OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Thursday, September 18, 2025

 गासा सिट्यां द्वितीयदिनेSपि कठोरमाक्रमणम्। 

बुधवासरे ३५ मरणानि। 

गासा सिटी> गासां मृत्युक्षेत्रं कुर्वन् गासा सिट्याम् इस्रयेलस्य स्थल-व्योमाक्रमणं कठोररीत्या अनुवर्तते। स्थाक्रमणस्य द्वितीयदिने ३५ जनाः मृत्युमुपगताः। रन्तीसी इत्यत्रस्थं शिशूनामातुरालयं लक्ष्यीकृत्य त्रिवारं तीव्रमाक्रमणमभवदिति गासायां स्वास्थ्यमन्त्रालयेन प्रस्तुतम्। दिनद्वये मृत्युसंख्या सप्ततिरतीता।

Wednesday, September 17, 2025

 नरेन्द्रमोदी @ ७५!


नवदिल्ली> भारतस्य प्रधानमन्त्री नरेन्द्र दामोदर्दास मोदी [नरेन्द्रमोदी] अद्य पञ्चसप्तत्यायुः भवति। १९५० सेप्टम्बर् १७ तमे दिनाङ्के गुजरातराज्ये लब्धजन्मा अयं भारतस्य प्रधानमन्त्रिपदे १२तमं वर्षं प्रविशति च। राष्ट्रं प्रगतिं प्रोन्नतिं च नीयमानः तथा च विश्वराष्ट्रैः दत्तकर्णः राष्ट्रनायकः इति ख्यातिं सः प्राप्तवान्। २४ होराः प्रवर्तननिरतः कर्मयोगी मोदिवर्यः आराधकानां समादरणीयः राजनैतिकमूर्तिः अस्ति। किन्तु तीव्रहिन्दुत्वदेशीयतां एकाधिपत्यप्रवणतां च राष्ट्रस्य परिवर्तनं मोदिप्रशासने भवन्निति राजनैतिकप्रतिद्वन्द्विनः विमृशन्ति। लोकतन्त्रं राष्ट्रसंविधानं च दुर्दशामाप्नोतीति ते तर्कयन्ति। 

  परन्तु राष्ट्रं विश्वस्य अग्रतां प्रापयितुं कृतनिश्चयः मोदिवर्यः अद्य सप्ताहद्वयं दीर्घमानस्य राष्ट्रव्यापक स्वास्थ्य-पोषकभोज्यप्रचरणस्य मध्यप्रदेशे समारम्भं करिष्यति। 

  डोनाल्ड ट्रम्पमभिव्याप्य बहवः राष्ट्रनेतारः नरेन्द्रमोदिने जन्मदिनाशंसाः समर्पितवन्तः।

 मेघविस्फोटनम् 

हिमाचले उत्तराखण्डे च १३ मरणानि। 

देह्रादूणः> उत्तराखण्डे सहस्रधारा नाम्नि पर्यटनकेन्द्रे कुजवासरे दुरापन्ने मेघविस्फोटनोद्भूते प्रलयदुरन्ते १० जनाः मृत्युमुपगताः। असंख्यं जनाः तिरोभूताः। वीथयः, सेतवः, भवनानि च विशीर्णानि। गर्वालक्षेत्रे व्यपकतया विनाशः अभवत्। 

  हिमाचले माण्डि इत्यत्र वासगृहस्य उपरि शिलाखण्टपातेन परिवारस्थाः त्रयः मृताः। बहुत्र वृष्टिदुष्प्रभावः विद्यते। मणिपुरे अपि कठिना वृष्टिः अनुभूयते।

 गासायाम् इस्रयेलस्य स्थलसेनायाः आक्रमणम्। 

गतदिने ७८ मरणानि। 

गासायाम् इस्रयेलस्य आक्रमणम्।

जरुसलेमः> यू एस् विदेशकार्यसचिवस्य हमासोन्मूलनप्रख्यापनस्य अनुबन्धेन इस्रयेलः स्थलाक्रमणं तीव्रं कारितम्। कुजवासरे गासासिटी स्थानस्य अन्तः प्रविश्य कृते आक्रमणे ७८. गासानिवासिनः हताः। असंख्यं जनाः व्रणिताः जाताः। 

  "गतरात्रौ अस्माभिः युद्धस्य प्रमुखः पदक्षेपः कृतः। गासासिट्यां स्थलाक्रमणं विपुलीकृतम्।" - इस्रयेलस्य सेनावक्ता अविचाय् आन्डेली नामकः निगदितवान्। यत्र आक्रमणं प्रचलति तत्र २००० - ३००० हमासीयाः विद्यन्ते इति सेनया अभिमानितम्। किन्तु गासाक्रमणं यू एन् संस्थया, यूरोपीयराष्ट्रसंघटनेन च अपलपितम्। हमासोन्मूलनं न, गासासिट्याः संग्रहणमेव अस्य युद्धस्य लक्ष्यमिति राष्ट्रनेतारः आरोपितवन्तः।

Tuesday, September 16, 2025

सम्प्रतिवार्तापत्रिका दशसंवत्सराणि अतीता 


 त्रयः मावोवादिनः व्यापादिताः।

अन्यतमः कोटिरूप्यकाणि शिरोमूल्यं कल्पितः। 

हसारिबागः> झार्खण्डस्थे हसारिबागे प्रमुखाः त्रयः मावोवादिनेतारः संयुक्तसेनया सह प्रतिद्वन्द्वे व्यापादिताः। गोहार् आरक्षकस्थानावधौ पन्तित्रि नामके वने सोमवासरे उषसि आसीत् प्रतिद्वन्द्वः। 

  हतेषु एकः नाम्ना सहदेव सोरनः एककोटिरूप्यकाणि शिरोमूल्यं प्रकल्पितः आसीत्। अन्यः रघुनाथ हेब्राम इत्यस्य २५ लक्षं, अपरः बीर्सेन् इत्यस्य दलक्षं च रूप्यकाणि शिरोमूल्यम् उद्घोषितमासीत्।

 केरले 'अमीबिक मस्तिष्कज्वरः' व्याप्यते। 

आहत्य १९ मरणानि।


अनन्तपुरी> जलाशयेभ्यः प्रसार्यमाणः अमीबिक मस्तिष्कज्वरः नामकरोगबाधया केरलराज्ये  अस्मिन् वर्षे अद्यावधि १९ जनाः मृता इति स्वास्थ्यविभागेन निगदितम्।  २० जनाः रोगबाधया राज्यस्य विविधस्थानेषु परिचर्यायां वर्तन्ते। 

  अनन्तपुरी सर्वकारीयवैद्यककलालये [Govt.Medical College] इदानीं ११ जनाः अमीबिकज्वरेण परिचर्यायां वर्तन्ते। कोष़िकोट्, कोल्लम् इत्यादिषु जनपदेषु रोगबाधा दृश्यते।

 हमासः उन्मूलनीय इति यू एस् विदेशकार्यसचिवः।

जरुसलेमः> गासायुद्धे इस्रयेलाय अचञ्चलमनुकूलनम् उद्घोषयन् यू एस् राष्ट्रस्य विदेशकार्यसचिवः मार्को रूबियो। हमासं उन्मूलनं कर्तुं स्वराष्ट्रस्य आलम्बः भविष्यतीति इस्रयेले सन्दर्शनं कुर्वन् सः उदघोषयत्। "हमासस्य उन्मूलनेन  विना गासीयजनेभ्यः श्रेष्ठजीवनं प्रदातुं न शक्यते" वार्ताहरान् प्रति सोSवदत्। 

  अमेरिकायाः अवष्टम्भे इस्रयेलप्रधानमन्त्री बञ्चमिन नेतन्याहु‌ः डोनाल्ड ट्रम्पाय कृतज्ञतां प्रकाशितवान्।

 आर्. वैशाली किरीटं प्राप्तवती।


समर्खण्डः>  उस्बकिस्थाने समर्खण्डप्रदेशे प्रचलिते 'फिडे महिलाग्रान्ट् स्विस्' चतुरङ्गप्रतिद्वन्द्वे भारतस्य आर्. वैशाली किरीटं प्राप्तवती। अनुस्यूततया द्वितीयवारमेव वैशाल्याः किरीटप्राप्तिः। अनेन विजयेन विश्ववीरतास्पर्धायां अन्तिमप्रतिद्वन्द्विनः अधिगन्तुमुद्दिष्टं 'कान्डिडेट् टूर्णमेन्ट्' इत्यमुं  च वैशाली योग्यतां प्राप्तवती। 

   अन्तिमचक्रप्रतिद्वन्द्वे चीनस्य टान् सोङ्गी नामिकां समस्थितिं गृहीत्वा एव चेन्नै निवासिनी भारतस्य 'ग्रान्ड्मास्टर्' पदीया वैशाली किरीटं प्राप्तवती। २०२३ तमे वर्षे अपि एषा एव विजेत्री अभवत्।

 असमे भूचलनम्। उत्तरपूर्वीयराज्येषु प्रकम्पनम्। 

गुवाहाट्टी> असमराज्ये रिक्टर् अङ्कने ५. ९ अङ्कितं भूचलनमभवत्। उत्तरपूर्वीयराज्येषु पश्चिमवंगे च अस्य प्रकम्पनमभवत्। रविवासरे सायमासीत् भूचलनम्। 

  असमे द्वौ आहतौ। नैकानि गृहाणि विशीर्णानि। चत्वारि भूचलनानि असमे अङ्कितानि। इतरस्थानेषु जातानि प्रकम्पनानि अधिकृत्य वृत्तान्ताः न बहिरागताः।

Monday, September 15, 2025

 नेपाले मार्च् ५ तमे सार्वजनिकनिर्वाचनम्। 

काठ्मण्डुः> सामाजिकमाध्यमनिरोधनेन जाते प्रक्षोभझंझावाते के पि शर्मा ओली सर्वकारस्य उन्मूलनमापन्ने नेपालराष्ट्रे २०२६ मार्च् पञ्चमदिनाङ्के    सार्वजनीननिर्वाचनं विधास्यति। राष्ट्रपतेः रामचन्द्र पौडेलस्य कार्यालयेन निगदितमिदम्। 

  निर्वाचनस्य कार्यकर्तृत्वमावहितुं राष्ट्रे शान्तिपुनःसंस्थापयितुं  च भूतपूर्वमुख्यन्यायाधिपायाः सुशीलाकर्क्याः नेतृत्वे अल्पकालीनसर्वकारः शुक्रवासरे शपथवाचनं करोति स्म।

 एष्या चषक क्रिकट् 

पाकिस्थानं विरुध्य भारतस्य उज्वलविजयः। 

कुलदीपयादवः - ३ द्वारकाणि, ४७*, श्रेष्ठक्रीडकः। 


दुबाय्> अत्रस्थे अन्तर्देशीयक्रीडाङ्कणे सम्पन्ने भारत-पाकिस्थानयोः क्रिकट्प्रतिद्वन्द्वे भारतस्य उज्वलविजयः। पाकिस्थानं सप्त द्वारकैः पराजयत। 

