मृताः। ३२ जनाः व्रणिताः सन्तः आतुरालये परिचर्यायां वर्तन्ते। व्रणितेषु २७ जनाः आरक्षकाः भवन्ति। केन्द्रसर्वकारेण अन्वेषणमारब्धम्। 

  गतसप्ताहे दिल्ल्यां रक्तदुर्गसमीपे जातस्य स्फोटनस्य अंशतया अपराधिषु अन्यतमस्य डो मुसम्मिल् षक्कीलस्य हरियाने फरीदाबादस्थात् वासगृहात् निगृहीतानि स्फोटकवस्तूनि नौगामस्थे आरक्षकस्थाने परिशोधनायां कृतायां प्रमादेन विस्फोटितमासीत्। 'फोरन्सिक्' विभागस्थाः त्रयः, 'रवन्यू' अधिकारिणौ द्वौ, द्वौ आरक्षकविभागस्य छायाग्राहकौ, एकः आरक्षणाधिकारी, एकः सीवकः इत्येते मृत्युमुपगताः। प्रमादेन जाता दुर्घटना एषा, ऊहापोहानां स्थानं नास्तीति केन्द्रगृहमन्त्रालयाधिकारी  प्रशान्त लोखण्डे अवदत्।

Saturday, November 15, 2025

 दिल्ली भीकराक्रमणम्। 

उमर् नबी इत्यस्य पुल्वामस्थं भवनं सैन्येन विशीर्णितम्। 

उमर् नबी इत्यस्य गृहं विशीर्णावस्थायाम्।

श्रीनगरं> दिल्ल्यां रक्तदुर्गसमीपे आत्मघातिरूपेण भीकराक्रमणं कृतवतः डो उमर् नबी इत्यस्य दक्षिणकाश्मीरस्थे पुल्वामप्रदेशस्थं वासगृहं सुरक्षासेनया शुक्रवासरे प्रत्युषसि विशीर्णितम्। तत्रस्थान् बन्धुजनान् अपाकृत्यानन्तरमासीत् प्रक्रमः। ये भीकरप्रवर्तनाय सहयोगं कुर्वन्ति तेभ्यः पूर्वसूचना भवतीयं प्रक्रम इति अधिकृतैरुक्तम्। पुल्वामा भीकराक्रमणे भागं कुर्वतां गृहाण्यपि एतादृशं विशीर्णितानि आसन्। अतीते सोमवासरे  रक्तदुर्गसमीपे आपन्ने स्फोटने १३ जनाः मृताः आसन्।

 बिहारे विधानसभानिर्वाचनम् एन् डि ए सख्येन परिसंगृहीतम्। 

आहत्य - २४३, एन् डि ए सख्यं - २०२, महासख्यं - ३४, इतरे - ७।

एन् डि ए सख्यप्रवर्तकानां विजयाह्लादः। 

पाट्ना>  आराष्ट्रं साकूतमवलोक्यमानं बिहारराज्यस्य विधानसभानिर्वाचनस्य मतगणने सम्पन्ने भाजपा-जेडियू नेतृत्वोपेतेन एन् डि ए सख्येन महाविजयमवाप। २४३ सदस्योपेतसभायाः २०२ स्थानानि सख्येनावाप्तानि। 

  भाजपादलं  ८९ स्थानानि अवाप्य सभायां बृहत्तमं दलमभवत्। जेडियूदलेन ८५ स्थानानि सम्प्राप्तानि। जेडियूदलस्य अनिषेध्यनेता नितीश कुमारः मुख्यमन्त्री भविष्यतीति सूच्यते। शपथवाचनं १८ तमे दिनाङ्के स्यात्।

  आर् जे डी- कोण्ग्रस् नेतृत्वे विद्यमानं 'महासख्यं' दयनीयपराजयमन्वभवत्। महासख्येन ३४ स्थानानि प्राप्तानि। आर् जे डी- २५, कोण्ग्रस् - ६।

Friday, November 14, 2025

 बिहारे निर्वाचनफलन् अद्य प्रकाश्यते ।

बिहारस्य नियमसभा निर्वाचनस्य फलम् अद्य प्रकाश्यते । प्रभाते ८.३० वादने प्रथमफल सूचना लब्धुमर्हति। ३८ जनपदेषु ४६ मतगणनाकेन्द्राणि सज्जीकृतानि सन्ति । सुरक्षायै गणनाकेन्द्रेषु अर्धसैनिकाः विन्यस्ताः विद्यन्ते ।

Thursday, November 13, 2025

 दिल्ली स्फोटनम्। 

भीकराक्रमणमिति स्थिरीकृत्य केन्द्रप्रशासनम्। 

नवदिल्ली> गतदिने दिल्ल्यां  रक्तदुर्गस्य [Red Fort] समीपं १२ जनानां अकालमृत्योः हेतुभूतस्य कार् यानविस्फोटनस्य पृष्ठतः  भीकरसम्बन्धः केन्द्रसर्वकारेण दृढीकृतः। केन्द्रमन्त्रिमण्डलेन स्फोटनम् अपलपितम्। अपराधिनः तेषां पृष्ठतः ये प्रवर्तितवन्तः तान् च यावच्छ्रीघ्रम् अधिगम्य नीतिपीठस्य पुरतः आनयिष्यतीति मन्त्रिमण्डलेन निर्णीतम्।

 अमेरिकां विना ब्रसीले पर्यावरणशिखरसम्मेलनम् आरब्धम्। 

बेलेमः [ब्रसीलः]> आगोलतापनस्य न्यूनीकरणाय क्रियमाणान् प्रयत्नान् प्रबलीकर्तुं समायोजितं ३० तमम् आगोलपर्यावरणशिखरसम्मेलनं [सि पि ओ - ३०] आमसोण् काननस्य समीपस्थे ब्रसीलनगरे  बेलेमे आरब्धम्। किन्तु २०१५ तमवर्षस्य पर्यावरणसन्धेः निवर्तयितुं निर्णीतात् यू एस् राष्ट्रात् कोSपि प्रतिनिधिः न प्रेषितः।

 केरले प्रादेशिकसर्वकारनिर्वाचनाय विज्ञप्तिः उद्घोषिता। 

अनन्तपुरी> केरलराज्ये तद्देशीयस्वयंशासनसंस्थाभ्यः निर्वाचनाय दिनाङ्कः उद्घोषितः। निर्वाचनाय चरणद्वयं भविष्यति। डिसम्बर् नवमदिनाङ्के सम्पत्स्यमाने प्रथमचरणे तिरुवन्तपुरं जनपदात् एरणाकुलपर्यन्तं सप्तसु जनपदेषु मतदानप्रक्रिया भविष्यति। डिसम्बर् ११ तमे दिनाङ्के सम्पत्स्यमाने द्वितीयचरणे इतरेषु सप्तजनपदेषु निर्वाचनं भविष्यति। मतगणना १३ तमे दिनाङ्के अस्ति।

