OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Tuesday, April 29, 2025

 क्रिकट् क्रीडाक्षेत्रे नूतनः सूर्योदयः। 

१४ वयस्कः वैभव सूर्यवंशी। 


+ टि-२० स्पर्धायां शतकं प्राप्तवान् न्यूनातिन्यूनतमवयस्कः।

+ ऐ पि एल् चरिते  द्वितीयं शीघ्रतमशतकम्। 

जयपुरं> भारतीय क्रिकट् मण्डले नूतनतारोदयस्य सूचनां दत्वा १४ वयस्कस्य वैभव सूर्यवंशी नामकस्य कुमारस्य कन्दुकताडनवैभवः। राजस्थान् रोयल्स् दलस्य कन्दुकताडकः अयं ह्य‌ः 'इन्डियन् प्रिमीयर् लीग् [ऐ पि एल्] इत्यस्मिन् गुजरात् टैटन्स् दलं विरुध्य ३५ कन्दुकैः १०० धावनाङ्कान् सम्प्राप्तवान्। १४ वर्षाणि ३२ दिनानि च अस्य वयः। 

  गतदिने टैटन्स् दलस्य २१० इति विजयलक्ष्यम् अनुधावितस्य रोयल् दलस्य प्रारम्भकः वैभवः ३८ कन्दुकैः १०१ धावनाङ्कान् सम्पाद्य रोयल् दलस्य विजयशिल्पी अभवत्। तस्य शतके ११ षट्काणि, ७ चतुष्काणि चान्तर्भवन्ति।

 पद्मपुरस्काराः समर्पिताः। 


नवदिल्ली>  गणतन्त्रदिवसे प्रख्यापिताः अस्य संवत्सरस्य पद्मपुरस्काराः  दिल्ल्याम् आयोजिते कार्यक्रमे राष्ट्रपतिना  द्रौपदी मुर्मू वर्यया समर्पिताः। आहत्य १३९ पुरस्कारार्हेषु  ७१ प्रतिभाधनाः पुरस्कारवितरणकार्यक्रमस्य प्रथमचरणरूपेण ह्यः आयोजिते  प्रौढगम्भीरे समारोहे  पुरस्कारान् स्वीकृतवन्तः।चत्वारि पद्मविभूषणानि, दश पद्मभूषणानि, ५७ पद्मश्रियः च सोमवासरे वितरीतानि। अवशिष्टाः ६८ पुरस्काराः आगामिमासे वितरिष्यन्ति।  

  स्वर्गीयाणां ओसामु सुसुकी [सुसुकी वाहननिर्माणसंस्था], पङ्कज उधासः [गायकः], सुशील कुमार मोदी [बिहारस्य पूर्वीयः उपमुख्यमन्त्री] नागेश्वर रड्डी [आतुरशुश्रूषाक्षेत्रं]  इत्येतेषां पुरस्काराः अपि वितरीताः।  कैरल्याः साहित्यकुलपतिः एम् टि वासुदेवन् नायर् इत्यस्मै मरणानन्तरबहुमतिरूपेण सम्मानितं पद्मविभूषणपुरस्कारं  तस्य पुत्री चलच्चित्रनिदेशिका च अश्वती वि नायर् स्वीकृतवती। उपराष्ट्रपतिः जगदीप धन्करः, प्रधानमन्त्री नरेन्द्रमोदी इत्यादयः अस्मिन्  कार्यक्रमे भागं स्वीकृतवन्तः।

 'सम्प्रतिवार्तायाः' संस्कृतवार्ताप्रस्तुतिपरिशीलनं समाप्तम्। गुरुवायूर्> केन्द्रियसंस्कृतविश्वविद्यालयस्य  सहयोगेन सम्प्रतिवार्ता नामिकायाः अन्तर्जालपत्रिकायाः नेतृत्वे विद्यालयीयछात्रेभ्यः वार्ताप्रस्तुतिपरिशीलनं सि एस् यू संस्थायाः गुरुवायूर् परिसरे सम्पन्नम्। 

केरलस्य विविधजनपदेभ्यः विद्यालयेभ्यः चिताः पञ्चाशत् छात्राः दिनद्वयात्मके परिशीलनकार्यक्रमे भागं गृहीतवन्त‌ः। 

 छात्रेषु आत्मविश्वासेन संस्कृतवार्ताः प्रस्तुतीकर्तुं तेषां भाषाशुद्धीकरणाय च इयम्  अभियोजना  प्रयोजकीभविष्यतीति सम्प्रतिवार्तायाः  मुख्यसम्पादकः अय्यम्पुष़ हरिकुमारः प्रोक्तवान्। 

   परिशीलनकार्यक्रमस्य उद्घाटनं आकाशवाणी - दूरदर्शनकेन्द्रस्य  तृशूर् निलयस्य प्रसारणकार्यकर्त्री (Transmission Executive) अञ्जू पि अर्जुनः अकरोत्। परिसरस्य निदेशकः प्रोफ. के के षैन् वर्यः कार्यक्रमे अध्यक्षः अभवत्। कलालये वेदान्तविभागाध्यापिका डो राधिका पि आर् आशंसां कृतवती। 

  सम्प्रतिवार्तायाः Managing editor पदीयः एवर्काला रविकुमारः स्वागतभाषणमकरोत्। संस्कृतप्रचारसभायाः उपाध्यक्षा रमा टि के कृतज्ञतां प्रकाशितवती। अय्यम्पुष़ हरिकुमारः, ऐवर्काला रविकुमारः, रमा टि के, डो माया ए एस् इत्येते परिशीलनस्य नेतृत्वं कृतवन्तः।

Monday, April 28, 2025

 चरित्रगवेषकः प्रोफेसर् एम् जि एस् नारायणः दिवंगतः। 


  कोष़िकोट्> अन्ताराष्ट्रीयप्रशस्तः   भारतस्य प्रमुखः  चरित्रपण्डितः अध्यापकः च  प्रोफेसर् एम् जि एस् नारायणः दिवंगतः। कोष़िक्कोटस्थे स्वभवने आसीत् तस्य अन्त्यम्। त्रिनवतिवयस्कः आसीत्।

  केरले 'कोष़िक्कोड विश्वविद्यालयस्य'  प्रथमः चरित्रविभागाध्यक्षः आसीत्। १९९० - ९२ कालखण्डे Indian council of historical research इत्यस्य प्रथमः कार्यदर्शी आसीत्। 

  लण्टनं, मोस्को, जापानम् इत्यादिषु स्थानेषु वर्तमानेषु विश्वविद्यालयेषु सन्दर्शकप्राचार्यरूपेण सेवां करोति स्म।

 पहल्गामभीकराक्रमणे पाकिस्थानस्य भागधेयं  भारतं सप्रमाणं प्रबोधयति।

नवदिल्ली> पहल्गामे भीकरैः कृतायाः नरहत्यायाः पृष्ठभूमौ पाकिस्थानस्य भागभागित्वमस्तीति  विदेशराष्ट्राणि भारतेन सप्रमाणं प्रबोधितानि।  गुप्तान्वेषणसंस्थाभिः उपसंक्रमितानां साङ्केतिकप्रमाणानाम् आधारे अस्ति भारतस्य विश्वासयोग्यं प्रबोधनम्। 