  प्रथमं कन्दुकताडनं कृतवन्तं पाकिस्थानगणं २० क्षेपणचक्रेषु ९ ताडकान् बहिर्नीत्वा १२७ धावनाङ्कैः भारतगणं बबन्ध। प्रत्युत्तरताडने १५.५ क्षेपणचक्रेषु केवलं त्रयाणां द्वारकाणां विनष्टे १३१ धावनाङ्कान् प्राप। 

  भारताय 'स्पिन्'क्रीडकः नायकः च कुलदीप यादवः त्रीणि द्वारकाणि सम्प्राप्तवान्। सः अबाह्यः सन् ४७ धावनाङ्कान् सम्प्राप्य श्रेष्ठक्रीडकपदमपि अवाप। अनेन विजयेन त्रीन् विजयानवाप्य भारतम् ए नामके स्वकीये संघे  प्रथमगणनीयतामवाप।


 मणिपुरे पुनरपि संघर्षः।

इम्फालः> प्रधानमन्त्री नरेन्द्रमोदी मणिपुरराज्यं सन्दर्श्य यदा  निवृत्तवान् तदनन्तरं चुराचन्दपुरे पुनः संघर्षः आपन्नः। प्रधानमन्त्रिणः सन्दर्शनवेलायां ये  अलङ्करणवस्तूनि विनाशितवन्तः ते निगृहीताः आसन्। एतत् विरुध्य सुरक्षासेनां प्रति पाषाणखण्डविक्षेपः जातः।

 केरले विधानसभासम्मेलनम् अद्य आरभ्यते। 


अनन्तपुरी> केरलस्य १४ तमविधानसभायाः १५तमं सम्मेलनं सोमवासरे आरभ्यते। १७ विधेयकानि परिगणनार्हाणि सन्ति। तेषु आक्रमणकारिणां वन्यजीविनां वधसम्बन्धविधेयकं प्राधान्यमर्हति। एतदभिव्याप्य त्रीणां विधेयकानां नियमपरिरक्षणाय राष्ट्रपतेः अनुज्ञा आवश्यकी। 

  सम्मेलनस्य त्रीणि सोपानानि भविष्यन्ति। प्रथमसोपानं १५ तमदिनाङ्कतः १९ पर्यन्तं भविष्यति। २९, ३० दिनाङ्कयोः द्वितीयं, ओक्टोबर् ६ - १० तृतीयं च।

Sunday, September 14, 2025

 मणिपुरे प्रशान्तिं पुनःस्थापयिष्यति - प्रधानमन्त्री। 


चुरा चन्दपुरं> मणिपुरराज्ये विनष्टां  शान्तिं पुनःसंस्थायितुं यतिष्यते इति  प्रधानमन्त्री नरेन्द्रमोदी उद्घोषितवान्। केन्द्रप्रशासनं मणिपुरेण सह वर्तते इति प्रधानमन्त्रिणा उक्तम्। 

  ह्यः चुरा चन्दपुरे ७३०० कोटिरूप्यकाणां विकसनभण्डागारस्य उद्घाटनं कृत्वा अनन्तरं जनान् प्रति भाषितवान् प्रधानमन्त्री मणिपुरं शान्तेः समृद्धेः च प्रतीकं करिष्यतीति उक्तवान्। राज्यात् ये निष्कासिताः तेषां पुनरधिवासाय ७००० वासगृहाणि निर्मास्यन्ति। तदर्थं ३००० कोटिरूप्यकाणाम् अभियोजना उद्घोषिता आसीत्। सविशेषसाहाय्यार्थं ५०० कोटिरूप्यकाणां परियोजना अपि विज्ञापिता। 

  अतिवृष्टिकारणेन इम्फालतः वीथीद्वारा एव प्रधानमन्त्री चुराचन्दपुरं प्राप्तवान्। राज्यपालः अजयकुमार भल्ला इत्यादयः कार्यक्रमे भागं गृहीतवन्तः। इम्फाले १२०० कोटि रूप्यकाणां १७ परियोजनाः अपि प्रधानमन्त्रिणा विज्ञापिता। २०२३ मेय् मासे वंशीयकलहारम्भात् परं प्रथमतया एव प्रधानमन्त्री नरेन्द्रमोदी मणिपुरं प्राप्तवान्।

 गणेशमूर्तिघोषयात्रां प्रति 'ट्रक् यानं' संघट्य नव मरणानि। 

दुर्घटनादृश्यम्। 

हासन्> कर्णाटके गणेशमूर्ति निमज्जन घोषयात्रां प्रति अमितशीघ्रेण आगतं ट्रक् यानं संघट्य नव जनाः मृताः। विंशत्यधिके कठिनतया व्रणिताः। 

  गतरात्रौ होले नरसिंहपुरमित्यत्र होसहल्लीस्थाने आसीदियं दुर्घटना। व्रणिताः हासने विविधान् आतुरालयान् प्रवेशिताः। ट्रक् यानस्य अमितशीघ्रता एव दुरन्तकारणमिति सूच्यते। दुर्घटनानन्तरं चालकः पलायितवान्।

प्रगत्यर्थं शान्तिरावश्यकी मणिपूरस्य सौन्दर्यं हिंसया दूषितम्। - नरेन्द्रमोदी

   प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तं यत् कस्यापि क्षेत्रस्य समुन्नत्यै शान्तिपूर्णं वातावरणम् अत्यावश्यकं वर्तते। तेनोदितं यद् विगतकाले मणिपूरराज्ये प्रवृत्ता हिंसाचाराः राष्ट्रस्य कृते महतीं चिन्ताम् अजनयन्। एभिः सङ्घर्षैः न केवलं जनजीवनम् अस्तव्यस्तम् अभवत् अपितु तस्य प्रदेशस्य नैसर्गिकं सांस्कृतिकं च वैभवं कलङ्कितं जातम्। अतः शान्तेः पुनःस्थापनाय सर्वे नागरिकाः समेत्य प्रयतेरन्निति प्रधानमन्त्रिणा समाहूतम्। केन्द्रशासनमपि राज्ये सौहार्दपुनर्निर्माणाय सर्वथा प्रतिबद्धमस्तीति तेन दृढीकृतम्॥

Saturday, September 13, 2025

 प्रधानमन्त्री अद्य मणिपुरे।


नवदिल्ली> वंशीयकलहेन कलुषितं मणिप्पुरं राज्यं प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे सम्पश्यति। भूरिशः  कुक्की समुदायांगैः अधिवसन्तं चुराचन्दपुरम्, इम्फाल इत्येतेषु प्रदेशेषु कतिपयकार्यक्रमेषु प्रधानमन्त्री भागं करिष्यति।

  २०२३ मेय् मासे प्रक्षोभमारभ्य ८६४ दिनानन्तरमेव प्रधानमन्त्री मणिप्पुरं प्राप्नोति। चुराचन्दपुरे होर्टोक्की-तैरङ्ग रेल् मार्गं सः उद्घाटनं करिष्यति। ७३०० कोटि रूप्यकाणां विकसनाभियोजनानां शिलान्यास अपि तेन करिष्यते।

 'जेन् सी' प्रक्षोभः - ५१ जनाः हताः ।

एकः भारतीयः। 

नेपालं शान्तिमुपगच्छति।

काठ्मण्डुः> युवजनानां प्रक्षोभेण कलुषितः  नेपालदेशः क्रमेण शान्तिमुपगच्छति। दिनद्वयेन अक्रमघटनाः न वृत्तान्तीकृताः। किन्तु सेनया विधत्तं 'कर्फ्यू' नामकनियन्त्रणम् अनुवर्तते। 

  प्रत्युत, अद्यावधि अक्रमघटनासु एकं भारतीयं,  त्रीन् रक्षिपुरुषान् चाभिव्याप्य ५१ जनाः हताः इति आधिकारिकतया स्थिरीकृतम्। विशदांशाः न लब्धाः। वृत्तान्तप्रसारणे अपि  नियन्त्रणं वर्तते इति सूच्यते।

 सुशीला कर्की नेपालस्य ह्रस्वकालीनप्रधानमन्त्री।

राष्ट्रस्य प्रथमा महिलाप्रधानमन्त्री।

सुशीला कर्की राष्ट्रपतेः रामचन्द्र पौडेनस्य पुरतः शपथवाचनं करोति। 

काठ्मण्डुः> युवजनानां प्रक्षोभकारणात् प्रधानमन्त्री के पी शर्मा ओली इत्यस्य स्थानभ्रष्टेन नेपालदेशे सञ्जातस्य राजनैतिकानिश्चितत्वस्य अल्पकालीनविरामः। ह्रस्वकालीनप्रधानमन्त्रिरूपेण नेपालस्य  सर्वोच्चन्यायालयस्य भूतपूर्वीया मुख्यन्यायाधिपा सुशीला कर्कीवर्या [७३] शपथवाचनं कृतवती। शुक्रवासरे रात्रौ नववादने आसीत् कार्यक्रमः। नेपालस्य प्रप्रथमा महिलाप्रधानमन्त्री अस्ति सुशीला कर्कीवर्या।

  सामाजिकमाध्यमानां निरोधः, भ्रष्टाचारः, स्वजनपक्षपातित्वम् इत्यादीनि विरुध्य 'जेन् सी' नामकप्रक्षोभकाणां सम्मर्देन प्रधानमन्त्री के पी ओली शर्मा स्थानभ्रष्टः अभवत्। [१९९७ तमवर्षस्य २०१२ तम वर्षस्य चाभ्यन्तरे लब्धजन्मनां संघटनमस्ति 'जेन् सी'।] ततः सेनाधिकारिणः राष्ट्रपतिः रामचन्द्र पौडेनः इत्यादिभिः सह प्रक्षोभकारिणां प्रतिनिधिभिः कृतायाः चर्चायाः परिणामो भवति सुशीलावर्यायाः शपथवाचनम्। नेपालस्य प्रथमा महिला सर्वोच्चमुख्यन्यायाधिपा तथा  प्रथमा महिलाप्रधानमन्त्री च भवति सुशीला कर्कीवर्या।

 सि पि राधाकृष्णः शपथवाचनमकरोत्। 

नवदिल्ली> भारतस्य १५ तमोपराष्ट्रपतिरूपेण सि पि राधाकृष्णः राष्ट्रपतेः द्रौपदी मुर्मू वर्यायाः पुरतः शपथवाचनमकरोत्। प्रधानमन्त्री नरेन्द्रमोदी इतरे मन्त्रिणः नेतारश्च कार्यक्रमेSस्मिन् भागमकुर्वन्। भूतपूर्वः उपराष्ट्रपतिः जगदीपधन्करश्च सन्निहित आसीत्।