Wednesday, November 12, 2025

 बिहारे द्वितीयचरणे ६८. ९% मतदानम्।

पाट्ना> बिहारे विधानसभानिर्वाचनस्य द्वितीयचरणे ६८. ९% मतदानं सम्पन्नमिति निर्वाचनायोगेन निगदितम्। राज्यचरित्रे सर्वकालीनाभिलेख्यमिति सूच्यते। प्रथमचरणे ६४.६% मतदानं सम्पन्नमासीत्। १४ तमे दिनाङ्के मतगणना भविष्यति।

 दिल्ली स्फोटनम्। 

आत्मघात्याक्रमणं सन्दिह्यते।

दिल्ली> गतदिने दुरापन्नं कार् यानस्फोटनम् आसूत्रितमिति गृहमन्त्रालयेन सूचितम्। तत्र भीकरवादिनां भागभागित्वं नावगणनीयमिति अधिकारिभिः सूचितम्। 

  जेय्षे मुहम्मद इत्यस्य संघटनस्य भागभागित्वं सन्दिह्यते। अतः आत्मघात्याक्रमणमेव विधत्तमिति सूच्यते। कार् यानस्य इदानीन्तनस्वामी आरक्षकैः निगृहीतः।

Tuesday, November 11, 2025

 मालद्वीपे भारतस्य साहाय्येन निर्मितं अन्ताराष्ट्रियविमानपत्तनम् उद्घाटितम्।

  बहुकालं यावत् नयनीतिविच्छेदेन पीडिते  मालद्वीपे भारतस्य साहाय्येन निर्मितं हनीमाधू विमानपत्तनं मालद्वीपस्य राष्टपतिना मुहम्मद् मुयिसु महोदयेन उद्घाटितम्। रविवासरे समापन्ने समारोहे भारतस्य केन्द्रव्योमयानसचिवः के राम्मोहन् नायिडुः भागं स्वीकृतवान्। भारतस्य मालिद्वीपस्य च मिथः षष्टिवर्षपर्यन्तं स्थितस्य नयनीतिबन्धस्य स्मारकोऽयं भवति विमानपत्तनमिदम् इति मुयिसुना अभिप्रेतम्।

 दिल्ल्यां महत्स्फोटनं - १३ जनाः हताः। २४ जनाः आहताः।

रक्तदुर्गः। 

दिल्ली> प्राचीनदिल्ल्यां 'रक्तदुर्गस्य' [Red Fort] समीपे मेट्रो निस्थानस्य प्रथमद्वारस्य समीपे महत् कार् यानस्फोटनेन १३ जनाः हताः। २४ जनाः व्रणिताः। व्रणिताः समीपस्थं लोकनायक जयप्रकाश् नारायण आतुरालयं प्रवेशिताः। 

  सोमवासरे सायं ६. ५२ वादने आसीत् स्फोटनमिति अधिकृतैः निगदितम्। प्रसिद्धस्य रक्तदुर्गस्य समीपं मन्दं चलितवत् कार् यानं महाशब्देन विस्फोटितमासीत्। अग्निप्रकाण्डः समीपस्थानि यानानि प्रसारयत्। उपदशं वाहनानि नाशितानि। 

  दिल्ल्यामशेषम् अतिजाग्रत्ता विज्ञापिता। स्फोटने भीकरबन्धः सन्दिह्यते इत्यनेन भीकरविरुद्धसंघः दुर्घटनास्थानमेत्य सूचना‌ः समग्रहीत्।

 रष्यराष्ट्रे सैनिकउद्योगस्थानाम् उदग्रयानं भग्नम् ॥

मोस्को> रष्यस्य सैनिकोद्योगस्थाः उदग्रयानदुर्घटनया हताः। KA -226 इति उदग्रयानमेव दुर्घटनया भग्नः। पञ्च जनाः हताश्च। किसलियारतः इसबरबाषं प्रति गमनसमये आसीत् इयं दुर्घटना।


Monday, November 10, 2025

 वन्दे भारतश्रेण्याः चत्वारि यानानि च उद्घाटितानि। 

वाराणसी> वन्दे भारतश्रेण्याम् अन्तर्भूतानि चत्वारि रेल् यानानि प्रधानमन्त्रिणा नरेन्द्रमोदिना 'वीडियो काण्फ्रन्स् उद्घाटितानि। एरणाकुलं - बाङ्गलुरु, बनारस - खजुराहो, लखनौ - सहारसंपुरं, फिरोस् पुरं - दिल्ली इत्येतेषु मार्गेषु नूतनानि यानानि सेवां कुर्वन्ति।

 बिहारे द्वितीयचरणनिर्वाचनं श्वः।

पाट्ना> बिहारस्य विधानसभानिर्वाचनस्य द्वितीयचरणं श्वः सम्पत्स्यते। सघोषप्रचारणं ह्यः समाप्तम्। प्रभाते सप्तवादनतः सायं ६ वादनपर्यन्तं मतदानप्रक्रिया भविष्यति। 

 द्वितीयचरणे २० जनपदस्थेषु १२२ मण्डलेषु निर्वाचनं सम्पत्स्यते। १३०२ स्थानाशिनः जनाभिमतम् अभिकांक्षन्ति। तेषु १३६ महिलाः सन्ति। ३. ७ कोटि मतदानिनः सन्ति। प्रथमचरणं षष्ठदिनाङ्के सम्पन्नम्।

Sunday, November 9, 2025

 भारत-आस्ट्रेलिया टि - २०

पञ्चमस्पर्धा वृष्टिस्थगिता; भारतस्य परम्परा।

ब्रिस्बेन> अतिशक्तया वृष्ट्या भारत-आस्ट्रेलिययोर्मध्ये प्रचाल्यमाना पञ्चमी तथा अन्तिमा च स्पर्धा परित्यक्ता । अतः परम्परा २ - १ इति क्रमेण भारताय उपलब्धा। पराम्परायाः प्रथमस्पर्धा अपि वृष्टिकारणतः त्यक्तः आसीत्।