  दृक्साक्षिभिरपि सम्पादितानि प्रमाणानि अपि उपयुज्य पाकिस्थानस्य भागधेयं प्रमाणीकर्तुम् अशक्यत। गतदिनेषु विविधलोकराष्ट्रप्रतिनिधिभिः सह कृते आशयविनिमये आसीत् भारतस्य इदम् उद्बोधनम्।

 केरले उन्मादकवस्तूपयोगप्रकरणे चलच्चित्रप्रवर्तकाः गायकप्रमुखश्च निगृहीताः। 

कोच्ची> केरले उन्मादकवस्तूपभोगं विरुध्य प्रशासनस्य प्रक्रमाः अनुवर्तन्ते। गतेषु कतिपयदिनेषु चलच्चित्रमण्डले युवतायाः आराधकपात्रत्वेन वर्तमानाः अभिनेतारः, निदेशकाः, गायकश्च जनपदीयलहरिविरुद्धसेनायाः [DANSAF - District Anti Narcotics Special Action Force] आरक्षकदलस्य च अवस्कन्दे निगृहीताः। 

  षैन् टों चाक्को, श्रीनाथ भासी इत्येतौ युवकाभिनेतारौ आरक्षकैः निगृह्य परिपृच्छाद्याः क्रियाविधयः स्वीकृताः। 

  गतदिने कोच्चिस्थात् वासस्थानात् प्रमुखौ द्वौ चलच्चित्रनिदेशकौ तयो‌ः सुहृच्च  विशिष्टोत्पादितेन  [High breed] गञ्जमादकेन सह निगृहीताः। तथा च सामाजिकमाध्यमैः युवकेषु सुप्रतिष्ठामाप्तवान् 'राप्'गायकः वेटन् इत्याहूयमानः हिरण् दास् मुरलि नामकः अद्य आरक्षकैः निगृहीतः।

 प्रतिप्रहराय भारतं सज्जते। 

दिल्यां सुप्रधानमेलनानि ; रक्षामन्त्री संयुक्तसेनाधिकारिणा, प्रधानमन्त्रिणा च सह मिलितवान्। 

अग्निशस्त्रपरिशीलनमपि सम्पद्यते। 

नवदिल्ली> पहल्गामभीकराक्रमणस्य अनन्तरं राष्ट्रराजधान्यां शीघ्रगतिकाः पर्यालोचनाः प्रचाल्यन्ते। भीकराक्रमणस्य नरहत्यायाश्च पृष्ठभूमिकायां पाकिस्थानस्य भागभागित्वं प्रबले जाते शक्ताय प्रतिप्रहराय भारतं सज्जमानं वर्तते। तस्यांशतया राष्ट्ररक्षामन्त्री राजनाथसिंहः ह्यः संयुक्तसेनाधिकारिणा जनरल् अनिल् चौहानेन सह मिलित्वा सीमायां वर्तमानं संघर्षमधिकृत्य चर्चां कृतवान्। सैनिकाभियानमधिकृत्य निर्णायकः निश्चयः कृत इति सूच्यते। 

  अद्य राजनाथसिंहः प्रधानमन्त्रिणं नरेन्द्रमोदिनं  मिलितवान्। पाकिस्थानसेनया निगृहीतस्य सीमारक्षणभटस्य मोचनमधिकृत्य चर्चा जाता। 

  नौसेनया अग्निशस्त्रपरिशीलनानि विधत्तानि। दीर्घदूरमहानौकावेधप्रक्षेपास्त्राणि परिशीलितानि।

Sunday, April 27, 2025

 ऐ एस् आर् ओ संस्थायाः पूर्वाध्यक्षः के कस्तूरिरङ्गः दिवंगतः। 


बङ्गलुरु> ऐ एस् आर् ओ संस्थायाः भूतपूर्वः अध्यक्षः, शैक्षिकविचक्षणः च के कस्तूरिरङ्गः बङ्गलुरुनगरस्थे स्वभवने दिवंगतः अभवत्। पञ्चाशीतिवयस्कः आसीत्। 

 नववर्षाणि यावत् इस्रो सम्स्थायाः अध्यक्षः आसीत् डो  के कस्तूरिरङ्गः। ततः सः राज्यसभायां सदस्यपदम् अलङ्कृतवान्। तस्मिन् सन्दर्भे आसूत्रणसमित्यंगः आसीत्। 

  नरेन्द्रमोदीसर्वकारस्य नूतनशैक्षिकनयस्य समित्यध्यक्षः के कस्तूरी रङ्गवर्य आसीत्। पश्चिमपर्वतसानुसंरक्षणाय नियुक्तस्य आयोगस्य अध्यक्षः आसीदयम्। केन्द्रप्रशासनेन पद्मविभूषणपुरस्कारेण सम्मानितः अयं १९४० तमे वर्षे एरणाकुलं जनपदे लब्धजन्मा अभवत्। पितरौ तु केरलमध्युषितौ तमिलनाट् प्रदेशीयौ आस्ताम्।

 पहल्गामभीकराक्रमणे पाकिस्थानस्य भागधेयं  भारतं सप्रमाणं प्रबोधयति।

नवदिल्ली> पहल्गामे भीकरैः कृतायाः नरहत्यायाः पृष्ठभूमौ पाकिस्थानस्य भागभागित्वमस्तीति  विदेशराष्ट्राणि भारतेन सप्रमाणं प्रबोधितानि।  गुप्तान्वेषणसंस्थाभिः उपसंक्रमितानां साङ्केतिकप्रमाणानाम् आधारे अस्ति भारतस्य विश्वासयोग्यं प्रबोधनम्। 

  दृक्साक्षिभिरपि सम्पादितानि प्रमाणानि अपि उपयुज्य पाकिस्थानस्य भागधेयं प्रमाणीकर्तुम् अशक्यत। गतदिनेषु विविधलोकराष्ट्रप्रतिनिधिभिः सह कृते आशयविनिमये आसीत् भारतस्य इदम् उद्बोधनम्।

Saturday, April 26, 2025

 'सम्प्रतिवार्तायाः' संस्कृतवार्ताप्रस्तुतिपरिशीलनं समारब्धम्। 

गुरुवायूर्>  केन्द्रियसंस्कृतविश्वविद्यालयस्य [CSU] सहयोगेन सम्प्रतिवार्ता नामिकायाः अन्तर्जालपत्रिकायाः नेतृत्वे विद्यालयीयछात्रेभ्यः वार्ताप्रस्तुतिपरिशीलनं सि एस् यू संस्थायाः गुरुवायूर् परिसरे समारब्धम्। छात्रेषु आत्मविश्वासेन संस्कृतवार्ताः प्रस्तुतीकर्तुं छात्राणां भाषाशुद्धीकरणाय च अभियोजनेयं प्रयोजकीभविष्यतीति सम्प्रतिवार्तायाः  मुख्यसम्पादकः अय्यम्पुष़ हरिकुमारः प्रोक्तवान्। 

 दिनद्वयात्मकस्य  परिशीलनस्य उद्घाटनं आकाशवाणी - दूरदर्शनकेन्द्रस्य  तृशूर् निलयस्य प्रसारणकार्यकर्त्री [Transmission Executive] अञ्जू पि अर्जुनः अकरोत्। परिसरस्य निदेशकः प्रोफ. के के षैन् वर्यः आध्यक्ष्यमावहत्। परिसरे वेदान्तविभागाध्यापिका डो राधिका पि आर् आशंसां समार्पयत्। 