Friday, September 12, 2025

 सि पि राधाकृष्णः अद्य शपथवाचनं करोति। 

नियुक्तोपराष्ट्रपतिः सि पि राधाकृष्णः। 

नवदिल्ली> नियुक्तोपराष्ट्रपतिः सि पि राधाकृष्णः  भारतस्य १५ तमः उपराष्ट्रपतिः इति रूपेण शपथवाचनं करोति। अद्य प्रभाते दशवादने राष्ट्रपतिभवने आयोज्यमाने कार्यक्रमे राष्ट्रपतिः द्रौपदी मुर्मू प्रतिज्ञावाचनं कारयिष्यति। 

  तमिलनाडु राज्यीयः सि पि राधाकृष्णः  ततः उपराष्ट्रपतिरूपेण चितानां मध्ये तृतीयो देशस्नेही भवति। तमिलनाटे भाजपादलस्य वरिष्ठसेवार्थी इति प्रवर्तितः सः २०२४ तमे वर्षे महाराष्ट्रस्य राज्यपालत्वेन नियुक्तवानासीत्।  गतदिने सः तत्स्थानस्य परित्यागं कृतवान्।  

  जुलाई २१ तमे दिनाङ्के जगदीप धन्करः उपराष्ट्रपतिपदं त्यक्तवान् इत्यतः नूतनोपराष्ट्रपतिनिर्वाचनम् आवश्यकमभवत्।

Latest news


Thursday, September 11, 2025

 पालियेक्करा वीथीशुल्कनिरोधः दीर्घितः। 

पालयेक्करा वीथीशुल्कसंग्रहणकेन्द्रम्। 

कोच्ची> केरले राष्ट्रियमार्गे - NH 544 - पालियेक्करा इत्यत्र उच्चन्यायालयेन विहितः वीथीशुल्कनिरोधः सेप्टम्बर् १५ तम दिनाङ्कपर्यन्तं दीर्घितः। 

  तात्कालिकसेवामार्गस्य न्यूनतापरिहारकर्णाणि समुचितरीत्या पूर्तीकर्तुं देशीय राष्ट्रियमार्गाधिकरणसंस्था [NHAI] निर्दिष्टा इति जनपदाधिकारी अर्जुन पाण्ड्यः न्यायालयं निगदितवान्। केन्द्रसर्वकाराय सोलिसिटर् जनरल् पदीयः ए आर् एल् सुन्दरेशः समुपस्थितः आसीत्।

 नेपाले प्रशासनविरुद्धप्रक्षोभः तीव्रः।

राष्ट्रपतिः, प्रधानमन्त्री, इतरे मन्त्रिणश्च स्थानत्यागं कृतवन्तः।

नेपालेयुवकप्रक्षोभस्य दृश्यम्। 

'जेन् सी' आन्दोलनमनुवर्तते। 

काठ्मण्डुः> नेपालराष्ट्रे सामाजिकमाध्यमानां निरोधात् गतशुक्रवासरे आरब्धः  युवजनानां छात्राणां च प्रक्षोभः दिनद्वयेन सीमामुल्लङ्घितः। आराष्ट्रं प्रक्षोभकारिणः अक्रमासक्ताः अभवन्। प्रधानमन्त्री के पि शर्मा ओली स्थानमत्यजत्। दिनद्वयानन्तरं राष्ट्रपतिः रामचन्द्रपौधेनः त्यागपत्रं समर्पितवान्। इतरे मन्त्रिणोSपि प्रभोक्षसम्मर्देन स्थानं त्यक्तवन्तः। आराष्ट्रम् अरक्षितावस्था वर्तते। प्रशासननियन्त्रणं सैन्येन स्वीकृतमिति सूच्यते। 

  कतिपयमासेभ्यः पूर्वं नेपालप्रशासनस्य अत्याचारमधिकृत्य युवजनैः  फेस् बुक्, इन्स्टग्रामः, वाट्स् आप् इत्यादिसमाजिकमाध्यमद्वारा प्रतिषेधचर्चाः, बोधवत्करणमित्यादीनि आरब्धानि। प्रशासनं विरुध्य जनानां प्रतिषेधे शक्ते जाते सर्वकारेण २६ सामाजिकमाध्यमाः निरुद्धाः। युवकानां प्रक्षोभः 'जेन् सी' [Gen Z] आन्दोलनमिति व्यवहृतः। आक्रमणे कलहे च १९ जनाः हताः; ३४५ जनाः आहताः इति सेनाधिकारिभिः सूचितम्। 

  अतीते सोमवासरे सामाजिकमाध्यमनिरोधः अपसृतः अपि युवजनप्रक्षोभः अनुवर्तमानः अस्ति। राष्ट्रे विद्यमानाः भ्रष्टाचाराः, कर्माभावः, दारिद्र्यावस्था इत्येते उन्मूलनीयाः इत्येव युवकानाम् लक्ष्यम्।

Wednesday, September 10, 2025

 एष्याचषकहोकी - भारतमजय्यं; किरीटप्राप्तिः। 

भारतदलस्य आह्लादः। 

+ विश्वचषकस्पर्धां प्रति योग्यताप्राप्तिः। 

+ दिल्प्रीत सिंहस्य युगलक्ष्यकन्दुकप्राप्तिः। 

राजगिरिः> होक्कीस्पर्धायां भारतमजय्यमिति एकवारमपि प्रमाणीकृत्य बिहारे राजगिरौ सम्पन्नायां एष्याचषकयष्टिक्रीडावीरतास्पर्धायां भारतस्य किरीटोपलब्धिः। अत्यन्तमुत्साहभरिते अन्तिमप्रतिद्वन्द्वे ४ - १ इति लक्ष्यकन्दुकक्रमेण दक्षिणकोरियां पराजयत। अनेन एष्याचषकविजयेन भारतं आगामिवत्सरे सम्पत्स्यमाने पुरुषाणां विश्वचषकप्रतिद्वन्द्वे क्रीडितुं योगतामवाप। 

  अष्ट संवत्सरेभ्यः परमेव एष्याचषके भारतस्य किरीटप्राप्तिः। २८, ५४ निमेषतमे दिल्प्रीत सिंहः लक्ष्ययुगलं प्राप्तवान्। तमतिरिच्य सुखजीत सिंहः, अमित रोहितदासः च एकैकं लक्ष्यकन्दुकं च सम्प्राप्य भारतस्य अजय्यताम् उद्घोषितवन्तौ। दक्षिणकोरियायाः डेय्न् सणः  लक्ष्यमेकं सम्पाद्य दक्षिणकोरियायै आश्वासं चकार। आहत्य सम्पन्नेषु ६ प्रतिद्वन्देषु एकस्मिन्नपि भारतं पराजयं नानुबभूव। पञ्च विजयाः, एका समस्थितिश्च।

 सि पि राधाकृष्णः भारतस्य १५तमः उपराष्ट्रपतिः।


नवदिल्ली> गतदिने  सम्पन्ने उपराष्ट्रपतिनिर्वाचने एन् डि ए सख्यस्य स्थानाशी सि पि राधाकृष्णः विजयी अभवत्। ७६७ लोकसभा-राज्यसभासदस्याः स्वाभिमतं प्रकटितवन्तः। तेषु ७५२ मतानि साधूनि अभवन्। तत्र ४५२ मतानि राधाकृष्णेन प्राप्तानि। प्रतिद्वन्दी बी सुदर्शन रड्डिः ३०० मतानि प्राप्तवान्। राज्यसभायाः कार्यकर्ताप्रमुखः [Secretary General] निर्वाचनप्रक्रियायाः अधिकारी आसीत्। 

  भारतस्य १५ तमः उपराष्ट्रपतिः सि पि राधाकृष्णः तमिलनाटतः तृतीयः उपराष्ट्रपतिः अस्ति। प्रथमः उपराष्ट्रपतिः डा एस् राधाकृष्णः, द्वितीयः आर् वेङ्किट्टरामश्च। सि पि राधाकृष्णवर्यः तमिलनाटीय भा ज पादलस्य वरिष्ठनेता अस्ति।

Tuesday, September 9, 2025

 उपराष्ट्रपतिनिर्वाचनम् अद्य। 

नवदिल्ली> भारते उपराष्ट्रपतिनिर्वाचनस्य मतदानप्रक्रिया अद्य प्रातः १० वादनतः ५ वादनपर्यन्तं प्रचलिष्यति। एन् डि ए सख्यस्य स्थानाशिरूपेण सि पि राधाकृष्णः, ऐ एन् डि ऐ ए सख्यस्य स्थानाशिरूपेण न्याया. बि सुदर्शन रड्डिः च शक्तिपरीक्षणे वर्तेते। लोकसभा-राज्यसभयोः सदस्याः उपराष्ट्रपतिनिर्वाचने मतदानं करिष्यन्ति।

 रूसीयविश्वविद्यालयेषु हिन्दी अध्ययनं व्यापकं कारयते।

मोस्को> रष्यादेशे हिन्दीभाषायां व्यापकतया तात्पर्यं वर्धते। अतः विश्वविद्यालयेषु नूतनतया हिन्दी अध्ययनम् आरब्धुं निर्णयः कृत इति रूसीयोन्नतस्तरीयशैक्षिकसहमन्त्री अवदत्। 

   "रष्यायामध्ययनं कुर्वन्तः छात्राः दैनन्दिनजीवने आङ्गलमपेक्षया हिन्दीभाषायै प्रामुख्यं कल्पयन्ति। तथा च रूसीयछात्रेष्वपि हिन्दीतात्पर्यं दृश्यते। अत एव अधिकेषु विश्वविद्यालयेषु हिन्दी अध्यापनस्य निर्णयः कृतः।"- मन्त्रिणा विशदीकृतम्। इदानीं मोस्कोक्षेत्रे केवलं चतुर्षु विश्वविद्यालयेषु हिन्दी अध्ययनं वर्तते।

Monday, September 8, 2025

 अद्य अन्ताराष्ट्रिय विद्यावत्तादिनम्। 

> आविश्वं जनान् विद्यावन्तः कर्तुं विद्यावत्तायाः प्राधान्यं जनानुद्बोधयितुं च सेप्टम्बर् अष्टमदिनाङ्कः अन्ताराष्ट्रीय विद्यावत्तादिनत्वेन आमन्यते। १९६७ तमे वर्षे आसीत् युनेस्को संस्थया प्रथमं दिनमिदं अन्ताराष्ट्रीय विद्यावत्तादिनत्वेन आमिनितुं निर्णय‌ः कृतः। 

   व्यक्तेः सामाजिक-आर्थिक-सांस्कृतिकविकासाय विद्यावत्ता अत्यन्तापेक्षितमिति सार्वदेशीयेन अङ्गीक्रियते। 'अस्मिन् डिजिटल् [digital]युगे विद्यावत्ताप्रोत्साहन'मिति अस्य वर्षस्य ध्यानास्पदविषयः।