 'जीवरहस्यस्य पिता' जयिंस् वाट्सणः दिवंगतः। 


वाषिङ्टणः> विश्वशास्त्रस्य परिवर्तनाय कारणभूतं प्राणस्य रहस्यम् अधिगतवत्सु महाशास्त्रज्ञेषु अन्यतमः जयिंस् वाट्सणः [९७] गुरुवासरे दिवंगतः। अमेरिकायां लोङ् ऐलन्ड् इत्यत्र वर्तमाने आतुरालये आसीत् तस्यान्त्यम्। जीवरहस्यमिति विशिष्टस्य 'डि एन् ए' अणुरूपस्य भ्रमणसोपानमार्ग [Revolving Staircase] इव युगलभ्रमणरूपं [double helix]  विधानमधिगतवान् शास्त्रज्ञः आसीत् वाट्सणः। 

  १९५३ तमे वर्षे ब्रिटिश शास्त्रज्ञः फ्रान्सिस् क्रिक् इत्यनेन सह वाट्सणः डि एन् ए विधानम् अधिगतवान्। तदा सः २५ वयस्क आसीत्। २० तमशतकस्य अतिमहत्तरमिदं विधानं १९६२ तमवर्षस्य नोबेलपुरस्कारेण सम्मानितम्। ततः मोलिकुलार् बयोलजी [Molecular Biology] , जनितकश्स्त्रम् इत्यादिषु आविर्भूतानां विकासानाम् आधारः इदं डि एन् ए विधानमासीत्।

Saturday, November 8, 2025

 चतुरङ्ग विश्वचषकः  

एरिगासि हरिकृष्णयोः विजयः। 

पनजी> गोवाराज्ये अनुवर्तमानस्य विश्व चषकचतुरङ्गप्रतिद्वन्द्वस्य तृतीयचक्रस्य प्रथमक्रीडायां भारतीयौ अर्जुन एरिगासी, पि हरिकृष्णः एत्येतौ विजयीभूतौ। किन्तु विश्ववीरौ डि गुकेशः, आर् प्रग्नानन्दश्च समस्थितिविधेयौ अभूताम्। 

 भूतपूर्वः अवरज विश्वविजयी [Junior Champion] पि हरिकृष्णः बेल्जियराष्ट्रस्य दार्धा डैनियल नामकं पराजितवान्। एरिगासी तु उस्बकिस्थानस्य वोखिदोव षंसिदीनं च पराजितवान्।

 केरलस्य राज्यस्तरीयः शास्त्रोत्सवः समारब्धः। 

पालक्काट्> ५७ तमः राज्यस्तरीयः विद्यालयशास्त्रोत्सवः प्रौढोज्वलेन समारब्धः। शिक्षामन्त्री वि शिवन् कुट्टिः उद्घाटनमकरोत्। आगामिवर्षादारभ्य यः जनपदः राज्यस्तरीयशास्त्रमेलायां अधिकतमान् अङ्कान् सम्पादयिष्यति तस्मै जनपदाय सुवर्णचषकं दास्यतीति मन्त्रिणा निगदितम्।

 वीथीशुनकानां विषये सर्वोच्चन्यायालयस्य सुप्रधानविधिः।

  वीथिभ्यः शुनकाः अपनेतव्याः। 

वीथिषु अलक्ष्येण अटनं कुर्वन्तः पशवः अपि अपनीय पालयितव्याः। 


नवदिल्ली> विद्यालयाः, कलालयाः, आतुरालयाः, बस्-रेल् निस्थानानि इत्यादिषु स्थानेषु तथा च सर्वासां  सामाजिककार्यनिर्वाहकभवनानां  परिसरेभ्यः वीथीशुनकाः अपनेतव्याः इति सर्वोच्चन्यायालयेन आदिष्टम्। एवम् अपनीयमानान्  शुनकान् वन्ध्यीकृत्य रोगप्रतिरोधसूचीप्रयोगं च कृत्वा ते अभयशिबिराणि प्रति नेतव्याः इति च नीतिपीठेन स्पष्टीकृतम्। न केवलं वीथीशुनकाः, राष्ट्रिय राज्यवीथिषु अलक्ष्येण अटनं कुर्वतः पशून्  अपि  अपनीय ते पृथक् बन्धनशालासु  पालितव्याः इति च नीतिपीठेन उक्तम्। 

  शुनकप्रवेशनं निरुध्य सामाजिकसंस्थाः यष्ट्यावरणं कृत्वा संरक्षणीयाः। न्यायाधिपाः सन्दीप मेह्त,विक्रमनाथः, एन् वि अञ्जारिया इत्येतानां नीतिपीठेन अस्ति एषः आदेशः।



Friday, November 7, 2025

 टि - २० चतुर्थस्पर्धा 

आस्ट्रेलियां ४८ धावनाङ्कैः पराजयत।

अक्सर पटेलः। 

गोल्ड् कोस्ट्> क्रीडकानां सर्वतोसमर्थप्रकटननेन [All round play] आस्ट्रेलियां विरुध्य चतुर्थी टि - २० क्रिकट् स्पर्धा ४८ धावनाङ्कैः भारतेन विजयीभूता। भारतं २० क्षेपणचक्रेषु १६७/८ , आस्ट्रेलिया १८. २ क्षेपणचक्रेषु ११९ धावनाङ्कान् सम्पाद्य सर्वे बहिर्गताः। 

 सर्वतोसमर्थाः अक्सर पटेलः, शिवं दुबे, वाषिङ्टण सुन्दरः इत्येतेषाम् उत्कृष्टक्रीडा एव उज्वलविजयस्य आधारः। २१ धावनाङ्कान् द्वारकद्वयं च लब्धवान् अक्सर पटेलः श्रेष्ठक्रीडकः अभवत्। अनेन पञ्चस्पर्धोपेतायां परम्परायां भारतं २ - १ इति क्रमेण अग्रे वर्तते। अन्तिमस्पर्धा शनिवासरे सम्पत्स्यते।

 बिहारे मतदानम् अभिलेखं प्राप्तं - ६४. ६६%।

पाट्ना> बिहारविधानसभानिर्वाचनस्य प्रथमचरणे ६४. ६६% मतदानिनः स्वाधिकारं विनियुक्तवन्तः। गतरात्रस्य अष्टवादने बहिरागतं गणनामनुसृत्य निर्वाचनीयोगेन निगदितमिदम्। इदं प्रथमतया एव मतदानमानम् एवम् उच्चतरं सम्प्राप्तम्। आयोगेन निगदितं यत् अस्य चरणस्य मतदानप्रक्रियायां महिलानां भागभागित्वमपि अधिकतरं वर्तते।