  सम्प्रतिवार्तायाः  एवर्काला रविकुमारः स्वागतभाषणमकरोत्। संस्कृतप्रचारसभायाः उपाध्यक्षा रमा टि के कृतज्ञतां प्रकाशितवती। अय्यम्पुष़ हरिकुमारः, एवर्काला रविकुमारः, रमा टि के, डो माया ए एस् इत्येते परिशीलनस्य नेतृत्वं कृतवन्तः। केरलस्य भिन्नानां  जनपदानां  विद्यालयेभ्यः चिताः  पञ्चाशत् छात्राः परिशीलने भागं स्वीकुर्वन्ति।

 पहल्ग्राम् भीकराक्रमणम्: यु एन् सुरक्षासमित्या सशक्तम् अपलपितम्।

  संयुक्तराष्ट्रसख्यम्> जम्मूकाश्मीरे दुरापन्नं भीकराक्रमणं यु एन् सुरक्षासमित्या सबलम् अपलपितम्। आक्रमणे अन्तर्भूतान् सर्वान् प्रत्यभिज्ञाय नियमस्य पुरतः आनेतव्यमिति सुरक्षासमित्या प्रोक्तम्। भीकराक्रमणे कारणभूतान् अपराधीन् , संघाटकान् , धन साहाय्यं दत्तान् सर्वान् गृहीत्वा न्यायालयस्य पुरतः अवश्यम् आनेतव्यमिति सुरक्षासमित्यङ्गाः सर्वे सुदृढम् अपेक्षितम् इत्यासीत् माध्यमप्रस्तावः। सुरक्षासमित्याः अध्यक्षेणैव संघाङ्गानां कृते प्रस्तावोऽयं बहिः प्रकाशिता।

Friday, April 25, 2025

 भारतं प्रतिप्रहरति। 

पाकिस्थानीयाः पलायनीयाः।

+ सिन्धूनदीजलसन्धिः जडीकृतः। + भारतस्य नयतन्त्रप्रतिनिधयः प्रत्याहूताः। + वागा-अट्टारि सीमा पिहिता।  +पाकिस्थानेभ्यः विसापत्रं न दास्यति। 

नवदिल्ली> गतदिने पहल्गामे दुरापन्नायां नरहत्यायां भारतस्य प्रतिप्रहारप्रक्रमाः आरब्धाः। भारते वर्तमानाः पाकिस्थानीयनागरिकाः क्षणेनेव भारतात् प्रतिगन्तव्याः इति सर्वकारेण आदिष्टम्। सिन्धुनदीजलं उपयोक्तुं पाकिस्थानाय दत्तः अनुज्ञासन्धिः शिथिलीकृतः। 

  पाकिस्थाने वर्तमानाः भारतस्य नयतन्त्रप्रतिनिधयः  प्रत्याहूताः। तथा च भारतात् पाकिस्थानस्य प्रतिनिधिभिः अचिरादेव राष्ट्रं त्यक्तव्यमिति आदिष्टम्। 

  वागा-अट्टारि सीमा कतिपयकालं यावत् भारतेन  पिहिता। नूतनानि विसापत्राणी पाक्-नागरिकेभ्यः न दास्यन्ति इति च भारतसर्वकारेण निगदितम्।

Thursday, April 24, 2025

पहल्गाम आक्रमणं - भीकराः पाकिस्थानेन परिशीलिताः।
 श्रीनगरं> जम्मु-काश्मीरस्थे पहल्गामे गतदिने विधत्तायाः नरहत्यायाः पृष्ठभूमिकायां पाकिस्थानस्य भागभागित्वं प्रकाश्यमानं वर्तते। सैनिकवेषेण आगत्य पर्यटकान् विरुध्य भुषुण्डिप्रयोगं कृतवन्तः भीकराः पाकिस्थानेन परिशीलनं लब्धवन्तः इति अन्वेषणसंस्थया निगदितम्। आक्रमणं कृतवतां त्रयाणां पाक् -भीकराणां रेखाचित्रं ऐ एन् ए संस्थया बहिर्नीतम्। एतैः सह आक्रमणं कृतवन्तौ द्वौ काश्मीरीयौ अपि पाकिस्थाने परिशीलनं लब्धवन्तौ इति सूच्यते। एतेषां भावचित्राणि समाजिकमाध्यमेषु प्रचरन्ति। आक्रमणं कृतवन्तः 'दि रसिस्टन्स् फ्रन्ट्' इति भीकरसंघटनस्य प्रवर्तकाः सैन्येन वलयीभूताः इति वृत्तान्तमस्ति।

 पहल्ग्राम् भीकराग्रमणम् - अद्य नवदिल्ल्यां सर्वदलमेलनं भविष्यति।

    नवदिल्ली> २६ जनानां मृत्युकारणभूतस्य पहल्ग्राम भीकराक्रमणस्य सन्दर्भे भारतसर्वकारेण अद्य सायङ्काले षट्वादने संसदभवने सर्वदलमेलनम् आयोक्ष्यते। मेलने प्रतिरोधमन्त्री राजनाथसिंहः आध्यक्षम् अवाप्स्यति। कोण्ग्रस्, डि एम् के, टि एम् सि, टि डि पि शिवसेना, आ र्जे डि, जे डि यु इत्यादि संघस्य विपक्षदलनेतारः भागं अवाप्स्यन्ति। भीकराक्रमणस्य विशदांशानि, स्वीकृताः प्रक्रमाः च मेलने विश्दीकरिष्यन्ति।

Wednesday, April 23, 2025

 पहल्गाम भीकराक्रमणम् 

प्रधानमन्त्री नरेन्द्रमोदी सौदीतः प्रतिनिवृत्तः। 

गृहमन्त्री श्रीनगरं प्रस्थितः। 

विश्वनेतृभिः आक्रमणमपलपितम्। 

नवदिल्ली>  काश्मीरे पहलगामप्रदेशे आपन्नस्य आतङ्कवाद्याक्रमणस्य गौरवमालक्ष्य सौदीराष्ट्रसन्दर्शनार्थं प्रस्थितवान् प्रधानमन्त्री नरेन्द्रमोदी कार्यक्रमान् संक्षिप्य राष्ट्रं प्रत्यागतवान्। प्रधानमन्त्रिणः निर्देशमनुसृत्य गृहमन्त्री अमित शाहः रात्रावेव श्रीनगरं प्राप्तवान्। सेनायाः अन्वेषणसंस्थायाश्च उन्नतस्तरीयमेलनम् आयोज्य दुरन्तविशकलनं कृतम्। आक्रमणकारिणः वृथा न विमोक्ष्यन्ते इति अमित शाहेन प्रस्तुतम्। 

  सर्वे विश्वनेतारः आक्रमणं नरहत्यां च अपलपितवन्तः। भीकरनिर्मार्जने भारतेन सह वर्तते इति यू एस् राष्ट्रपतिना डोनाल्ड ट्रम्पेन प्रोक्तम्।

 झार्खण्डे अष्ट मावोवादिनः निहताः। 

राञ्ची> झार्खण्डे बोकारो इत्यत्र सुरक्षासेनया सह प्रतिद्वन्द्वे अष्ट मावोवादिनः व्यापादिताः। मृतेषु विवेकः इत्याहूयमानः प्रयाग माञ्चिः    एक कोटिरूप्यकाणि शिरोमूल्यविज्ञापितः अस्ति। संघटनस्य केन्द्रियसमित्यङ्गः भवत्ययम्। अन्येषु द्वावपि मावोवादिनां मुख्यनेतारौ स्तः।