 प्रलयबाधितानि उत्तरभारतराज्यानि प्रधानमन्त्री सम्पश्यति।


चण्डीगढः>  अतिवृष्ट्या प्रलयेन च महान्तं क्लेशमनुभवन्ति उत्तरभारतराज्यानि प्रधानमन्त्री नरेन्द्रमोदी अचिरेण सन्द्रक्ष्यति। कुजवासरे पञ्चाबं प्राप्स्यमाणः मोदिवर्यः गुरुदासपुरजनपदं सन्द्रक्ष्यति। अतीतेषु ५० संवत्सराभ्यन्तरेषु जातात् अधिककठिनतीव्रप्रलयः अस्मिन् वर्षे अत्र जातः। आराज्यं १३,२८९ कोटिरूप्यकाणां नाशः आपन्न इति राज्यसर्वकारस्य गणना। 

  पुनरागम्यमानेषु दिनेषु हिमाचलप्रदेशः, जम्मुकाशमीरम्, उत्तराखण्डः इत्येतानि राज्यान्यपि प्रधानमन्त्री सन्द्रक्ष्यति । एतानि राज्यानि अतिरिच्य दिल्ल्यामपि अतिवृष्टिदुष्प्रभावः तीव्रेण बाधते स्म। 

  पूर्वोक्तेषु राज्येषु वृष्टेः लघुशमनमभवदपि जनजीवनं सामान्यस्तरं नापन्नम्।

 नासायाः यानत्रितयम् एकक्षेपण्या सूर्यमभिलक्ष्य।

    पञ्चविंशत्यधिकद्विसहस्रतमे सप्ताम्बर् मासे नासाशासनमेकम् अनन्यसाधारणम् अभियोजना आरप्स्यते। अस्या: अभियोजनाया: वैशिष्ट्यमिदं यदेकेनैव प्रक्षेपणयानेन त्रीणि पृथक् वैज्ञानिकानि कार्याणि अन्तरिक्षं प्रेषयिष्यन्ते येषां मुख्यं लक्ष्यं सूर्यस्याध्ययनं भविष्यति।

Sunday, September 7, 2025

 अद्य पूर्णचन्द्रग्रहणम्। 


विरलः 'रक्तचन्द्र'प्रतिभासः द्रष्टुं शक्यते।

कोच्ची> सेप्टम्बर् ७ रात्रौ ८. ५८ वादनतः आरभ्य अष्टमदिनाङ्के प्रत्युषसि २. २४ वादनपर्यन्तं विश्वस्य बहुषु भागेषु पूर्णचन्द्रग्रहणं सम्भविष्यति। भारतमतिरिच्य अशेषम्  एष्याभूखण्डं, आफ्रिकायाः पूर्वभागः, आस्ट्रेलिया इत्येतेषु प्रदेशेषु अयं दृश्यविस्मयः अनुभोक्तुं शक्यते।

  अद्य रात्रौ ११ वादने चन्द्रः पूर्णतया आच्छाद्यते। तदा Blue Moon इति चन्द्रे रक्तवर्णप्रतिभासः द्रष्टुं शक्यते।

 ट्रम्प्मोदिनोः मैत्री इदानीमपि स्थिरा।

  भारतसंयुक्तराज्ययोः राजनय-संबन्धविषये भारतशासनस्य विदेशकार्यमन्त्री एस्॰जयशङ्करः स्वविचारान् प्राकाशयत्। तेन प्रतिपादितं यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः संयुक्तराज्याध्यक्षस्य डोणाल्ड् ट्रम्पस्य च मैत्री अद्यापि सुदृढा वर्तते। शीघ्रमेव एतौ नेतारौ दूरभाषेण संवदेताम् इति अपि तेन सूचितम्। उभयोः राष्ट्रयोः मध्ये विद्यमानानां केषाञ्चित् राजनय संबन्धविवादानां परिस्थित्याम् इदं सम्भाषणमतीव महत्त्वपूर्णं मन्यते। एषा वार्ता राष्ट्रद्वयस्य सम्बन्धेषु नूतनम् अध्यायम् उद्घाटयिष्यतीति आशास्यते॥


Latest News


 गुजराते 'कार्गो रोप् वे' [Cargo Ropeway] प्रभञ्य षट् मरणानि।

दुर्घटनादृश्यम्।

अहम्मदाबादः>  राज्ये पावगढ् इत्यत्र कालिक मातामन्दिरस्य पुनर्निर्माणे उपयुज्यमानं 'कार्गो रोप् वे' प्रभञ्ज्य ट्रोलीयन्त्रं  विशीर्य ६ कर्मकराः अकालमृत्युं प्राप्ताः। 

  शनिवासरे सायं ५. ३० वादने आसीत् दुर्घटना। द्वौ लिफ्ट् चालकौ, द्वौ कर्मकरौ, इतरौ द्वौ एव मृताः। चत्वारः आहताः। ८०० मीटर् मितम् उच्चे वर्तमाने स्थाने अस्ति मन्दिरम्। तत्र सामानानि आनेतुम्  रोप् वे द्वारा ट्रोली उपयुज्यमानमस्ति। एतत् रोप् वे एव भग्नम्।

 आरक्षकस्थानेषु 'सि सि टि वि छायाग्राहिण्यः' [CCTV Cameras] न सन्ति।

सर्वोच्चन्यायालयेन अपराधप्रकरणं पञ्जीकृतम्। 


नवदिल्ली> आराष्ट्रं सर्वत्र आरक्षकस्थानेषु सि सि टि वि छायाग्राहिण्यः' कार्यक्षमाः न वर्तन्ते इत्यतः भारतस्य सर्वोच्चन्यायालयेन स्वेच्छया अपराधप्रकरणं पञ्जीकृतम्। 

  आरक्षकस्थानेषु मानवाधिकारध्वंसनानि निरोधुम् उद्दिश्य २०१८ तमे वर्षे सर्वेषु आरक्षकस्थानेषु सि सि टि वि छायाग्राहिण्यः स्थापनीयाः इति सर्वोच्चन्यायालयेन आदिष्टम्। किन्तु राष्ट्रे अतीतेषु अष्टसु मासेषु ११ निगृहीतजनाः आरक्षकसकाशे हताः इति माध्यमवार्तानुसारमेव प्रकरणं स्वीकृतम्।

 केरले २० पेटिकायुक्तं वन्दे भारत रेल् यानं कुजवासरात् आरभ्य। 

कण्णूर्> १६ पेटिकाभिः  सह सेवां कुर्वत् आलप्पुष़ा मार्गेण सञ्चरत् मङ्गलुरु-अनन्तपुरी वन्दे भारत रेल् यानं [२०६३१/ २०६३२]  नवमदिनाङ्कतः २० पेटिकाभिः सह सेवां करिष्यति। अनेन यात्रिकाणां संख्या ३२० वर्धापयित्वा १३३६ भविष्यति।

Saturday, September 6, 2025

 एष्या चषक होक्की

'सूपर् 4 मध्ये अद्य चीन-भारतस्पर्धा। 

भारतगणं स्पर्धामध्ये।

विजयी चेत् अन्तिमस्पर्धायाम्।

राजगिरिः> बिहारस्थे राजगिरौ प्रचाल्यमानायाः एष्या चषक होक्कीस्पर्धायाः  'सूपर् 4' नामकपूर्वान्त्यप्रतिद्वन्द्वस्य तृतीयचरणे अद्य भारतं चीनेन सह स्पर्धते। रात्रौ ७. ३० वादने एव स्पर्धा। भारतगणम् अद्य विजयं प्राप्स्यते तर्हि अन्तिमस्पर्धां प्रवेक्ष्यति। 

  इदानीं भारतस्य द्वाभ्यां 'सूपर् 4' स्पर्धाभ्यां चत्वारः अङ्काः सन्ति। गतदिने मलेष्यां ४-१ लक्ष्यकन्दुकरीत्या पराजयत। इतरस्मिन्  'सूपर् 4' प्रतिद्वन्द्वे मलेष्या कोरियां प्रति स्पर्धते।

 ट्रम्पं प्रति पुतिनस्य कठोरविमर्शः।

चीनं भारतं च ट्रम्पस्य व्यवहारः सीमातीतः। 

पुतिनः ट्रम्पश्च। (छायाचित्रसंग्रहात्)

बीजिङ्> अधिकशुल्कमभिव्याप्य आर्थिकप्रक्रमान् उपयुज्य भारतस्य चीनस्य चोपरि यू एस् राष्ट्रपतिना डोनाल्ड ट्रम्पेन उपयुज्यमानः सम्मर्दः सीमातीत इति रूसराष्ट्रस्य अधिपः व्लादिमीर पुतिनः व्यमर्शयत्। "'कोलनिवत्करणस्य' कालः अतीतः इति ट्रम्पेण स्मर्तव्यम्। १५० कोटिसंख्याकैः जनैः विश्वस्य बृहत्तमं जनाधिपत्यराष्ट्रं भवति भारतम्। तथा च सर्वथा विकसितराष्ट्रमस्ति चीनः। उभयोरपि राष्ट्रयोरभिमानः माननीयः" - पुतिनः प्रावोचत्। षाङ् हाय् शिखरसम्मेलने तथा चीनस्य 'मिलिटरि परेड्' इत्यस्मिन् च भागं कृत्वा, तस्मिन्नवसरे  वार्ताहरैः सह भाषमाणः आसीत् पुतिनः।

 '6G चिप्' साक्षात्कृत्य गवेषका‌ः। 

5G अपेक्षया दशगुणितस्य शीघ्रता।

AI उपयुज्य विरचितं ६जि चिपस्य प्रतीकात्मकचित्रम्।

कैलिफोर्निया> १०० क्षणमात्रे १०० गिगा बिट्स् [100 Gbs] मिताधिकम् अन्तर्जालीयशीघ्रतां सम्प्राप्तुं शक्तियुक्तं 'प्रोटो टैप् [prototype] '6G चिप्' गवेषकैः पुष्टीकृतम्। पेकिङ्ग् विश्वविद्यालयः, City University of Hongkong, University of California, Santa Barbara इत्येतेषु विश्वविद्यालयेषु गवेषणं कुर्वन्तः तन्त्रज्ञाः एव शास्त्रमण्डले एतादृशप्रगतेः कारणभूताः जाताः। 

  वर्तमानीनस्य ५ जि युक्तस्य   अधिकतमवेगात् दशगुणिता शीघ्रता ६ जि युक्तस्य अन्तर्जालस्य अस्ति। प्रायेण सर्वेषाम् उपभोक्तॄणां  सामान्यतया लभ्यमानात् वेगात् ५०० गुणितवेगः अनेन लभते इति 'नेचर् जेर्णल्' मध्ये प्रकाशिते लेखने सूचितमस्ति।  'मिल्लीमीटर्'मात्रमानयुक्तमिदं  चिप् उपकरणं ०.५ GHzतः  आरभ्य ११५ GHz पर्यन्तं विद्यमानस्य बृहत् frequency band मध्ये प्रवर्तयितुं शक्यम् इति लेखने विशदीक्रियते।