 अन्ताराष्ट्रबहिराकाशनिलयस्य प्रवर्तनानि समापयितुं नासया उद्यम्यते। 

अन्ताराष्ट्रियबहिराकाशनिलयः।

  दशकद्वयाधिकवर्षाणि यावत् मानवराशेः अधिवासगृहरूपेण प्रवर्तमानस्य अन्ताराष्ट्रबहिराकाशनिलयस्य [International Space Station] प्रवर्तनानि समापयितुं नासा संस्था तथा अन्ताराष्ट्रियभागभागिनः च निर्णयमकुर्वन्। २०३० तमे वर्षे शान्तसमुद्रस्थे जनवासरहिते 'पोयन्ट् नेमो' - Point Nemo - इत्यत्र नियन्त्रितरीत्या निपातयितुमेव उद्दिश्यते। 

  Space X deorbit vehicle इति वाहनमुपयुज्य भवति ISS इत्यस्य बहिरानयनम्। जनानां किमपि दोषकारणमभूत्वा पूर्णरीत्या नाशनमेव लक्ष्यम्। १९९८ तमे वर्षे निर्मितम् अन्ताराष्ट्रबहिराकाशनिलयः २००० तमवर्षतः मनुष्यस्य वासस्थानमस्ति।

Thursday, November 6, 2025

 बिहारविधानसभानिर्वाचनम्।

प्रथमचरणम् अद्य। 

पट्ना> बिहारराज्यस्य विधानसभां प्रति निर्वाचनस्य प्रथमचरणम् अद्य गुरुवासरे आरभ्यते। १८ जनपदेषु १२१ मण्डलेषु अस्ति अद्यतनं निर्वाचनम्। 

  ३.७५ कोटि मतदानिनः प्रथमचरणस्य निर्वाचने मतदानं करिष्यन्ति। १३१४ स्थानाशिनः प्रथमचरणे स्पर्धन्ते।

 वीथीश्वानकप्रकरणे श्वः सर्वोच्चन्यायालयस्य आदेशो भविष्यति। 


नवदिल्ली> वीथिषु अटनं कुर्वतां अनाथशुनकानां विषये सर्वोच्चन्यायालयः नवम्बर मासस्य सप्तमे दिने अन्तिमादेशं विधास्यति। सर्वकारान् अभिव्याप्य इतरसंस्थाभिश्च अयं विषयः कथं व्यवहर्तव्यः इति मार्गनिर्देशाः आदेशे भविष्यन्ति। न्यायाधीशस्य विक्रमनाथस्य अध्यक्षतायां वर्तमानेन पीठेनैव आदेशः करिष्यते। 

  दिल्लीनगरस्थानां वीथीशुनकानां प्रकरणे पत्रिकावृत्तान्तस्य आधारे पञ्जीकृतं प्रकरणमस्ति  सर्वोच्चन्यायालयस्य परिगणनायाम्। आगस्ट् ११ तमे दिनाङ्के आदिष्टं यत् नगरस्थान् वीथीशुनकान् गृहीत्वा ते अभयकेन्द्रेषु उषितव्याः। अस्मिन्नादेशे प्रतिषेधे जाते प्रकरणं विक्रमनाथस्य पीठं प्रति परिवर्तितम्। तस्य सुव्यक्तः आदेश एव श्वः प्रतीक्षते।

 नवसु राज्येषु मतदायकावलीपरिष्करणम् आरब्धम्। 

नवदिल्ली> भारते नवसु राज्येषु त्रिषु केन्द्रप्रशासनप्रदेशेषु च समग्रं मतदायकावलीपरिष्करणम् [एस् ऐ आर्] मङ्गलवासरे समारब्धम्। मतदानकेन्द्रस्तरीयाधिकारिणः [Booth Level Officers - BLO] प्रतिगृहं गत्वा परिगणनापत्रं  [enumeration form]  पूरयिष्यन्ति। परिगणनाप्रक्रिया डिसम्बर् चतुर्थदिनाङ्कपर्यन्तम् अनुवर्तिष्यते। संक्षिप्तमतदायकावलिः नवमदिनाङ्के प्रकाशयिष्यते।

  केरलं, तमिलनाड्, उत्तरप्रदेशः, राजस्थानं, मध्यप्रदेशः, गुजरात्, छत्तीसगढ, गोवा इत्येतेषु राज्येषु पुतुच्चेरी, आन्टमान-निकोबारद्वीपसमूहः, लक्षद्वीपः इत्येषु केन्द्रशासनप्रदेशेषु च एस् ऐ आर् प्रचलिष्यति।

Wednesday, November 5, 2025

 अफ्गानिस्थाने भूकम्पः - २० मरणानि। 

काबूल्> अफ्गानिस्थाने खुलूमनगरस्य २२ २२ कि मी पश्चिमप्रदेशे सोमवासरे प्रत्युषसि दुरापन्ने भूकम्पे २० जनाः मृत्युमुपगताः। ५०० अधिके जनाः आहताः। मृत्युसंख्या इतोSप्यधिका भविष्यतीति सूच्यते। 

  भूकम्पमापिन्यां ६. ३ अङ्कितस्य भूकम्पस्य प्रभवः २८ कि मी मितम् अधः इति यू एस् 'जियोलजिकल् सर्वे' इत्यनेन सूचितम्। बल्ख् समन्खन् प्रान्तेषु अस्ति अधिकः विनाशः। ८००तः अधिकानि भवनानि विशीर्णानि। राजनगरे काबूले अपि भूकम्पस्य प्रकम्पनं जातम्।

 भारतीयविद्यार्थिनाम् अपेक्षाः कानडया निरस्ताः। 

टोरन्टो> कानडाराष्ट्रे बिरुदाध्ययनाय ऐषमवर्षे आगस्टमासे भारतात् समर्पितासु अपेक्षासु ७४% अधिकृतैः निरस्तम्। २०२३ तमे वर्षे केवलं ३३% अपेक्षाः एव निरस्ताः इति वार्ताप्रतिनिधिः रोयिटेर्स् इत्यनेन वृत्तान्तीकृतम्। विदेशछात्राणां संख्यां न्यूनीकर्तुं कानडायाः उद्यमः अस्ति।

Tuesday, November 4, 2025

 फिडे चतुरङ्गवीरता। 

एस् एल् नारायणः द्वितीयचरणे।

पनजी> फिडे चतुरङ्गविश्ववीरतास्पर्धायां केरलीयः ग्रान्ड् मास्टर् पदीयः एस् एल् नारायणः द्वितीयचक्रं प्राविशत्। गतदिने पेरु राष्ट्रस्य स्टीवन् रोजासं पराजितवान्।

 बिहारनिर्वाचनं शान्तिपूर्णं भविष्यतीति ग्यानेष् कुमारः। 

कान्पुरं [यू पि]> बिहारराज्ये विधानसभानिर्वाचनं शान्तिसंयुतं सुतार्यं च भविष्यतीति मुख्यनिर्वाचनायोगः ग्यानेष् कुमारः निगदितवान्। 