 काश्मीरे भीकराणां नरहत्या।

भुषुण्डिप्रयोगेण २६ विनोदसञ्चारिणः हताः। 

+ पुल्वामप्रकरणानन्तरं बृहत्तमम् आक्रमणम्। 

+ उत्तरदायित्वं स्वीकृत्य टि आर् एफ् इति संघटनम्। 

दुरन्तस्थानं प्रति सुरक्षाभटानां विन्यासः। 

श्रीनगरं> किञ्चित्कालविरामानन्तरं जम्मु काश्मीरे सामान्यजनान् लक्ष्यीकृत्य भीकराणाम् आक्रमणम्। ह्यः अनन्तनागजनपदस्थे पहल्गाम् इत्यत्र बैसरणं सन्द्रष्टुमागतानां विनोदसञ्चारिणां विरुध्य कृतेन भुषुण्डिप्रयोगेण २६ सामान्यजनाः निहताः। १५ जनाः क्षताः। तेषु पञ्चानामवस्था तीव्रतरा इति सूच्यते। 

  २०१९ तमे वर्षे आपन्नस्य  पुल्वामभीकराक्रमणस्य अनन्तरं भारते जायमानं बृहदाक्रमणं भवत्येतत्। मङ्गलवासरे मध्याह्नानन्तरं त्रिवादने पहल्गामतः षट् किलोमीटर् दूरे बैसरणं नामिकामधित्यकां सन्द्रष्टुं प्राप्तवतां जनान् लक्ष्यीकृत्य सैनिकवेषेण आगताः सप्त भीकराः अनिर्गलतया  भुषुण्डिप्रयोगं कृतवन्तः। 

  हताः विनोदसञ्चारिणः विविधराज्येभ्यः प्राप्तवन्तः सन्ति। केचन विदेशीयाः अपि तेषु अन्तर्भवन्तीति सूच्यते। एन् ऐ ए संस्थया प्रकरणस्य अन्वेषणं स्वीकृतम्।

Tuesday, April 22, 2025

 मार्पापावर्यस्य देहवियोगः आविश्वं दुःखसागरे। 

सेन्ट् पीटेर्स् देवालये बुधवासरे सामाजिकदर्शनम्। 


वत्तिकान सिटि> करुणार्द्रप्रेमस्य मूर्तिमद्रूपस्य, फ्रान्सिस् मार्पापावर्यस्य इहलोकवियोगे विश्वस्मिन् सर्वत्र जनाः विश्वासिसमूहश्च दुःखसागरे मग्नाः वर्तन्ते। लोकनेतारः हृदयशोकं प्रकाशितवन्तः। अनुकम्पा, विनयः, आत्मीयता इत्येतेषां प्रकाशमानमूर्तिरासीत् फ्रान्सिस् मार्पापा इति भारतप्रधानमन्त्री नरेन्द्रमोदी प्रावोचत्। 

  "फ्रान्सिस् परमेश्वरस्य धामं प्रतिनिवर्तितवान्" इति  वत्तिकानस्य हर्म्यनिदेशकेन कर्दिनाल् केविन् फेरल् इत्यनेनेन आधिकारिकतया निगदितम्। येशुदेवस्य पुनरुज्जीवनदिने [ईस्टर्], गते रविवासरे पापावर्यः सेन्ट् पीटेर्स् चत्वरे सम्मिलितान् विश्वासिजनान् अभिसम्बोधयति स्म। तदेव तस्य अन्तिमः सामाजिककार्यक्रमः। 

  बुधवासरे पापावर्यस्य भौतिकं शरीरं वत्तिक्कानस्थे सेन्ट् पीटेर्स् देवालये सामाजिकदर्शनाय स्थापयिष्यति। अन्त्यविश्रान्तिस्थानं तु सान्ता मरिया मार्जरि देवालयः भवति।

Monday, April 21, 2025

 फ्रान्सिस् मार्पापावर्यः परमधाम्नि विलयं प्राप।


वत्तिकान् सिटी> क्रिस्तीयधर्मे आगोलकत्तोलिकासभायाः परमोन्नतः आत्मीयाचार्यः फ्रान्सिस् मार्पापावर्यः नित्यतां विलयं प्राप। अद्य भारतीयसमयानुसारं मध्याह्नात्पूर्वं ११. १५ आसीत्तस्य वियोगः। ८८ वयस्कः सः कत्तोलिकासभायाः २६६ तमः मार्पापापदीयः अस्ति। 

 क्रिस्तीयधर्मे मानविकतामूल्यानुसारं परिष्करणाय प्रयतितवान्। महिलानां बालकानां चाधिकाराय सदा व्यवहृतवान्। धार्मिकसाहोदर्याय निरन्तरं प्रयत्नं कृतवान् मार्पापावर्यः मानवप्रेमस्य महनीयादर्शरूपेण वर्तमानः आसीत्।

 ट्रम्पं विरुध्य अमेरिक्कायां महान् प्रतिषेधः। 


न्यूयोर्क्> वाषिङ्टणः, न्यूयोर्क् इत्यादिनगरस्थेषु वीथिषु राष्ट्रपतिनं डोणाल्ड् ट्रम्पं विरुध्य महान् जनप्रतिषेधः प्रचलति। ५०५०१ इति कृतनामधेये अस्मिन् प्रतिषेधे सहस्रशः जनाः भागं कुर्वन्ति। ५० राज्यानि, ५० प्रतिषेधाः, एकं लक्ष्यम् इत्यर्थः कल्प्यते अस्यान्दोलनस्य। 

  कर्माचारसंस्थाभ्यः  सेवकानां विसर्जनं, देशाधिवासिनाम् अपनयनं, व्ययाकुञ्चनस्य प्रक्रमाः इत्यादयः राष्ट्रे मूल्यवर्धनस्य कारणं भविष्यतीत्याशङ्का अस्ति। 

  १७७५ एप्रिल् १९ तमे दिनाङ्के सम्पन्ने 'अमेरिकीयान्दोलनस्य' २५० तमे वार्षिकदिने - शनिवासरे- आसीदयं प्रक्षोभः आरब्धः।

 केरले विद्यालयाः जूण् द्वितीये दिनाङ्के उद्घाटयिष्यन्ते।

अनन्तपुरी> केरले सामाजिकविद्यालयाः ग्रीष्मकालीनविरामानन्तरं जूण् मासस्य द्वितीये दिनाङ्के उद्घाटयिष्यन्ते इति  शिक्षामन्त्रिणा वि शिवन्कुट्टिना प्रोक्तम्। राज्यस्तरीयं प्रवेशोत्सवम् आलप्पुषा जनपदे आयोजयिष्यति। मन्त्रिणा निगदितं यत् अस्मिन् वर्षे परिष्कृतानां पाठ्यपुस्तकानां  प्रकाशनं बुधवासरे अनन्तपुर्यां मुख्यमन्त्रिणा पिणरायि विजयेन निर्वक्ष्यति।

 अमेरिकस्य उपराष्ट्रपतिः जे.डी. वान्सः अद्य भारतम् आगच्छति।

    अमेरिकादेशस्य उपराष्ट्रपतिः जे.डी. वान्सः अद्य भारतदेशं प्रति आगच्छति। दिनचतुष्टयस्य भारतसंदर्शनाय सः स्वकुटुम्बसहितम् आगच्छति। अद्य प्रभाते पाळं-विमानपत्तने समागच्छन्तं तं विदेशकार्यमंत्रालयस्य अधिकारिणः स्वागतं कुर्वन्ति।