Latest News


Friday, September 5, 2025

 मणिप्पुरे राष्ट्रियवीथिम् पुनरुद्घाटयितुं कुक्किजनसमूहस्य सम्मतिः। 

राज्ये शान्तिस्थापनं लक्ष्यम्। 

नवदिल्ली> सामुदायिकसंघर्षेण अराजकत्वं वर्तमाने मणिप्पुरराज्ये शान्तिपुनःस्थापनाय केन्द्रसर्वकार-कुक्किसमुदायश्च मिथः सन्धिमकुर्वाताम्। यात्रिकाणां सञ्चारसुविधायै अवश्यवस्तूनां सुगमानयनाय च इम्फाल-चुराचन्दपुरं राष्ट्रीय मार्गः [NH 2] पुनरुद्घाटयितुं कुक्कीसमुदायसंघटनेन अनुज्ञा दत्ता। राज्ये शान्तिसंस्थापनाय सुरक्षासेनया सह सर्वथा आनुकूल्येन व्यवहरिष्यतीति  'कुक्की सो कौसिल्' [KZC] संस्थया शपथं कृतम्। सेप्टम्बर् द्वितीयवारे प्रधानमन्त्री नरेन्द्रमोदी मणिप्पुरं सन्द्रक्ष्यति इत्यतः अयं पदक्षेपः प्राधान्यमर्हति।

 सेप्टम्बर् ७, ८ दिनाङ्कयोः भारते पूर्णं चन्द्रग्रहणम्। 

केरले 'रक्तचन्द्र'प्रतिभासः।

कोच्ची> आगामिरविवासरे सोमवासरे च आकाशम् अपूर्वविस्मयदृश्यस्य वेदिका भविष्यति। सेप्टम्बर् सप्तमदिनाङ्के पूर्णिमायां ९ वादनतः अष्टमदिनाङ्कस्य  [सोमवासरः] प्रत्युषसि २. २४ पर्यन्तं चन्द्रग्रहणं भारते अनुभववेद्यं भविष्यति। न केवलं भारते अपि तु एष्याभूखण्डमशेषं, आफ्रिकाखण्डस्य पूर्वभागेषु, आस्ट्रेलियायां च एषः दृश्यविस्मयः अनुभविष्यते। 

 रविवासरे रात्रौ ११ वादने चन्द्रः पूर्णतया आच्छाद्यते। तदा केरले चन्द्रस्य रक्तवर्णप्रतिभासः [Blue Moon] द्रष्टुं शक्यते। रक्त ओरञ्जवर्णे वा चन्द्रमण्डलं प्रतिभास्यते। ८१ मिनिट् समयं यावत् पूर्णचन्द्रग्रहणं भविष्यति।

Thursday, September 4, 2025

 राष्ट्ररक्षणाय रष्यातः अधिकं 'एस् 400' प्रतिरोधसंविधानम्। 

रष्यायां विन्यस्तम् एस् ४०० इति प्रतिरोधसंविधानम्। 

नवदिल्ली> राष्ट्ररक्षां संवर्धयितुं रष्यातः अधिकं 'एस् 400' इति प्रतिरोधसंविधानं क्रेतुं भारतप्रशासनेन निश्चितम्। वर्तमानकाले तादृशानि पञ्चसंख्याकानि क्रेतुं सन्धिरस्ति। तेषु त्रीणि भारताय दत्तानि। अवशिष्टे द्वे २०२७ तमे वर्षाभ्यन्तरे स्वीकर्तुं रष्यायाः रक्षाविभागेन सह चर्चा प्रचलन्ती अस्ति। 

  रूसराष्ट्रस्य सर्वोत्कृष्टं भूतल-व्योम अग्निशस्त्र [Surface to Air Missile]  प्रतिरोधसंविधानं भवति 'एस्  ४००'। एतदतिरिच्य भारतेन सह प्रतिरोधसहयोगं प्रबलीकर्तुं चर्चाः प्रचाल्यन्ते इति रष्यायाः Federal Service for Military Technical Co operation इत्यस्य उन्नताधिकारी दिमित्री षुगयेव् इत्यमुं पुरस्कृत्य 'टास्' इति रूसीयवार्तामाध्यमेन निगदितम्।

 केरले तद्देशनिर्वाचनार्थम् अन्तिममतदायकावलिः प्रसिद्धीकृता। 

संक्षिप्तावलीमपेक्ष्य षोडशलक्षाधिकं मतदायिनः। 

अनन्तपुरी> केरलराज्ये त्रयस्तरीय तद्देशनिर्वाचनार्थं मतदायिनाम् अन्तिमावलिः प्रसिद्धीकृता। जूलाय् मासे प्रसिद्धीकृतां  संक्षिप्तावलीमपेक्ष्य १६,३४,२१६ मतदायिनः अधिके विद्यन्ते। 

  कुजवासरे प्रसिद्धीकृतायाम् अन्तिमावल्यां २,८३,१२,४७२ मतदायिनः सन्ति। नूतनतया नामयोजनाय २९,८१,३१० अर्थिनः आसन्। मतदायकावल्यां पुनरपि परिवर्तनं भवेदिति राज्यनिर्वाचनायोगेन निगदितम्।

Wednesday, September 3, 2025

 पण्यसेवकरस्य पुनर्विभाजनं जीवनस्वास्थ्ययोगक्षेमस्य  करविमुक्तिश्च।

उच्चस्तरीयसमित्याः परामर्शमनुसृत्य भारतशासनेन पण्यसेवकरप्रणाल्यां महतीं पुनर्व्यवस्थां कर्तुं निश्चितम्। इयं नूतना करव्यवस्था आगामिनः सप्ताम्बर् मासस्य द्वाविंशतिदिनाङ्कात् प्रचलिष्यति।


अस्याः नूतनयोजनायाः अनुसारेण केवलं पञ्चप्रतिशतात्मकोऽष्टादशप्रतिशतात्मकश्चेति द्वौ एव मुख्यौ करस्तरौ स्थास्यतः। वर्तमानौ द्वादशप्रतिशतात्मकः अष्टाविंशतिप्रतिशतात्मकश्च करस्तरौ सर्वथा निरस्तौ भविष्यतः। पूर्वम् एतयोः स्तरयोः समावेशितानि सर्वाणि वस्तूनि सेवाश्च अधुना अष्टादशप्रतिशतस्तरे अन्तर्भावयिष्यन्ते। एतदतिरिक्तं सुवर्णरजतहीरकादिबहुमूल्यवस्तुभ्यः त्रिप्रतिशतात्मक एको विशिष्टः करस्तरः अपि प्रतिष्ठापयिष्यते।


सर्वप्रधानं यत् जीवनयोगक्षेमस्य ( Life insurance) स्वास्थ्य-योगक्षेमस्य  पण्यसेवकरः पूर्णतया विमोक्ष्यते। तथा च अमुद्रितानि खाद्यवस्तून्यपि अस्मात् करभारान्मुक्तानि भविष्यन्ति। शासनस्य उद्देश्योऽस्ति यदनेन सरलीकृतेन विधानेन सामान्यजनानाम् उपरि आर्थिकभारो लघूभविष्यति समग्र-करप्रणाली च सुगमतरं भविष्यति॥

 अतिवृष्टिः

दिल्ल्यां जलोपप्लवभीतिः। 

नवदिल्ली> अनुस्यूततया अनुवर्तमानया अतिवृष्ट्या राष्ट्रराजधान्यां जलोपप्लवभीतिः वर्तते। नगरेण प्रवहन्त्यां यमुनानद्यां जलवितानं गतदिने जागरूकताङ्कनमतीतम्। अस्मिन् वर्षे प्रथमतया एव एतादृशरीत्या जलवितानम् अत्युच्चमुपस्थितम्। 

  नदीतटे निम्नप्रदेशमधिवसन्तः जनाः सर्वकारेण समाश्वासशिबिरं नीताः। हिमालये अनुवर्तमाना घोरवृष्टिः एव यमुनायां जलवितानवर्धनस्य कारणम्।

Tuesday, September 2, 2025

 अफ्गानिस्थाने महान् भूकम्पः 

८०० जनाः मृताः; २५०० क्षताः।

काबूल्> अफ्गानिस्थानस्य पूर्वीयक्षेत्रे रविवासरे रात्रौ दुरापन्ने महति भूकम्पे ८०० जनाः मृत्युमुपगताः। २५०० अधिके जनाः आहताः। भूकम्पावशिष्टेषु बहवः लग्नाः इत्यतः मृत्युसंख्या अधिका भवेदिति तालिबानप्रशासनेन निगदितम्। 

  जलालाबादनगरस्य २७ कि मी दूरे आसीत् भूकम्पस्य प्रभवकेन्द्रम्। भूकम्पमापिन्यां तीव्रता षट् अङ्किता। बहूनि अनुवर्तकम्पनानि च जातानि।

 एष्या चषक होक्की 

कसाकिस्थानस्य उपरि बृहद्विजयः। [१५ -०]

राजगिरिः> एष्या चषक होक्कीस्पर्धायां भारतस्य तृतीये प्रतिद्वन्द्वे कसाकिस्थानं प्रत्युत्तररहितैः १५ लक्ष्यकन्दुकैः पराजयत। अनेन अनुस्यूतविजयत्रयेण पूल् ए विभागे भारतम् प्रथमस्थानमावहति।

Monday, September 1, 2025

 एष्या चषक होक्की

भारतस्य 'सूपर् ४' स्थानं प्रतिष्ठितम्।

राजगिरिः> अनुस्यूततया द्वितीयविजयेन एष्या चषक यष्टिक्रीडास्पर्धायाः 'सूपर् ४' इत्यस्मिन् चरणे भारतस्य स्थानं लब्धम्। 'पूल् बि' प्रतिद्वन्द्वे जापानं ३-२ इति लक्ष्यकन्दुकक्रमेण पराजयत। 

  भारताय नायकः हर्मन् प्रीत सिंहः लक्ष्ययुगलं प्राप्तवान्। मन दीप सिंहः एकमपि सम्प्राप्तवान्। परं कसाकिस्थानं विरुध्य प्रतिद्वन्द्वः भारताय अवशिष्यते।

 नरेन्द्रमोदिने वन्दे मातरगीतेन चीने स्वागतम्।

चीने नरेन्द्रमोदिने लब्धं स्वीकरणम्। 

टियान् जिन्> एस् सि ओ शिखरसम्मेलनाय टियान् जिनं प्राप्तं भारतप्रधानमन्त्रिणं नरेन्द्रमोदिनं तत्रस्थः भारतीयजनततिः हृद्यतया स्वीचकार। शनिवासरे बिन्हाय् विमाननिलयं प्राप्तं मोदिनं भारतस्य चीनस्य च अधिकारिणः रक्तास्तरणं प्रसार्य स्वीचक्रुः। अनन्तरं वासस्थानं प्राप्तवति तत्र प्रतीक्षमाणाः भारतीयाः "भारत माता की जय्" आह्वानेन तथा 'वन्दे मातर'गीतालपनेन च स्वीचक्रुः। कथक् ओडीसी इत्यादीनि भारतीय कलारूपाणि, सितार्, सिन्दूर्, तबला इत्यादीनि वाद्योपकरणानि च स्वीकरणवेलायाम् उपयुक्तानि च।