  निर्वाचनाभ्यन्तरे उद्भाव्यमानानि अक्रमाणि येनकेनापि कारणेन सहिष्णुतां नार्हन्ति। सर्वेषां मतदानिनां लोकतन्त्रस्य उत्सवमामानयितुम् अवसरो लप्स्यते - मुख्यायोगेन प्रोक्तम्। नवम्बर् षष्ठे , ११तमे दिनाङ्के च चरणद्वयमालम्ब्य एव राज्ये निर्वाचनम्।

 राजस्थाने वाहनदुर्घटना - १५ मरणानि। 

जोधपुरं> राजस्थाने फलोडि इत्यत्र तीर्थाटकानां यात्रायानं  स्थगितं ट्रक् यानम् प्रति संघट्य १५ जनाः मृताः। त्रयः आहताः। रविवासरे सायं भारत माला एक्स्प्रेस मार्गे आसीत् दुर्घटना।

Monday, November 3, 2025

 तृतीये टि - २० प्रतिद्वंद्वे भारतस्य विजयः। 

होबर्ट्> आस्ट्रेलियां विरुध्य तृतीये विंशति - विंशति क्रिकट् प्रतिद्वन्द्वे भारतस्य पञ्च द्वारकाणां विजयः। प्राप्ताङ्कसूचिका - आस्ट्रेलिया - २० क्षेपणचक्रेषु १८६/६ ; भारतं - १८. ५ क्षेपणचक्रेषु १८८/५। अनेन विजयेन पञ्चकोपेतायां परम्परायां उभे राष्ट्रे १ - १ इति समस्थितौ वर्तेते। आगामिक्रीडा गुरुवासरे सम्पत्स्यते।

 बिहारविधानसभानिर्वाचनं

प्रचारः अत्युच्चस्तरे। प्रथमसोपानस्य घोषप्रचारः श्वः समाप्यते। 

पट्ना> बिहारराज्ये विधानसभानिर्वाचनस्य प्रचरणम् अत्युच्चस्तरे प्रचाल्यते। एन् डि ए सख्यस्य महासख्यपक्षस्य राष्ट्रियनेतारः वरिष्ठनेतारश्च ऊर्जस्वलेन प्रचारस्य नेतृत्वमावहन्ति। 

  प्रधानमन्त्री नरेन्द्रमोदी गतदिने भोजपुरजनपदे बहुषु प्रदेशेषु पथसञ्चलनम् अभिसम्बुध्य भाषितवान्। पट्नानगरे वीथीप्रदर्शनकार्यक्रमे अपि मोदिवर्यः भागं गृहीतवान्। 

  कोण्ग्रस् नेता राहुलगान्धिः बगुसाराय्,खगारिया  जनपदस्थयोः विविधेषु प्रदेशेषु आयोजितेषु सम्मेलनेषु जनान् अभिमुखीकृत्य महासख्यस्थानाशिनां कृते प्रचरणं कृतवान्। निर्वाचनस्य प्रथमचरणं षष्ठे दिनाङ्के सम्पत्स्यते। सघोषप्रचारणं श्वः समाप्स्यति।

 महिला क्रिकट् विश्वचषकं भारतं सम्प्राप। 

प्रथमा किरीटसम्प्राप्तिः।

दीप्ती शर्मा  विजयशिल्पी।अर्धशतकं,५ द्वारकाणि च।

प्राप्तकिरीटस्य भारतगणस्य विजयाह्लादः। 

मुम्बई> महिलानाम् एकदिनक्रिकट् विश्वचषकस्य अन्तिमप्रतिद्वन्दः भारताय चरित्रमुहूर्तं सम्मानितवान्। इदंप्रथमतया महिलानाम् एकदिनक्रिकट् विश्वचषकः भारतगणेन सम्प्राप्तः। दक्षिणाफ्रिका आसीत्  अन्तिमेे प्रतिद्वन्द्वे भारतस्य प्रतियोगी। उत्साहोज्वले प्रतिद्वन्द्वे ५२ धावनाङ्कैः आसीत् सुवर्णविजयः। 

  दीप्ती शर्मा, षेफाली वर्मा इत्येतयोः सर्वमण्डलप्रकटनं [All-round] भारतस्य विजये निर्णायकमभवत्। षेफाली वर्मा ८७ धावनाङ्कान् सम्पादितवती। दीप्ती शर्मणः क्रीडायां ५८ धावनाङ्काः, ५ द्वारकाणि च भारताय उपलब्धानि। प्राप्ताङ्कसूचिका - भारतं ५० क्षेपणचक्रेषु सप्त ताडकानां विनष्टे २९८। दक्षिणाफ्रिका ४५. ३ क्षेपणचक्रेषु २४६ धावनाङ्कैः सर्वे बहिर्नीताः।

Sunday, November 2, 2025

 केरलं भारते प्रथमम् अतिदारिद्र्यमुक्तं राज्यम्। 

+ २०२१ तमे आरब्धस्य  अतिदारिद्र्यमोचनयज्ञस्य गुणभोक्तारः ५९,२८३ परिवाराः। 

+ केरलप्रसूतिदिने मुख्यमन्त्रिणा उद्घोषणं कृतम्। 

अतिदारिद्र्यमुक्तराज्योद्घोषणकार्यक्रमे मुख्यमन्त्रिणा सह मम्मूट्टिवर्यः इतरे मन्त्रिणश्च। 

अनन्तपुरी> केरलराज्यस्य ६९ तमे जन्मदिने [नवम्बर् १] राज्यम् अतिश्रेष्ठां कामपि उपलब्धिं सम्प्राप। ५९,२८३ परिवारीयाः उपद्विलक्षं जनाः अतिदारिद्र्यात् मुक्ताः जाताः। 

  सर्वकारस्य निर्णयमनुसृत्य २०२१ तमे वर्षे केरले विविधमण्डलेषु अतिदारिद्र्यम् अनुभूयमानान् जनानधिगन्तुं  विविध प्रशासनविभागान् क्रोडीकृत्य समग्रेक्षणमारब्धम्। भोजन--वास-स्वास्थ्य-प्रत्यभिज्ञानपत्र-वृत्ति-औषधचिकित्सादिषु विषयेषु अतिनिस्वताम् अनुभूयमानाः  ६४,००६ परिवाराः सन्तीति अधिगतम्। नियतलक्ष्यं विना अटनं कुर्वतः २३१ परिवारान्, नैकेषु प्रादेशिकप्रशासनेषु अन्तर्भूतान् परिवारान् च अभिव्याप्य ४७२३ परिवाराः  अल्पकालिकेन आवलीतः निष्कास्य अवशिष्टानां ५९,२८३ कुटुम्बानां निस्वतामपाकर्तुं विविधायोजनाः सर्वकारेण कृताः। अनेन संयुक्तराष्ट्रसभायाः प्रथमं द्वितीयं च सुस्थिरविकासलक्षद्वयं [दारिद्र्यनिर्माजनं बुभुक्षामोचनं च] पूर्णतया उपलभ्यमानं भारतस्य प्रथमं राज्यमिति स्थानं केरलाय अर्हते इति सर्वकारेण अभिमानीक्रियते। 