   अद्य सायं वान्सः भारतप्रधानमंत्रिणा नरेन्द्रमोदिना सह मेलिष्यति, वाणिज्य-शुल्कसम्बद्धविषयानपि च प्रमुखतया चर्चिष्यन्ति।

Sunday, April 20, 2025

 खालिस्थानविघटनवादिनेता हरप्रीत सिंहः यू एसात् निगृहीतः। 

वाषिङ्टणः> पञ्चाबे विधत्तेषु बहुषु भीकराक्रमणेषु भागं कृतवान् इत्यतः भारतेन मार्ग्यमाणः खालिस्थानविघटनवादिनेता हरप्रीत सिंहः यू एस् राष्ट्रात् एफ् बि ऐ इति राष्ट्रियान्वेषणसंस्थया कालिफोर्णियात एव सः निगृहीतः। तस्य निग्रहणं यू एसेन आधिकारिकतया भारतं निगदितम्।

 डेविड् हेड्ली पुनरपि परिप्रष्टव्यः  स्यात्। नवदिल्ली> मुम्बई भीकराक्रमणस्य मुख्यसूत्रधारेषु अन्यतमः डेविड् कोल्मान्  हेड्ली पुनरपि एन् ऐ ए संस्थया परिपृच्छाविधेयः भविष्यति। एन् ऐ ए संस्थायाः निग्रहणे वर्तमानस्य तेहावूर राणस्य परिपृच्छायाः आधारे एव एन् ऐ ए संस्थया अयं निर्णयः कृतः। एतदर्थं यू एस् राष्ट्रस्य साह्यं भारतेन क्रियते इति सूच्यते।

 प्रधानमन्त्रिणः सौदीसन्दर्शनं २२ तमे दिनाङ्के आरप्स्यते। 

नवदिल्ली> भारतस्य प्रधानमन्त्री नरेन्द्रमोदी एप्रिल् २२, २३ दिनाङ्कयोः सौदी अरेब्यां सन्द्रक्ष्यति। उभयोरपि राष्ट्रयोः परस्परसम्बन्धः सबलतरः भविष्यतीति विदेशकार्यसचिवेन विक्रम मिस्री इत्यनेन प्रोक्तम्। भारत-गल्फ-यूरोप् आर्थिकमध्यमार्गः, समुद्रसुरक्षा इत्यादयः विषयाः चर्चिष्यन्ते।

Saturday, April 19, 2025

 गासानिवासिनः अतिदैन्यमनुभवन्ति।

पान-भोज्य-औषध-चिकित्सालयसुविधाः विनष्टाः। 

गासा सिटी>  इस्रयेलस्य निरन्तराक्रमणेन गासामधिनिवसन्तः लक्षशः जनाः बहुक्लेशम् अनुभवन्ति। मुख्यातुरालयाः प्रायशः सर्वे बोम्बाक्रमणे विशीर्णाः। आक्रमणे क्षतेभ्यः परिचर्यासुविधा न लभते। विभवाः न लभन्ते इत्यतः भोज्यनस्तूनां दुर्भिक्षता अनुभूयते। विद्युत् संचारणसुविधाः विनष्टाः। जनावासकेन्द्रेषु इस्रयेलस्य आक्रमणम् अनुवर्तते। 

  हमासेन जनाधिवासकेन्द्राणि कवचरूपेण स्वीक्रियन्ते इति  इस्रयेलस्य आरोपः। युद्धसमाप्तये अन्ताराष्ट्रियमध्यस्थश्रमाः निर्जीवाः वर्तन्ते।

 विष़िञ्ञं वाणिज्यमहानौकाश्रयः 

प्रधानमन्त्रिणा राष्ट्रसमर्पणं मेय् २ दिनाङ्के। 


अनन्तपुरी> केरलस्य स्वप्नाभियोजनां , विष़िञ्ञं प्रदेशस्थे समुद्रे स्थापितं वाणिज्यमहानौकाश्रयं प्रधानमन्त्री नरेन्द्रमोदी मेय्मासस्य द्वितीये दिनाङ्के राष्ट्राय समर्पयिष्यति। डिसम्बरमासे सम्पूर्णतया प्रवर्तनमारब्धस्य नौकाश्रयस्य आधिकारिकम् उद्घाटनमेव प्रधानमन्त्री निर्वक्ष्यति। 

  नौकाश्रयपरिसरे सविशेषं निर्मायमानायां वेदिकायां राष्ट्रसमर्पणकार्यक्रमाः विधास्यन्ते। जूलैमासे परीक्षणचालनं मुख्यमन्त्रिणा पिणरायि विजयेन कृतमासीत्।

 भूमिं विना ग्रहान्तरे प्राणः!

१२४ प्रकाशवर्षाध्वनि बृहत्ग्रहे प्राणोपपत्तिः।


न्यूयोर्क्> भूमिमतिक्रम्य प्राणस्पन्दनं मार्गमाणस्य मानवस्य प्रयत्ने निर्णायकाधिगमेन शास्त्रज्ञाः। भूमेः १२४ प्रकाशवर्षस्य दूरे 'लियो' इति नक्षत्रसमूहे वर्तमानः 'के २ - १८ बि' इत्यस्मिन् बृहद्ग्रहे प्राणोपपत्तेः दृढा सूचना लब्धा। 

  ब्रिटन-यू एस् गवेषकसंघ एवास्य अधिगमस्य पृष्ठतः। केवलं जैवप्रक्रियया एव सम्भूयमानस्य वायूनां सान्निध्यं तस्य ग्रहस्यान्तरिक्षे अधिगतमति प्राणानुमानाय दिशासूचकमभवत्। नासायाः शक्ततमां दूरदर्शनीं 'जयिंस् वेब्' नामकमपयुज्य आसीदयमधिगमः। 

  २०१७ तमे वर्षे कानडीयायाः शास्त्रज्ञाः चिलिराष्ट्रे बहिराकाशनिलये  स्थापितया दूरदर्शिन्या के २- १८बि इति ग्रहः अधिगतः। भूमेः ८. ६ गुणितं भारपरिमाणमस्ति। उपरितले जलमूढ्यमानं वासयोग्यं मण्डलमप्यस्तीति निगम्यते।

Friday, April 18, 2025

 उर्दू भारतीयभाषा; धार्मिकसम्बन्धः न कार्यः - सर्वोच्चन्यायालयः। 

नवदिल्ली>  उर्दू भारते लब्धजन्मा भाषा अस्ति, तां केनापि धार्मिकविभागेन सह सम्बन्धः न कर्तव्य इति च सर्वोच्चन्यायालयेन आदिष्टम्।महाराष्ट्रे उर्दूभाषायां स्थापितानि सूचकफलकानि अपनयनीयानि इत्यभियाचिकां निरस्य एव न्यायालयस्य आदेशः। 

   नीतिपीठेन निरीक्षितं यत्   मराठी, हिन्दी इत्येताः इव उर्दू अपि अस्मिन् विश्वे आविर्भूता इन्डो-आर्यगोत्रवर्गस्था भाषा भवति। हिन्दीभाषां हैन्दवानां उर्दुम् इस्लामिकानां च भाषा इति अधिनिवेशवर्गैः भारतसामाजिक विभजनाय उपयुक्तमासीत्।