Sunday, August 31, 2025

 नेहरु ट्रोफी नौकाक्रीडा - 'वीयपुरं चुण्टन्' किरीटं प्राप। 

वि बी सी कैनकरी नामिका नौका प्रथमस्थानं प्राप्नोति। 

आलप्पुष़ा> नौकाक्रीडास्पर्धासु अन्ताराष्ट्रप्रशस्तिमापन्ने  नेहरु ट्रोफी जलोत्सवे चुण्टन् नामकनौकानां स्पर्धायां 'विल्लेज् बोट् क्लब् कैनकरी' [VBC Kainakari] इति नौकसंघटनेन नीयमाना वीयपुरं नामिका नौका अन्तिमस्पर्धायां विजयकिरीटम् अधरत्। 

  ४ मिनेट् २१. ०८४ सेकन्ड् समयं स्वीकृत्य १. ११० कि मी दूरं वीयपुरं चुण्टन् तरणमकरोत्। 'मैक्रो सेकन्ड्' समयस्य व्यत्यये आसीत् इतराः चुण्टन् नौकाः अन्तिमाग्रं स्पृष्टवत्यः। २१ चुण्टन् नौकाः अस्मिन् वर्षे स्पर्धायां भागमकुर्वन्।

 केरलस्य दीर्घतमस्य सुरङ्गमार्गस्य निर्माणोद्घाटनम् अद्य। 

भारते तृतीयः दीर्घतमसुरङ्गमार्गः।


कोष़िक्कोट्>  कोष़िक्कोट्तः वयनाटं प्रति गमनागमनं सुगमं कर्तुं युगलसुरङ्गमार्गस्य निर्माणोद्घाटनं रविवासरे सायं मुख्यमन्त्री पिणरायि विजयः करिष्यति। कोष़िक्कोट् जनपदस्थे आनक्कां पोयिल् स्थाने कल्लाटि स्थानात् वयनाटस्थं मेप्पाटि स्थानपर्यन्तं ८. ११ किलोमीटर् दीर्घः मार्गः अस्ति एषः। वर्तमानीनस्य तामरश्शेरि कन्दरमार्गसमस्यानां शाश्वतपरिहारः अनेन मार्गेण शक्यते। 

 २१३४ कोटि रूप्यकाणां व्ययं प्रतीक्षमाणः अयं मार्गः भारतस्य दीर्घतमसुरङ्गमार्गेषु तृतीयस्थानं वक्ष्यति।

 ट्रम्पशुल्काः नीतिरहिताः इति यू एस् न्यायालयः। 

न्यूयोर्क्> यू एस् राष्ट्रस्य आर्थिकावस्थां प्रबलीकर्तुमिति अभिमानेन विदेशराष्ट्राणामुपरि राष्ट्रपतिना डोनाल्ड ट्रम्पेन विधत्ताः शुल्काः बहवः नीतियुक्ताः नेति वाषिङ्टणस्थेन 'फेडरल् सर्कीट् अप्पील्' न्यायालयेन आदिष्टम्। अन्ताराष्ट्र आकस्मिक आर्थिकाधिकारम् [IEEPA] उपयुज्य ट्रम्पेन विहिताः शुल्काः नियमविरूद्धाः इति शनिवासरे न्यायालयेन आदिष्टम्। 

  किन्तु वर्तमानीनशुल्कान् ओक्टोबर् १४तम दिनाङ्कपर्यन्तम् अनुवर्तितुं न्यायालयः अनुज्ञामदात्। उपरिन्यायालयं पुनरवलोकनयाचिकां समर्पयितुमेवायं कालः। विधिः पक्षपाताधिष्ठित इति ट्रम्पेन प्रस्तुतम्।

 राष्ट्रिय गीतासङ्गोष्ठी अद्य कालट्याम्। 

कालटी> श्रीमद् भगवद्गीतादर्शनस्य प्रचाराय गीतास्वाध्यायसमित्याः नेतृत्वे अद्य राष्ट्रिय गीतासङ्गोष्ठी सञ्चाल्यते। अन्ताराष्ट्र गीतासंगोष्ठ्याः २५ तमवार्षिकस्य अंशतया एव  गीतायनमिति कृतनामधेया इयं  कालट्यां श्रीशारदा सैनिकविद्यालये प्रचाल्यते। 

प्रभाते १० वादने राष्ट्रीय स्वयं सेवकसंघस्य सहकार्यवाहः कृष्णगोपालः संगोष्ठीसम्मेलनस्य  उद्घाटनं करोति। केरल साङ्केतिकविश्वविद्यालयस्य कुलपतिः डो के शिवप्रसादः अध्यक्षः भविष्यति। भारतीय विचारकेन्द्रस्य निदेशकः आर् सञ्जयः आमुखभाषणं करिष्यति। 

  ततः 'भगवद्गीता विकसितभारतं च' इत्यस्मिन् विषये डो के एस् राधाकृष्णः, 'भगवद्गीता परिवर्तमानः कालश्च' इत्यस्मिन् विषये नीतिज्ञः शङ्कु टि दासः, अनन्तरं डो माली रामनाथः, ब्रह्मचारी सुधीर चैतन्यः च भाषणं करिष्यन्ति।

Latest News

 'काफा' पादकन्दुके भारतस्य शुभारम्भः।

हिसोर्> ताजिकिस्थानराष्ट्रे सम्पद्यमानायाः 'काफा' (Central Asian Football Association) इत्यस्य 'नेषन्स् चषक'स्पर्धापरम्परायाः प्रथमे प्रतिद्वन्द्वे भारतगणस्य विजयः। आतिथेयगणं ताजिकिस्थानं २-१ इति लक्ष्यकन्दुकक्रमेण पराजयत। नूतनपरिशीलकस्य खालिद जमीलस्य शिक्षणे प्रथमप्रतिद्वन्द्वः आसीदयम्। 

 स्पर्धायाः प्रथमार्धे भारतगणस्य प्रतिरोधक्रीडकौ अन्वर अली, सन्देश् जिङ्गन् च भारताय एकैकं लक्ष्यकन्दुकं प्राप्तवन्तौ।

Saturday, August 30, 2025

 भारतीय-प्रौद्योगिकीय-संस्थाने   द्वादशदिनात्मका संस्कृत-शिक्षक-प्रशिक्षण-कार्यशाला सम्पन्ना।

-नेवलकिशेरः

“राष्ट्रियपुनरुत्थानस्य दिशि सार्थकः प्रयासः”

रूडकि> संस्कृतभारती -जनपद-रूडकिण्याः प्रेरणया भारतीयप्रौद्योगिकीयसंस्थानस्य (IIT) रूडकिण्याः व्यवस्थापन-अध्ययन-विभागस्य (DOMS) संस्कृतक्लबस्य च संयुक्त-तत्त्वावधाने आयोजिते द्वादशदि नात्मिका संस्कृत-शिक्षक-प्रशिक्षण-कार्यशाला अद्य सफलतया समापनं जातम्।


   18 अगस्तात् 29 अगस्त् 2025 पर्यन्तं प्रचलितायाम् अस्मिन् कार्यशालायाम् 82 प्रतिभागिनः पंजीकरणं कृतवन्तः, तेषु 75 जनाः नियमिततया प्रशिक्षणं प्राप्नुवन्। अस्य कार्यशालायाः प्रमुखोद्देश्यः आसीत्—विद्यालय-शिक्षकान् संवादात्मक-व्यावहारिक-शैल्यां संस्कृत-शिक्षणस्य प्रशिक्षणं दातुं, येन छात्रेषु संस्कृतभाषायाः भारतीयज्ञानपरम्परायाः च विषये रुचिः गौरवबोधः च जाग्रियताम्।


कार्यशालायाः संरक्षक-स्वरूपेण माननीयः निदेशकः IIT रूडकिण्याः डॉ. कमलकिशोरः पन्तः, उत्तराखण्ड-संस्कृत-शिक्षा-निदेशकः डॉ. आनन्दः भारद्वाजः, संस्कृतभारती-उत्तराखण्ड-प्रान्तीयमन्त्री श्रीः गिरिशः तिवारी, संगठनमन्त्री श्रीः गौरवः च गरिमामयेन सन्निधानेन समापन-सत्रे उपस्थिताः आसन्।


मार्गदर्शक-स्वरूपेण श्रीः अनिलः गौरीशेट्टी (IIT संस्कृतक्लब), प्रोफेसरः रजत अग्रवालः (हेड् DOMS), श्रीः नवलकिशोरः पन्तः (संस्कृतभारती), डॉ. भारती शर्मा (अध्यक्षा, संस्कृतभारती रूडकिणी-जनपदः) विशेषं योगदानं दत्तवन्तः।

संस्कृतभारती-कार्यकारिण्याः सदस्याः—श्रीमती श्रद्धा हिन्दू (मन्त्री), आचार्यः विष्णुः गौडः (शिक्षणप्रमुखः), श्रीः पुरुषोत्तमः (पत्राचारप्रमुखः), श्रीः राहुलः जखमोला (सम्पर्कप्रमुखः), डॉ. विजयत्यागी, डॉ. रामेश्वरः (खण्ड-सहसंयोजकौ) च सक्रियं दायित्वं निर्वहतः।


अस्मिन् कार्ये समाजस्य, प्रशासनस्य, शिक्षणसंस्थानानां च सहयोगः अप्रतिमः आसीत्। विशेषतया माध्यमिक-उत्तरमाध्यमिक-विद्यालयप्रधानाचार्यः, शोधछात्राः, समाजसंस्थाः—राष्ट्रस्वयंसेवकसङ्घः, संस्कारभारती, राष्ट्रसेविका-समिति, अरुणिमा ए थिङ्किङ्ग् वेव्, भारतविकासपरिषदः इत्यादयः महत्त्वपूर्णं योगदानं दत्तवन्तः।

“संस्कृतभारती-रूडकिणी-जनपदस्य एषः प्रयासः राष्ट्रीयपुनरुत्थानस्य दिशि सार्थकः पदः।”

 एष्याचषक होक्की।

विजयेन भारतस्य प्रारम्भः। 

राजगिरिः> बिहारस्थायां राजगिर्यां आरब्धायाम् एष्याचषक यष्टिक्रीडावीरस्पर्धायां भारतस्य प्रथमा क्रीडा विजयेन परिसमाप्ता। 'पूल् ए' सरण्यां भारतं चीनं पराजयत। नायकस्य हर्मन् प्रीत सिंहस्य अनुस्यूतत्रयलक्ष्येण [hat trick] भारतं विजयं प्राप। भारतेन ४ लक्ष्यकन्दुकेषु प्राप्तेषु चीनेन त्रीणि लक्ष्यकन्दुकानि सम्प्राप्तानि।