  गतदिने - शनिवासरे - आकारिते  सविशेषे विधानसभासम्मेलने अनुशासनं ३०० अनुसृत्य मुख्यमन्त्री पिणरायि विजयः अतिनिस्वतानिर्मार्जितराज्यमधिकृत्य उद्घोषणं कृतवान्।  ततः सायं राजधानीनगरे सम्पन्ने वर्णाभे प्रौढे च उत्सवोपेते कार्यक्रमे जनकीयमुद्घोषणं मुख्यमन्त्रिणा कृतम्। कैरल्याः श्रेष्ठाभिनेता मम्मूट्टिः विशिष्टातिथिः आसीत्।

 चतुरङ्ग विश्वचषकः 

नारायणस्य समस्थितिः, दिव्यायाः पराजयः। 

पनजी [गोवा]> फिडे चतुरङ्ग विश्वचषकस्य प्रथमदिने भारतस्य क्रीडकौ समस्थितिं प्राप्तवन्तौ। महिलाविभागे वीरा दिव्या देशमुखस्य प्रथमक्रीडायां पराजयः। 

  प्रथमचक्रस्य प्रथमक्रीडायां दक्षिणाफ्रिकायाः डानियल् बारिषः भारतस्य रोणक् सद्वाणिं समस्थितिं बबन्ध। केरलीयः ग्रान्ड् मास्टर् पदीयः एस् एल् नारायणः पेरु राष्ट्रस्य सलस् रोजासु इत्येनं प्रति समस्थितिमभजत। 

  महिलाविभागे महिलाविश्वचषकविजेत्री दिव्या देशमुखः ग्रीक् तारं स्टामिटास् कोर् कौलोस् नामिकां प्रति पराजयं स्वीकृतवती।

 महिलाक्रिकट् विश्वचषके अन्तिमप्रतिद्वन्द्वः अद्य।

चषकसमीपं भारतस्य नायिका हर्मन् प्रीत कौर् दक्षिणाफ्रिनायिका लोरा वोल्वर्त् च। 

मुम्बई>  क्रिकट् विश्वचषकम् अभिलषन्त्यः भारतीयमहिलाः अद्य दक्षिणाफ्रिकां प्रति स्पर्धते। मुम्बय्याम् अपराह्ने त्रिवादने स्पर्धा आरप्स्यते। पूर्वं द्विवारं  भारते अन्तिमप्रतिद्वन्द्वे क्रीडितवत्यपि विजयप्राप्तिः नालभत। २००५ तमे वर्षे आस्ट्रेलियां, २०१७ तमे वर्षे इङ्गलण्टं प्रति च पराजयमन्वभूत्।  दक्षिणाफ्रकायाः प्रथमः अन्तिमप्रतिद्वन्द्वः भवत्येषः।

Saturday, November 1, 2025

 केरलपुरस्काराः 

 पञ्चानां केरलश्रीः।

अनन्तपुरी> केरलप्रसूतिदिनम् आलक्ष्य उद्घोषितेषु केरलपुरस्कारेषु भिन्नभिन्नमण्डलेषु स्वप्रतिभां प्रकाशितवन्तः पञ्च कुशलाः केरलश्रीपुरस्कारेण समाद्रियन्ते। 'Asian School of Journalism'  इत्यस्यस्थापकः शशिकुमारः , टि के एम् इति शैक्षिकस्थापनस्य अध्यक्षः षहाल् हसन् मुसलियार्, Manhole Robot इति यन्त्रमनुष्यं साक्षात्कृतवान् एम् के विमल गोविन्दः, कटवातनौकया भूप्रदक्षिणं कृतवान् नौसेनायाः निवृत्तः लफ्टनन्ट् कमान्डर् अभिलाष् टोमी, हस्तद्वयरहिता अपि वाहनं चालयित्वा चालनप्रमाणपत्रं [Driving License] सम्पादितवती तोटुपुष़ा निवासिनी जिलुमोल् मारियट् इत्येते केरलश्रीपुरस्कारान् लब्धवन्तः।

 केरलपुरस्काराः प्रख्यापिताः।

डो एम् आर् राघववार्यरस्य केरलज्योतिः। 

अम् आर् राघववार्यरि। 

द्वयोः केरलप्रभा। 

अनन्तपुरी> प्रमुखः चरित्रपण्डितः अध्यापकश्च डो एम् आर् राघववार्यर् महोदयः केरलसर्वकारस्य 'केरलज्योति'पुरस्कारेण समाद्रियते। शैक्षिकमण्डलाय दत्तं समग्रयोगदानमधिकृत्य अस्ति पुरस्कारः। कोष़कोट् प्रदेशीयः राघववार्यरः कोष़क्कोट् विश्वविद्यालये चरित्रविभागे प्रोफेसर पदीयः अध्यापकः अध्यक्षश्चासीत्। 

  कार्षिकक्षेत्रे कृताय योगदानाय पि बी अनीषः , कलाक्षेत्रे योगदानाय राजश्री वार्यरः च केरलप्रभापुरस्काराय चितौ। कण्णूरजनपदीयः अनीषः राज्यसर्वकारस्य कर्षकोत्तमपुरस्कारलब्धः युवकृषकः अस्ति। शास्त्रीयनृत्तमण्डले विख्याता राजश्री वार्यरः कैरल्याः पूर्वकालीया दूरदर्शनावतारिका च अस्ति।

 मुहम्मद असरुदीनः तेलङ्कानस्य मन्त्री। 

हैदराबादः> भारतस्य भूतपूर्वः क्रिकट्गणनायकः कोण्ग्रसनेता च मुहम्मद असरुदीनः तेलङ्कानस्य रेवन्त रेड्डी मन्त्रिमण्डले केबिनट् मन्त्रिरूपेण शपथवाचनं कृतवान्। जूमिलि हिल्स् मण्डले नवम्बर् ११ तमे दिनाङ्के उपनिर्वाचने सम्पद्यमाने   अयं प्रक्रमः आदर्शव्यवहारनियमस्य विरुद्ध इत्यारोप्य भा ज पा दलेन मुख्यनिर्वाचनाधिकारिणं प्रति निवेदनं समर्पितम्।