 चीनस्य उपरि अमेरिकायाः आयातकरः २४५% इति वर्धितम्। 

वाषिङ्टणः> यू एस् राष्ट्रं प्रति निर्यातवस्तूनां चीनेन २४५% शुल्कः दातव्यः इति वैट् हौसेन निगदितम्। अमेरिकातः 'बोयिङ्' विमानानि विमाननिर्माणवस्तूनि वा न क्रेतव्यानीति चीनस्य निर्देश एव शुल्कवर्धनस्य हेतुरिति सूच्यते। 

  चीनादृते अन्यानां राष्ट्राणामुपरि विहितः अधिकशुल्कः ९० दिनानि यावत् जडीकृत आसीत्। व्यापारचर्चेभ्यः ७५ राष्ट्राणि उपागतानीति यू एसेन प्रस्तुतम्।

Thursday, April 17, 2025

 ९० दिनानि, ९० व्यापारसन्धयः

ट्रम्पसंघस्य लक्ष्यम्। 

वाषिङ्टणः> इतरराष्ट्रेभ्यः प्रतिकारशुल्कस्य संग्रहणं पिण्डीकृतेषु  ९० दिनेषु ९० व्यापारसन्धयः डोनाल्ड ट्रम्पेन लक्ष्यीक्रियन्ते इति वैट् हौसस्य व्यापारोपदेष्टा पीटर् नवारो निगदितवान्। राष्ट्रैः सह व्यापारचर्चासु  ट्रम्प एव नायक इति तेनोक्तम्।

 मूल्यवर्धनं ३. ३४% इति न्यूनीकृतम्। 

मुम्बई> भारते वस्तूनां मूल्यवर्धनमानं अनुस्यूततया द्वितीयमासे अपि रिसर्वबैंकस्य ४% इति निर्दिष्टपरिधेः अधः वर्तते। मार्च् मासे उपभोक्तृमूल्यमाधारीकृत्य मूल्यवर्धनं ३. ४% इति  न्यूनीकृतम्। भोज्यवस्तूनां मूल्यशोषणमेव अस्य हेतुः। 

  अधिकतमं मूल्यवर्धनं केरले अनुभूयते - ६. ५९%। केरलग्रामेषु ७. २९% यावत् मूल्यवर्धनमानमनुभूयते।

 नाषणल् हेराल्ड् प्रकरणं - 

सोणियागान्धिनं राहुल गान्धिनं च विरुध्य अपाराधारोपपत्रं समर्प्य 'ई डि'। 

राहुलगान्धी सोनिया गान्धी च। 

नवदिल्ली>   नेषणल् हेराल्ड् इति पत्रिकासंस्थायाः आर्थिकद्रव्यानि गुप्तमार्गेण स्वायत्तीकृतानि इत्यारोप्य भारतीय कोण्ग्रस् नेतारौ सोणियागान्धिः  राहुल गान्धिः इत्येतौ च विरुध्य प्रवर्तन निदेशालयेन [ई डि] अपराधारोपपत्रं दिल्लीस्थं रोस् अवन्यू न्यायालयं समार्पयत्। एतत्तु  नूतनराजनैतिक-नियमसंग्रामस्य हेत्वात्मकं भविष्यति। 

  प्रकरणेSस्मिन् सोणिया प्रथमापराधी राहुलः द्वितीयापराधी चास्ति। एतौ विना कोण्ग्रस् नेतारौ सां पित्रोडा, सुमन दुबे च अपराधपत्रे सूचितौ। प्रकरणं  परिगणितवान् न्यायाधीशः विशाल् गोग्नेवर्यः एप्रिल् २५ तमे दिनाङ्के पुनःपरिगणायै निश्चितवान्।

Wednesday, April 16, 2025

 १२,५०० वर्षेभ्यः पूर्वं वंशनाशमापन्नस्य घोरवृकस्य [Direwolf] जनितकतन्त्रविज्ञानेन पुनर्जन्म! 

जनितकतन्त्रविज्ञानीयेन पुनर्जन्म लब्धवन्तौ घोरवृकशाबकौ। 

टेक्सास् >  १२,५०० वर्षेभ्यः पूर्वं वंशविनाशमापन्नम् इति विश्वास्यमानाय घोरवृकविभागाय [Direwolf] शास्त्रज्ञैः जनितकतन्त्रविज्ञानेन पुनर्जन्म दत्तम्। टेक्सास् आस्थानत्वेन वर्तमानया कोलोसल् बयोसयन्सस् इति संस्थया इयमुपलब्धिरापन्ना।

  रोमुलस् , रमस् इति कृतनामधेययोः एतयोः वृकशाबकयोः षण्मासानां वयः अस्ति। २०२४ ओक्टोबर् प्रथमदिनाङ्के लब्धजन्मनोः एतयोः इदानीं चतुर्पादमितं दैर्घ्यं ३६ किलोमितं भारश्च अस्ति।

  पुरातनकाले उत्तरामेरिकायां विहृतवान् जीविवर्गः आसीत् घोरवृकः। अधुनातनकालीनस्य वृकवर्गादपेक्षया बृहत्, घनरोमायुतः, विस्तृतचिबुकास्थियुक्तश्चासीत् अयं जीविवर्गः। घोरवृकस्य पुनरुज्जीवने अस्य 'पुरातन डि एन् ए अंशः, क्लोणिङ्, जनितकसन्निवेशः इत्येते प्रयोजकीभूताः इति कोलोसल् बयोसयन्स् संस्थया प्रोक्तम्।

Tuesday, April 15, 2025

 विद्यालयेषु उन्मादकोपयोगनिरोधः - शिक्षकेभ्यः परिशीलनं विहितम्। 

अनन्तपुरी> केरले  विद्यालयेषु छात्राणाम् उन्मादकवस्तूपयोगस्य निर्मार्जनाय अस्य वर्षस्य विरामकालीनाध्यापकपरिशीलने  उन्मादकविरुद्धपरिशीलनमपि अन्तर्भावयति। छात्रान् उन्मादकवस्तूनां प्रभाववलयात् विमोचयितुम् एकदिनात्मकं प्रायोगिकपरिज्ञानं विधत्तम्। 

  उन्मादकविरुद्धविभागस्य अधिकारिणः मानसिकारोग्यविशारदाश्च बोधनक्रियाकक्ष्यायां भागं स्वीकरिष्यन्ति। विद्यालयेषु शिक्षक-रक्षाकर्तृसमितीनां सामान्यजनानां च भागभाक्त्वं दृढीकरिष्यति। छात्राणां मानसिकोल्लासवर्धनाय विद्यालयपरिसरं सौहार्दात्मकं विधास्यति।

 अम्बद्करस्य जन्मवार्षिकं प्रकीर्तितम्।


 

नवदिल्ली> राष्ट्रसंविधानशिल्पिनः डो बी आर् अम्बद्करमहाशयस्य १३५ तमं जन्मविर्षिकं ह्यः विविधैः कार्यक्रमैः आराष्ट्रम् आचरितम्। नवदिल्ल्यां संसदङ्कणस्थे प्रेरणास्थल् इत्यत्र केन्द्रप्रशासनस्य आभिमुख्ये विविधाः कार्यक्रमाः सम्पन्नाः। अम्बद्करप्रतिमायां राष्ट्रपतिः द्रौपदी मुर्मू, प्रधानमन्त्री नरेन्द्रमोदी, लोकसभाध्यक्षः ओम् बिर्ला इत्यादयः पुष्पहारान् समर्प्य अम्बद्करस्य राष्ट्रसेवनानि प्रकीर्तितानि। 