 भारते ५. ९९ कोटिरूप्यकाणां निक्षेपाय जापानम्। 

नरेन्द्रमोदी जापानं प्राप्तवान्। 

टोक्यो> १५ तम सांवत्सरीये शिखरसम्मेलने भागं कर्तुं भारतप्रधामन्त्री नरेन्द्रमोदी गतदिने  जापानं सम्प्राप्तवान्। जापानस्य प्रधामन्त्री षिगेरु इषिबा इत्यनेन सह मेलनं सम्पन्नम्। 

  आगामिदशकाभ्यन्तरे जापानदेशात् १० लक्षं कोटि येन् मितस्य [५. ९९ लक्षं कोटि रूप्यकाणि।] निजीयनिक्षेपं भारते विधातुं मोदिनः सन्दर्शनेन अशक्यत इति सूच्यते। आर्थिकभागभागित्वं, आर्थिकसुरक्षा, विसापत्रं, पारिस्थितिकसुस्थिरता, साङ्केतिकविद्या, स्वास्थ्यं, राष्ट्रसुरक्षा इत्यादिषु मण्डलेषु दशवर्षाणि यावत् तन्त्रपरं भागभागित्वं प्रबलीकर्तुं उभयोः राष्ट्रयोर्मध्ये निर्णयः अभवत्।

Friday, August 29, 2025

 कीवे रष्यायाः घोरमाक्रमणं - १५ जनाः हताः।

कीव्> युक्रैनस्य राजधान्यां कीव् नगरे गुरुवासरे प्रत्युषसि रष्यया विधत्ते घोरे आक्रमणे त्रीन् बालकान् अभिव्याप्य १५ जनाः मृत्युमुपगताः। ४८ जनाः व्रणिताः। 

  अमेरिकाराष्ट्रेण शान्तिचर्चासु क्रियमाणासु आसीत् इदमाक्रमणम्। ५९८ आत्मघातिड्रोण् यन्त्राणि, ३१ बालिस्टिक्-क्रूस् आग्नेयास्त्राणि उपयुज्य २० स्थानेषु  आसीदाक्रमणम्।

 मनोभारं न्यूनीकर्तुं शिक्षकाणां कृते ध्यानपाठाः। 

कण्णूर्> "त्रीणि दिनानि चलदूरवाण्याम् अपसृतमात्रायामेव मनोभारः अर्धमात्रं न्यूनीकृतः। तृतीयदिने मौनभञ्जनेन नूतनजन्मलाभ इव" - कथनमिदं केरलस्य उच्चतरविद्यालयीयशिक्षकाणाम्। राज्यशिक्षाविभागेन आयोज्यमानं 'Mindfulness' नामकं परिशीलनं अध्यापकानां मध्ये सविशेषेण अनुभूयते। 

  "यदि छात्राणां कृते उपदेशानुशासनादिकं ]counseling] प्रदीयेत् तर्हि तेषु सहानुभूतिः आवश्यकी। अध्यापकेषु मनोभारः अस्ति चेत् तन्न जायेत। अतः प्रथमं अध्यापकानां मनोभारं न्यूनीक्रियेत। तदर्थं परिशीलनं ददाति।" - सार्वजनीनशिक्षाविभागस्य मुख्यकार्यदर्शी [Principal Secretary] के वासुकी महाभागा अवदत्। चलदूरवाणीः दूरं परित्यज्य दिनद्वयं सम्पूर्णमौनं भजित्वा  शाकाहारमात्राः भूत्वा दिनत्रयात्मकं ध्यानमेव परिशीलनस्य सारः। श्वासनियन्त्रणेन मौनेन च एकाग्रताचित्ताः भूत्वा अन्तर्दशनाय प्रेरणमेव हृदयपरिपूर्णतायाः [Mindfulness] मार्गः। 

  २०० उच्चतरशिक्षकाणां कृते अनन्तपुर्यां प्रथमस्तरे परिशीलनं विधास्यति। शतं शिक्षकाणां परिशीलनं सम्पन्नम्।

 दक्षिणकोरियायां कक्ष्यासु पेशलचलदूरवाण्याः [Smart mobile phone] निरोधः। 

सोल्> कक्ष्याप्रकोष्ठेषु चलदूरवाण्यः, समानानि  वैद्युतोपकरणानि [इलक्ट्रोणिक्] इत्यादीनामुपयोगः दक्षिणकोरियायां निरुद्धः। एतदर्थं विधेयकं बुधवासरे लोकसभया अनुमोदितम्। 

 'स्मार्ट्' चलदूरवाण्यानाम् उपयोगः छात्राणाम् अध्ययने प्रतिकूलतया व्यवहरतीति गवेषणैः प्रत्यभिज्ञातम्। २०२६ मार्चमासे आरभ्यमाणात् अध्ययनवर्षादारभ्य निरोधः प्रबलं भविष्यति। 

   फिन्लान्ड्, फ्रान्सः, नेतर्लान्ड्, चीनः इत्यादिषु राष्ट्रेषु विद्यालयीयछात्राणां पेशलचलदूरवाण्युपयोगाय निरोधः उत नियन्त्रणम् अस्ति।

 कुलशेखरपत्तनं विक्षेपिणीविक्षेपकेन्द्रम्

प्रथमविक्षेपः आगामिवर्षे।

निर्माणं पुरोगम्यमानं कुलशेखरपत्तनं विक्षेपकेन्द्रम्। 

चेन्नई> तमिलनाटे तूत्तुक्कुटी नगरोपान्ते कुलशेखरपट्टणम् इत्यत्र प्रचाल्यमानस्य विक्षेपिणी (Rocket) विक्षेपणकेन्द्रस्य निर्माणं २०२६ डिसम्बरमासे सम्पूर्णं भविष्यतीति भारतीय बहिराकाश संशोधनसंस्थायाः [ISRO] अध्यक्षः डो वि नारायणः न्यवेदयत्। नवम्बरमासे इतः प्रथमविक्षेपिणीं विक्षिप्तुं शक्नुयादिति तेन प्रोक्तम्। 

  कुलशेखरपुरे विक्षेपस्थलस्य भूमिपूजायां भागं कृत्वा वार्ताहरान् भाषमाणः आसीत् इस्रो अध्यक्षः। अतीतवर्षे फेब्रुवरिमासे कुलशेखरपुरं विक्षेपकेन्द्राय प्रधानमन्त्री नरेन्द्रमोदी शिलान्यासं कृतवानासीत्। तिरुच्चेन्तूर्, शान्तन्कुलम् अंशयोः २३०० एकरमितं स्थाने अस्ति नूतनं विक्षेपकेन्द्रम्।

Thursday, August 28, 2025

 आकेरलम् अतिवृष्टिः।

वयनाट् कन्दरमार्गे मृत्प्रपातः; गमनागमनं स्थगितम्। 

वयनाट् कन्दरमार्गं प्रति मृत्पातस्य दृश्यम्। 

तामरश्शेरी> केरले द्वित्रेभ्यः दिनेभ्यः पूर्वमारब्धा वृष्टिः अद्य सर्वत्र कठिना जाता। वयनाट् जनपदस्थे तामरश्शेरी कन्दरमार्गे बुधवासरे मृत्प्रपातेन गमनागमनं पूर्णतया अवरुद्धमासीत्। रात्रावपि अनुस्यूततया अनुवर्तितेन तीव्रप्रयत्नेन गुरुवासरे नियन्त्रितरीत्या गमनागमनं पुनरारब्धम्। किन्तु पुनः जातायां कठिनवृष्ट्यां पुनरपि पङ्कोपेतमृदा सह शिलाखण्डाः मार्गमपतन्। शिलाखण्डान् अपनीय मार्गं गमनागमनयोग्यं कर्तुम् इदानीमपि प्रयासः प्रचाल्यते। 

  मध्योत्तरजनपदेषु अद्य ओरञ्ज् जागरूकता उद्घोषिता। इतरेषु जनपदेषु पीतजाग्रत्ता प्रख्यापिता। शनिवासरपर्यन्तं वृष्टिरनुवर्तिष्यते इति पर्यावरणविभागेन सूच्यते।

Latest News


 प्रधानमन्त्रिणः जापान चीन सन्दर्शनानि श्वः आरभ्यन्ते। 


नवदिल्ली>
आगोलसमूहैः आकांङ्क्षया अवलोक्यमानं जापान चीन सन्दर्शनं शुक्रवासरे आरभ्यते। डोनाल्ड ट्रम्पेन क्रियमाणे शुल्कयुद्धे भारत-रूस-चीनानां नूतनं शाक्तिकपक्षं प्राधान्यमर्हति।

  शुक्रवासरे प्रतिष्ठन् मोदिवर्यः २९, ३० दिनाङ्कयोः जापाने सन्द्रक्ष्यति। तत्रत्यं प्रधानमन्त्रिणा षिगेरु इषिबा इत्यनेन सह १५तमे सांवत्सरीये उच्चशिखरोपवेशने भागं करिष्यति। मोदिनः अष्टमं जापानसन्दर्शनं तथा इषिबेन सह प्रथमं सांवत्सरीयम् उच्चशिखरोपवेशनं चेति विदेशकार्यसचिवः विक्रम मिस्री प्रोक्तवान्। राष्ट्ररक्षा, वाणिज्यं, साम्पदिकं, साङ्केतिकं, नागरिकसम्बन्धः इत्यादिविषयेषु परस्परभागभागित्वं उभयोरपि राष्ट्रनेत्रोः चर्चाविषयाः भविष्यन्ति। 

  आगस्ट् ३१ तमे दिनाङ्के नरेन्द्रमोदी चीनराष्ट्रं प्राप्स्यति। तद्दिने अपरेद्युः च सम्पत्स्यमानाः चर्चाः विश्वराष्ट्रैः साकाङ्क्षम् ससूक्ष्मम्  अवलोक्यन्ते। चीनस्थे टियान् जिन् इत्यत्र सम्पत्स्यमाने 'षाङ् हाय् सहयोगसंघस्य [SCO] उच्चशिखरे मोदिवर्यः भागं करिष्यति। चीनस्य राष्ट्रपतिः षि जिन् पिङेन आतिथ्यं वक्ष्यमाणे सम्मेलने रष्यायाः राष्ट्रपतिः व्लादिमिर् पुतिनः, मध्येष्या, दक्षिणेष्या, मध्यपूर्वीय एष्या, दक्षिणपूर्वीय एष्या इत्येतेषां प्रान्तराष्ट्राणां नेतारोSपि भागं करिष्यन्ति।