Friday, October 31, 2025

 राष्ट्रपतिः 'रफाल्' युद्धविमाने डयनमकरोत्। 

युद्धविमानद्वये डयनं कुर्वन्ती प्रथमराष्ट्रपतिः।

रफाल् युद्धविमानोड्डयनसन्नद्धा राष्ट्रपतिः सैनिकवेषे।

अम्बाला> भारतस्य राष्ट्रपतिः सर्वसैन्याधिपा च द्रौपदी मुर्मू रफाल् नामके राष्ट्रस्य युद्धविमाने अर्धहोराकालं डयनं कृतवती। बुधवासरे प्रभाते हरियानस्थे अम्बालस्थानात् राष्ट्रपतिना सह रफालयुद्धविमानम् उड्डयितम्। २०० कि मी दूरं मुर्मूवर्या डयितवती। १७ स्क्वाड्रण् इत्यस्य कमान्डिग् ओफीसर् ग्रूप् केप्टन् पदीयः अमित् गहानी युद्धविमानस्य  चालकः आसीत्।  व्योमसेनाधिपः एयर् मार्षल् मुख्यः ए पि सिंह प्रभृतयः राष्ट्रपतिना सह यात्रां कृतवन्तः।  

  २०२३ तमे वर्षे सुखोय् ३० नामके युद्धविमाने अपि राष्ट्रपतिः डयनं कृतवती आसीत्। अनेन द्वयोरपि युद्धविमानयोः सञ्चारं कृतवती प्रथमराष्ट्रपतिः अस्ति द्रौपदी मुर्मू ।

 फिडे चतुरङ्गविश्वचषकाय शुभारम्भः। 

पनजी> फिडे संस्थया आयोजिताः चतरङ्गविश्वचषकस्पर्धाः श्वः आरप्स्यन्ते। शुक्रवासरे उद्घाटनकार्यक्रमः सम्पद्यते। शनिवासरतः नवम्बर मासे २७ दिनाङ्कपर्यन्तमस्ति स्पर्धापरम्परा।

  २३ संवत्सरेभ्यः परमेव भारतं चतुरङ्गविश्वचषकाय आतिथ्यमावहति। ८० राष्ट्रेभ्यः २०६ चतुरङ्गक्रीडकाः स्पर्धायै भारतं प्राप्स्यन्ति। २४ भारतीयताराणि स्पर्धिष्यन्ते। एषु २० ग्रान्ड् मास्टर् पदीयाः चत्वारः अन्ताराष्ट्रिय मास्टर् पदीयाः सन्ति। डि गुकेशः, आर् प्रग्नानन्दः, दिव्या देशमुखः, निहाल सरिनः, एस् एल् नारायणः च प्रमुखाः भवन्ति।

 महिला विश्वचषक क्रिकट्

आस्ट्रेलियां पराजित्य भारतम् अन्त्यस्पर्धायाम्। 

जमीमा रोड्रिगस् [१२७*] विजयशिल्पिनी। 

जमीमा रोड्रिगस् अञ्जलीबद्धा सखीभिः साकम्  आनन्दाश्रुभिः विजयाह्लादे।
   

मुम्बई> महिला विश्वचषक क्रिकट् चरिते सप्तवारं वीरतापदं प्राप्तम् आस्ट्रेलियागणं पराजित्य भारतम् अन्त्यस्पर्धां प्राविशत्। गुरुवासरे मुम्बय्यां डि वै पाट्टील् क्रीडाङ्कणे सम्पन्ने पूर्वान्त्यप्रतिद्वन्द्वे वर्तमानीनवीरं पञ्च द्वारकैः पराजयत। जमीमा रोड्रिगस् इत्यस्याः निश्यदार्ढ्योपेता असामान्या क्रीडा एव भारतं विजयपथं प्रापयत। सा तु १३४ कन्दुकेषु १२७ धावनाङ्कान्  सम्पाद्य अपराजिता अवर्तत। 

  प्रतिद्वन्द्वस्य प्रथमपादे ४९. ५ क्षेपणचक्रेषु आस्ट्रेलियागणः ३३८ धावनाङ्कान् समाहृत्य बहिगतः। प्रत्युत्तरक्रीडायां भारतं ४८. ३ क्षेपणचक्रेषु पञ्च क्रीडिकाणां विनष्टे ३४१ धावनाङ्कान् सम्पाद्य सप्तात्रयात् पूर्वं आस्ट्रेलियायाः लब्धापमानस्य परिहारक्रियामकरोत्। 

  रविवासरे मुम्बय्यां सम्पत्स्यमाने किरीटप्रतिद्वन्द्वे दक्षिणाफ्रिकया सह स्पर्धिष्यते। भारतेन इतःपूर्वं त्रिवारं अन्तिमस्पर्धा क्रीडिता अपि विजयतीरं न प्राप्तम्।

 अद्य राष्ट्रिय एकतादिवसः। 

आराष्ट्रम् पट्टेल् वर्यस्य स्मरणायाम्  एकतादिनकार्यक्रमाः। 


प्रधानमन्त्री गुजराते; पटेलप्रतिमायां पुष्पार्चना; अर्धसेनाविभागानां पथसञ्चलनम्। 

केवाडिया [गुजरात्] > अद्य सर्दार् वलभायि पटेलवर्यस्य १५० तमं जन्मदिनम्। आराष्ट्रम् एकतादिवसरूपेण आमान्यते। बहुविधकार्यक्रमाः सर्वेषु राज्येषु प्रचलन्ति। 

  गुजरातराज्ये प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे सर्दार् पटेलवर्यस्य प्रतिमायाः परिसरे एकतादिनम् आमन्यते। अर्धसेनाविभागस्य पथसञ्चलनं सम्पन्नम्। विविधानि कलारूपाणि प्रदर्शितानि।  मोदिवर्यः पटेलप्रतिमायां पुष्पहारं समर्पितवान्। तदनन्तरं एकतादिनप्रतिज्ञां कारयित्वा राष्ट्रम् अभिसंबुध्य भाषणमकरोत्। स्वतन्त्रतादिनं, गणतन्त्रदिनमिव श्रेष्ठमस्ति राष्ट्रिय एकतादिनमपि इति प्रधानमन्त्रिणा उद्बोधितम्।

Latest news

Thursday, October 30, 2025

 'एक्स् - ५९' शब्दातिवेगजेट् विमानम् 

नासायाः प्रथमपरीक्षणं विजयकरम्। 


कालिफोर्णिया> शब्दात् शीघ्रं, निश्शब्दं सञ्चार्यमाणस्य 'सूपर्सोणिक् एक्स् - ५९' नामकस्य जेट् विमानस्य नासया कृतं परीक्षणोड्डयनं विजयकरमभवत्। गतदिने दक्षिणकालिफोर्णियायां मरुस्थले आसीत् परीक्षणोड्डयनम्। 