  राष्ट्रनिर्माणाय प्रयततितुं भाविपरम्परायै अम्बद्करवर्यस्य प्रभावः प्रचोदनं भविष्यतीति द्रौपदी मुर्मूवर्यया प्रस्तुतम्। आराष्ट्रं  राज्यसर्वकाराणां नेतृत्वे अपि विविधाः कार्यक्रमाः आयोजिताः।

युक्रेनदेशस्य सुमिनगरे रष्यदेशेन प्रक्षिप्ते द्वे बालिस्टिक्-शस्त्रे अपततां, द्वात्रिंशत् जनाः मृताः।

    युक्रेनदेशस्य सुमिनगरे रष्यदेशेन कृतेन विक्षेपशस्त्राक्रमणेन द्वात्रिंशत् जनाः प्राणान् त्यक्तवन्तः। द्वे बालिस्टिक्-शस्त्रे नगरमध्यभागे अपतताम्। एषा घटना ह्यः स्थानीयसमये दशवादने पञ्चदशमिनिटपूर्वं जाता। ओशान-रविवासरस्य निमित्तेन एकत्रितानां भक्तजनानामेव प्रमुखः अपायः जातः। मृतानां मध्ये द्वे स्त्रियौ अपि स्तः इति सूचना। चतुरशीतिः जनाः आहताः अभवन्, तेषु दश बालकाः सन्ति। द्विधा मिसैलाक्रमणेन दशाधिकजनाः मृत्युमुपगताः इति युक्रेनराष्ट्राध्यक्षः व्लादिमीर् सेलेन्स्की उक्तवान्।

     अस्मिन् सप्ताहे युक्रेनस्य सामान्यजनान् लक्ष्यीकृत्य कृतम् एतत् द्वितीयम् आक्रमणम्। एप्रिल्-चतुर्थदिने सेलेन्स्केः जन्मस्थले क्रिवी-रिह् इति नगरे कृतस्य आक्रमणस्य परिणामस्वरूपं विंशतिः जनाः मृताः आसन्। बालिस्टिक्-शस्त्रैः विमानाक्रमणैः च प्रतिरोधं कर्तुं न शक्यते स्म इति सेलेन्स्की अवदत्।

सम्मोहनम् भारतम्। तारागणानाम् अधः भारतं प्रशोभते।

 सम्मोहनम् भारतम्। तारागणानाम् अधः भारतं प्रशोभते।

बाह्याकाशात् संगृहीतं भारतस्य छायाचित्रम् त्वरितप्रसरमभवत्

 

- रमा टी. के.

   वाषिङ्टण्> नक्षत्रजालानाम् अधः ज्वाजल्यमानस्य भारतस्य चित्रं सम्मोहनं भवति। नासायाः अन्ताराष्ट्रियबाह्याकाशनिलयेन बहिः प्रकाशितं बाह्याकाशात् संगृहीतं भारतस्य सम्मोहनं चित्रं त्वरितप्रसरमभवत्। न केवलं भारतस्य किन्तु अमेरिक्का, कानडा, दक्षिण - पूर्वेष्या इत्यादीनां राष्ट्राणां चित्राणि अपि बाह्याकाशनिलयेन स्वीकृतमासीत्। तेषु चित्रेषु भारतस्य चित्रं अन्यचित्राणि अतिरिच्य नितरां प्रशोभते। माकिं १.२ लक्षं जनैः चित्रमिदं संदृष्टम्। एक्स् इति सामाजिकपुटे अस्य चित्रस्य १९०० इष्टानि (like) च लब्धानि।

Monday, April 14, 2025

 शत्रवः भारतस्य 'लेसर'मण्डलाबद्धाः।

कर्णूलः [आन्ध्रप्रदेशः]>  किलोमीटर् मितदूरे वर्तमानानि शत्रूणामायुधानि निमेषाभ्यन्तरे भञ्ज्यमानं लेसररश्म्यधिष्ठितं आयुधसंविधानं भारतेन सज्जीकृतम्। डि आर् डि ओ नामिकया राष्ट्ररक्षागवेषणविकसनसंस्थया भवत्येतत् नूतनं आयुधसंविधानं साक्षात्कृतम्। आकाशे लक्ष्यस्थाने विद्यमानं ड्रोण् यन्त्रं लेसररश्मिभिः परिभञ्ज्य एव भारतस्य अयमुपलब्धिः। 

  लेसररश्मिमुपयुज्य शत्रुं प्रतिरोद्धुं शक्यमानं चतुर्थं राष्ट्रमिति ख्यातिरपि संलब्धा। एम् के - २ [ए] डि ई डब्ल्यू [ MK - 2(A) LDEW] Laser Directed Energy Weapon इत्यस्ति अस्य आयुधपरिकल्पनस्य नामधेयः। अचिरेण इदं भारतसेनायाः अंशः भविष्यति।

Sunday, April 13, 2025

 छत्तीसगढे त्रयः मावोवादिनः व्यापादिताः। 

बीजपुरं> छत्तीसगढराज्ये बीजपुरे सुरक्षासेनया सह प्रतिद्वन्द्वे त्रयः मावोवादिनः व्यापादिताः। इन्द्रावति देशीयोद्यानस्य समीपे वनप्रदेशे शनिवासरे आसीत् प्रतिद्वन्द्वः। प्रदेशात् आयुधानि स्फोटकवस्तूनि च निगृहीतानि। अस्मिन् वर्षे आहत्य १३८ मावोवादिनः हताः।

 विधेयके निर्णयकार्याय राष्ट्रपतेरपि कालावधिः। 


नवदिल्ली> राज्येभ्यः राज्यपालैः प्रेषितानां विधेयकानामुपरि निर्णयं कर्तुं राष्ट्रपतेरपि समयः आदिष्टः सर्वोच्चन्यायालयेन।  मासत्रयाभ्यन्तरे निर्णयः कार्य इति सर्वोच्चन्यायालयेन आदिष्टः। प्रथमतया एव राष्ट्रपतिमपि कालावधिनिर्देशः। 

  गतदिने राज्यपालानां कृते सर्वोच्चनीतिपीठेन आदिष्टानां मार्गनिर्देशकानाम् अंशतया एव राष्ट्रपतिमुद्दिश्य समयक्रमोSपि स्पष्टीकृतः।

 ऐ एस् एल् किरीटधारी मोहन बगानः। 

कोल्कोत्ता> इन्डियन् सूपर् लीग् पादकन्दुकस्पर्धापरम्परायाः अन्तिमक्रीडायां बङ्गलुरु एफ्  सि दलं पराजित्य मोहन बगान सूपर् जयन्ट्स् दलं किरीटं समधारयत्। एकं विरुध्य द्वे इति लक्ष्यकन्दुकक्रमेण एव मोहन बगानस्य विजयप्राप्तिः।

Saturday, April 12, 2025

 ऐ एस् एल् पादकन्दुके अद्य अन्तिमस्पर्धा। 

मोहन् बगान् × बेङलुरु @ रात्रौ ७. ३०। 

कोल्कोत्ता> इन्डियन् सूपर् लीग् [ऐ एस् एल्] नामिकायाः पादकन्दुकस्पर्धापरम्परायाः अन्त्यचरणे अद्य मोहन् बगान् सूपर् जयन्ट्स् दलः बङ्गलुरु एफ् सि दलश्च मिथः स्पर्धिष्येते। रात्रौ ७. ३० वादने साल्ट् लेक् क्रीडाङ्कणे स्पर्धा सम्पत्स्यते।