 शत्रुप्रपाटनाय भारतस्य 'हिमगिरिः' 'उदयगिरिः' च। 

'स्टल्त् युद्धमहानौके राष्ट्राय समर्पिते।

विशाखपत्तनं> नौसेनां प्रवृद्धवीर्यां कुर्वत्यौ द्वे स्टेल्त् [Stealth] युद्धमहानौके राष्ट्राय समर्पिते। ७५% यावत् तद्देशीयनिर्मिते ऐ एन् एस् हिमगिरिः , ऐ एन् एस् उदयगिरिः इत्येते गूढात्मिके महानौके राष्ट्रस्य पूर्वसमुद्रद्वारा जायमानां  शत्रुभीषां निवारयितुं पूर्वीयक्षेत्रे जागरूकतां निर्वक्ष्यतः। राष्ट्रसमर्पणकार्यक्रमे रक्षामन्त्री राजनाथ सिंहः अध्यक्ष आसीत्। 

ऐ एन् एस् हिमगिरिः 

ऐ एन् एस् हिमगिरिः। 

 + ६६७० टण् मितं  भारयुक्ता अस्ति। 

+ अत्याधुनिकानि गूढसंविधानानि सन्ति।

+ ब्रह्मोस् अग्निबाणाः, बराक् 8 इति व्योमप्रतिरोधसंविधानं, अन्तर्वाहिनिविरुद्ध अग्निक्षेपणीवाहिन्यः [Rocket launchers], Torpedo tubes इत्यादीनि सन्ति। 

ऐ एन् एस् उदयगिरिः 

ऐ एन् एस् उदयगिरिः। 

+ ६७०० टण् मितं भारः।

+ शत्रूणां रडार्, इन्फ्रारेड चेष्टाः प्रतार्य अग्रे गन्तुं नूतनाः छलरूपरेखाः [Stealth design]।

+ ब्रह्मोस् सूपर्सोणिक् आग्नेयास्त्राणि, बराक् 8  आग्नेयास्त्राणि च उपयोक्तुं शक्यते।

Latest news

 भारतस्य प्रलयसूचना 

पाकिस्थानं द्विलक्षं नागरिकान् अपानयत्।

लाहोरः> उत्तरभारते दिनानि यावत् अनुवर्तमानया अतिवृष्ट्या सिन्धू, चेनाब्, सत्लज्, रवि नद्यः आप्लुतोदकाः इत्यतः भारतं पाकिस्थाने जलोपप्लसंभावनामधिकृत्य तद्राष्ट्राय पूर्वसूचनामदात्। अतः पाकिस्थानं लक्षद्वयं जनान् सुरक्षितस्थानानि प्रति  अपानयत्। 

  पाकिस्थानेनैवेदं वृत्तान्तं निगदितम्।नयतन्त्रमार्गेण आसीत्  पाकिस्थानाय भारतस्य जलोपप्लवमधिकृत्य जाग्रत्तानिर्देशः। पहलगामभीकराक्रमणस्य अनन्तरं राष्ट्रद्वयस्य प्रथमः नयतन्त्रव्यवहारः आसीदयम्।

 पौढीगढवालजनपदे  पदोन्नतिसम्बद्धतया  राजकीयशिक्षकसंघस्य प्रतिषेधः।

  वार्ताहर:- कुलदीपमैन्दोला।

  राजकीयशिक्षकसंघः उत्तराखण्डस्य पौढीगढवालजनपदस्य शिक्षा-विभागस्य जिला-मुख्यालये एकदिवसीय-धर्णा-प्रदर्शनं कृतवान्। स्वसेवाकालस्य पदोन्नतेः कृते आसीत् प्रतिषेधः। पञ्चदशशाखाभ्य: सर्वे अध्यक्षाः, मन्त्रिणश्च अन्ये सदस्याश्च भागं स्वीकृतवन्तः। ततः पूर्वमेव सर्वे शिक्षकाः स्वस्वविद्यालयेषु खण्ड-शिक्षाकार्यालये पदोन्नतेः कृते "चौकडाउन" इति धर्णाप्रदर्शनं च अकुर्वन्।

शिक्षकाः अवदन् यत् अन्येषु विभागेषु सर्वेषु पदेषु सर्वकारेण पदोन्नतयः क्रियन्ते, परन्तु शिक्षा-विभागे सहायकाध्यापकपदात् प्रवक्तृपदपर्यन्तं, प्रवक्तृपदात् प्रधानाचार्यपदपर्यन्तं च दीर्घसमयात् पदोन्नतयः न सम्पादिताः। अपि च आयोगेन प्रधानाचार्यपदस्य प्रत्यक्ष-भर्तीः सर्वकारेण प्रकाशिताः। अस्माकं सर्वेषां सेवासक्तशिक्षकाणाम् अपेक्षा अस्ति यत् सर्वकारः पूर्वं प्रचलितनियमावल्याः अनुसारं नूतनभर्त्याः स्थाने विभागीयपदोन्नतयः शीघ्रं कुर्यात्। For Latest News

Wednesday, August 27, 2025

 केरले श्रावणोत्सवाय शुभारम्भः। 

कोच्ची> आविश्वं केरलीयानां देशीयोत्सव‌ः 'ओणोत्सवः' इत्यभिधेयः श्रावणोत्सवः ह्यः तृप्पूणित्तुरा राजनगर्यां हस्तोत्सवेन समारब्धः। आगामिनी दश दिनानि आह्लादस्य समभावनायाः च दिनानि भवन्ति।

 जम्मु-काश्मीरे हिमाचले च आकस्मिकप्रलयः।

जम्मु-काश्मीरे आकस्मिकप्रलयः। 

षट् तीर्थाटकान् अभिव्याप्य १६ जनाः मृताः।

श्रीनगरं> कठोरवृष्टिकारणतः जम्मु-काश्मीरे हिमाचलप्रदेशस्य मणालि प्रदेशे च बहुनाशः। प्रलयदुष्प्रभावे जम्मु-काश्मीरे १३ जनाः मृत्युमुपगताः। दिनत्रयेण अनुवर्तमानया कठोरवृष्ट्या रियासि जनपदे वैष्णोदेवीमन्दिरस्य समीपे जाते मृत्स्खलने षट् तीर्थाटकाः विनष्टप्राणाः अभवन्। १४ जनाः क्षताः च। 

  हिमाचलप्रदेशे कुलु मणालि इत्यादिप्रेदेशेष्वपि महानाशः दुरापन्नः। बियास् नदी आप्लुतोदका वर्तते। चण्डिगढ-मणाली राष्ट्रियमार्गे बहुषु स्थानेषु मार्गाः च्युताः जाताः।

LetestNews

 भारतस्योपरि ट्रम्पस्य अधिकशुल्कः अद्य प्रबलं भविष्यति। 

वाषिङ्टणः> रष्यायाः तैलेन्धनं क्रीणाति इति कारणात् यू एस् राष्ट्रपतिना डोणाल्ड ट्रम्पेन निश्चितः २५% अधिकः दण्डशुल्कः अद्य प्रबलं भविष्यति। वर्तमानीयेन २५% शुल्केन सह अस्य दण्डशुल्कस्य योगेन भारतात् अमेरिकाम् आयातवस्तूनां शुल्कः ५०% भविष्यति।

  यू एस् प्रशासनेन सोमवासरे  एतदधिकृत्य संगृहीतविज्ञप्तिः प्रकाशिता। एतदनुसृत्य बुधवासरे यू एस् समयानुसारं  अर्धरात्रे १२.०१ वादनात्परं [भारतीयसमयः अहनि नववादनम्] अमेरिकीयविपणीं प्राप्तवतां तथा सम्भारशालाभ्यः विपणीं  प्रस्थितानां भारतसामानानां च दण्डशुल्कः बाधकः भवेत्। पूर्वनिश्चितः आयातकरः आगस्ट् सप्तमदिनाङ्के प्रवृत्तिपथमागतः आसीत्।

Tuesday, August 26, 2025

 अमेरिकायाः अधिकशुल्कः।

भारतं निर्बन्धाधीनं न भविष्यति - प्रधानमन्त्री। 

नरेन्द्रमोदी अहम्मदाबादे वीथीप्रदर्शने। 

अहम्मदाबादः>  यावदधिकः निर्बन्धः जायते चेदपि लघुस्तरीयसंरंभकाणां कृषकाणां गोपालकानां च अहिताय किमपि न करिष्यतीति प्रधानमन्त्री नरेन्द्रमोदी प्रोक्तवान्। अहम्मदाबादे गुजरात् राज्याय ५४०० कोटि रूप्यकाणां परियोजनानां समर्पणं शिलान्यासं च कृत्वा,  सम्मेलने भाष्यमाणे "ते बहुधा प्रेरणां विधास्यन्ति चेदपि भारतस्य तात्पर्यसंरक्षणाय दुर्गः इव स्थास्यामि" - मोदिवर्यः ट्रम्पस्य अमेरिकायाः वा नाम अनुक्त्वा  प्रस्तुतवान्।

 गासायाम् आतुरालये आक्रमणं

वार्ताहरान् अभिव्याप्य २० मरणानि। 

डेयर् अल् बला> दक्षिणगासायां बृहत्तमम् आतुरालयं 'नासर्' इत्यभिधानं लक्ष्यीकृत्य सोमवासरे इस्रयेलः ड्रोण् तथा बोम्बान् उपयुज्य आक्रमणमकरोत्। पञ्च वार्ताहरानभिव्याप्य २० जनाः मृताः। 

  अमेरिकायाः वार्ताकारकः 'ए पि' इत्यस्मै प्रवर्तमाना स्वतन्त्रदृश्यमाध्यमप्रवर्तका [Freelance visual journalist] मरियं डग्गा [३३], 'अल् जसीरा' इत्यस्य छायाग्राहकः मुहम्मद सलामः, रोयिटेर्स् पत्रिकायाः छायाग्राहकः हुस्साम अल् मस्री इत्येते मृतेषु प्रमुखाः वार्ताहराः। युद्धमारब्धात् २०२३  ओक्टोबर् सप्तमदिनाङ्कात् आरभ्य गासाजनानां दुरितान् विश्वसमक्षम् आनीतेषु वार्ताहरेषु मुख्या आसीत् मरियं डग्गा।

Monday, August 25, 2025

 जर्मनीतः ६ अन्तर्वाहिनीः  क्रेतुमुद्यमः। 

७०,००० कोटीनामनुज्ञा।

नवदिल्ली> 'प्रोजेक्ट् इन्डिया - ७५' अभियानस्य अंशतया जर्मनीतः ७०,००० कोटिरूप्यकाणां व्ययेन  नूतनपरम्पराविभागे अन्तर्भूताः षट् अन्तर्वाहिनीः क्रेतुं सन्धिकरणाय केन्द्रप्रशासनस्य अनुज्ञा। रक्षामन्त्रालयस्य 'मसगोण् डोक् षिप् बिल्डेर्स् लिमिटेड' [Mazagone Dock Ship Builders Ltd] इत्यस्य कृते एव अनुज्ञा दत्ता। अष्टमासाभ्यन्तरे चर्चां पूर्तीकर्तुं रक्षामन्त्रालयेन उद्दिश्यते।