  लोक् हीड् मार्टिन् इत्यभिधेयया संस्थया नासायै अस्य विमानस्य आकारकल्पनं निर्माणं च विधत्तम्। सामान्येन सूपर्सोणिकविमानानां सञ्चारे उद्भूयमानं  हूङ्कारशब्दं विना एवास्य रूपकल्पनम्। 

  'एक्स्-५९' इत्येतत् एकमात्रयन्त्रोपेतं विमानमस्ति। शब्दात् १. ४ गुणितवेगेन [प्रतिहोरं १४९० कि मी]  सञ्चरितुं शक्यते। १०० पादपरिमितदैर्घ्यं २९. ५ पादमितं विस्तारं चास्ति। न्यूनातिन्यूनशब्देन सञ्चरितुं शब्दातिशीघ्रतामवाप्तुं च अनेन शक्यते। वाणिज्याधारे सूपर्सोणिकविमानयात्रां साधयितुमुद्दिश्य प्रवर्तमानायाः Quest (Quiet Supersonic Technology) इति अभियोजनायाः अंशतया अस्ति इदं परीक्षणम्।

 'मोन् ता' चक्रवातः - आन्ध्रप्रदेशे त्रयः मृताः। 

अमरावती> वंगसमुद्रान्तराले जातस्य 'मोन् ता' चक्रवातस्य दुष्प्रभावेण आन्ध्रप्रदेशे त्रयः जनाः मृताः। कुजवासरे मच्चिलिनगरस्य काक्किग्रामस्य च मध्ये चक्रवातः स्थलमस्पृशत्। 

  अतिभीषणे वाते वृक्षाः उन्मूलिताः, वीथीगमनागमनं स्थगितं च। १४ सेतवः भग्नाः। ८७,००० हेक्टर् मितेषु केदारेषु विनष्टः जातः। आराज्यं १२०९ समाश्वासशिबिराणि आरब्धानि। सार्धैकलक्षं जनाः शिबिरेषु अभयं प्राप्तवन्तः।

 इस्रयेलस्य आक्रमणेन गासायां १०४ मरणानि। 

गासायां गतदिने इस्रयेलेन कृतं व्योमाक्रमणम्।

गासानगरं> हमासेन युद्धविरामसन्धिः उल्लङ्घितः इत्यारोप्य पुनरपि गासायाम् इस्रयेलस्य गणहत्या। प्रधानमन्त्रिणः बञ्चमिन् नेतन्याहोः आदेशानुसारं कुजवासरनिशायां गासायां सर्वत्र इस्रयेलसैन्येन कृते आक्रमणे ४६ बालकान् अभिव्याप्य १०४ जनाः मृत्युमुपगताः इति गासास्थात् स्वास्थ्यमन्त्रालयात् निगदितम्। २५३ जनाः व्रणिताः। तेषु २० बालसहितानां ४५ जनानामवस्था तीव्रतरा अस्ति। 

  उत्तरगासायां गासानगरं, मध्यगासायां बुरैज्, नुसैरत्, दक्षिणगासायां खान् यूनिस् इत्येतेषु स्थानेषु इस्रयेलः अतिशक्तं व्योमाक्रमणम् अकरोत्। अत्रत्यानि भवनानि वाससमुच्चयानि विद्यालयाश्च आक्रमणविधेयानि अभवन्। 

  परन्तु हमासस्य बहूनि सैनिकशिबिराणि विनाशितानि ३० सेनानेतारः हताश्च इति एतदधिकृत्य इस्रयेलस्य भाष्यम्।

 एस् एस् एल् सि परीक्षा मार्च् ५ तमतः। 

+२ षष्ठदिनाङ्कतः। 

अनन्तपुरी> अस्मिन्नध्ययनसंवत्सरे एस् एस् एल् सि परीक्षा [दशमकक्ष्याः सामान्यपरीक्षा] मार्च् पञ्चमदिनाङ्कतः ३० तमदिनाङ्कपर्यन्तं सम्पत्स्यति इति शिक्षामन्त्री वि शिवन्कुट्टिः वार्ताहरसम्मेलने निगदितवान्। प्रभाते सार्धनववादने परीक्षाः आरप्स्यन्ते। परिणामः मेय् अष्टमे दिनाङ्के उद्घोषयिष्यते। 

  उच्चतरछात्राणां सामान्य परीक्षा [+२] मार्च् षष्ठदिनाङ्कतः २८ तम दिनाङ्कपर्यन्तं भविष्यति। परिणामोद्घोषणं मेय् २२ तमे दिनाङ्के स्यात्।

Wednesday, October 29, 2025

 रेवतीपट्टत्तानं–२०२५ पुरस्काराः घोषिताः।

कृष्णगीति–पुरस्कारः — कावालं शशिकुमाराय।
मनोरमा–तम्बुराट्टि–पुरस्कारः — डॉ. ई. एन्. ईश्वराय।
श्रेष्ठ–कृष्णनाट्ट–कलाकार–पुरस्कारः — के. सुकुमाराय।

 श्रेष्ठ–काव्यसङ्ग्रहाय, तळी महाक्षेत्रस्य सामूतिरिराजस्य नेतृत्वेन रेवतीपट्टत्तानसमित्या दशकान्तराणि यावत् प्रदीयमानः “कृष्णगीति–पुरस्कारः” प्रसिद्ध–माध्यमकार्यकर्त्रे कवये कावालं–शशिकुमाराय लप्स्यन्ते।“नगरवृक्षस्थे  कोकिलः” इति नामकः कैरल्यां विरचितः काव्यसङ्ग्रहः तं पुरस्काराय योग्यताम् अकरोत्।

कृष्णनाटस्य मूलकाव्यं यत् “कृष्णगीति” नाम, तस्य कर्ता सामूतिरिमानवेदन्–राजा (१५९५–१६५८) भवति। तस्य महोदयस्य स्मरणार्थं सः “कृष्णगीति–पुरस्कारः” संस्थापितः।

त्रयः अपि पुरस्काराः  कांस्यधातुना निर्मितं कृष्णशिल्पं, प्रशस्तिपत्रं  पञ्चदशसहस्ररूप्यक–राशिश्च इत्येतैः सहिताः भवन्ति। पुरस्काराः नवम्बरमासस्य चतुर्थे दिनाङ्के रेवतीपट्टतानसदसि प्रदास्यन्ते।