 बीहारे तडित्प्रहारेण त्रयोदशजनाः मृताः।

   बेगुसरायी> बीहारे तडित्प्रहारेण त्रयोदश जनाः मृताः। दर्भङ्ग, मधुबनि, समस्तिपुर् इत्यादिषु जिल्लासु एव तडित्प्रहारमृत्युः प्रतिवेदितः। बेगुसरायां पञ्च जनाः, दर्भङ्गायां चत्वारि जनाः च मृताः। मधुबन्यां त्रयः जनाः समस्तिपुरे एकः च मृत्युमुपगताः। बुधवासरे प्रातःकाले मेघगर्जनेन तडित्सहिता तथा अतिशक्ता अनिलसाहिता वर्षोपलपातः एतासु जिल्लासु प्रतिवेदितः अस्ति।

 पश्चात्तापरहितः तेहावूर राणः। 

मुम्बई आक्रमणे राणस्य भागभाक्त्वं समर्थयितुं भारतस्य सकाशे प्रमाणानि सन्तीति यू एस् नीतिन्यायविभागस्य प्रस्तुतिः। 


नवदिल्ली> अमेरिकातः आनीय दिल्ल्याम् एन् ऐ ए संस्थया निगृहीतः परमभीकरः तेहावूर राणः मुम्बई भीकराक्रमणानन्तरं केवलं पश्चात्तापरहितः आसीदिति यू एस् राष्ट्रस्य नीतिन्यायविभागेन वाचा प्रकाशितम्। यू एस् अधिकृतैः वार्तालेखद्वारा सूचितं यत्  मुम्बई आक्रमणस्य सूत्रधारप्रमुखेण डेविड् कोल्मान् हेड्ली इत्यनेन सह भाषमाणे सन्दर्भे भारतीयाः आक्रमणार्हाः भवन्तीति राणेन उक्तस्य प्रमाणानि सन्तीति  भारतेन सूचितम्। आक्रमणे निहतेभ्यः भीकरेभ्यः पाकिस्थानस्य परमबहुमतिं दास्यति इति तयोः दूरवाणीसम्भाषणं प्रमाणीभूतमस्ति। 

  प्रत्युत, अन्वेषणाधिकारिकर्तृकस्य परिपृच्छनस्य विशदांशाः न  बहिरागताः। मुम्बई भीकराक्रमणे गूढचिन्तनस्य व्याप्तिं पाकिस्थानस्य भागित्वं च प्रमाणीकर्तुं राणात् सूचनाः लप्स्यन्ते इति अन्वेषणसंघस्य प्रतीक्षा।

Friday, April 11, 2025

 तहावूर् राणः मुम्बई भीकराक्रमणस्य सूत्रधारेषु प्रमुखः। 

परिपृच्छा अनुवर्तते। 

तहावूर् हुसैन राणः। 

नवदिल्ली> २००८ नवम्बर् २६ तमे दिनाङ्के आपन्नस्य भीकराक्रमणस्य मुख्यसूत्रधारेषु अन्यतमः आसीत् गतदिने भारताय समर्पितः तहावूर् हुसैन राणः। मुम्बई भीकराक्रमणस्य इतरः सूत्रधारः दावूद गिलानि इति डेविड् कोल्मान् हेड्ली इत्यस्य आत्ममित्रं चास्ति राणः। 

  पाकिस्थानतः समुद्रमार्गेण मुम्बय्यां प्राप्तवन्तः दश लष्कर् ई तोय्ब भीकराः ताजमहल् राजमन्दिरं होटेल्, छत्रपति शिवजी रेल् निस्थानं, नरिमान् हौस् इत्येतेषु मुख्यस्थानेषु आक्रमणं कृत्वा १६६ जनान् व्यापादितवन्तः। शतशः क्षताः जाताः। ६० होराः अनुवर्तिते प्रतिरोधे अज्मल् कसबः नामकात् ऋते अवशिष्टाः  नव भीकराः भारतसैनिकानां भुषुण्डिप्रयोगेण निहताः। 

  ह्यः दिल्लीमानीतं तहावुर् राणम् एन् ऐ ए संस्थायाः निदेशकप्रमुखस्य नेतृत्वे १२ अधिकारिणः पिरिपृच्छां कुर्वन्ति।

 चीनस्य उपरि १४५% ट्रम्पशुल्कः। 

वाषिङ्टणः> चीनात् यु एस् राष्ट्रम् आयातमानानाम् उत्पन्नानां आहत्य १४५% शुल्कः दातव्य इति वैट् हौस् अधिकारिभिः निगदितम्। बुधवासरे ट्रम्पेन १२५% करः एव प्रख्यापितः। परन्तु तेन सह पूर्वनिश्चितः २०% शुल्कोSपि दातव्यः इति वैट् हौसेन सूचितम्। एषः शुल्कः गुरुवासरतः प्रवृत्तिपथमागतः। 

  अस्मिन् मासे प्रथमं ३४% प्रतिकारशुल्क एव चीनस्य उपरि विहितम्। तदानीं २०% शुल्कः वर्तितः आसीत्। तस्य प्रत्युत्तररूपेण चीनेन अमेरिकायाः उपरि ३४% शुल्कः विहितः। तस्मिन् कुपितः ट्रम्पः ५०% अधिकशुल्कं विहितवान्। अनेन चीनस्य उपरि शुल्कः १०४% अभवत्। तस्मिन् चीनस्य प्रतिकारः ८४% इति वर्धापयत्। तदा गतदिने चीनात् शुल्कः १२५% कृतः ट्रम्पेण। आहत्य १४५% च। शुल्कयुद्धः अनुवर्तते।

 केरले 'के-स्मार्ट्' परियोजना पञ्चायत्तकेन्द्रेषु समारब्धा। 

९०० अधिकाः सर्वकारसेवाः  ओण्लैन् द्वारा लभन्ते। 

अनन्तपुरी> सर्वकारीयसेवाः  सुतार्यतया वेगेन च लभ्यमाना 'के-स्मार्ट्' इति अन्तर्जालीयवेदिका केरलस्य त्रिस्तरपञ्चायत्त् मण्डले समारब्धा। अस्याः परियोजनायाः राज्यस्तरीयम् उद्घाटनं मुख्यमन्त्री पिणरायि विजयः निरवहत्। 

  सामान्यजनैः निरन्तरमपेक्ष्यमाणानि नवशताधिकानि प्रमाणपत्राणि इतरसर्वकारीयपत्राणि च अनया ओण्लैन् वेदिकया लभ्यन्ते। 

 तद्देशशासनविभागस्य मन्त्री एम् बि राजेषः अध्यक्षः अभवत्। प्रशासनस्वमन्त्री के राजः, भक्ष्यवितरणमन्त्री  जि आर् अनिलः, सामाजिकशिक्षामन्त्री वि शिवन् कुट्टिः इत्यादयः भाषणं कृतवन्तः।

Thursday, April 10, 2025

 मुम्बई-आतङ्काक्रमणस्य बहूनि रहस्यानि तहावूर् राणाय ज्ञातानि, अस्य आनयनं भारतस्य  लाभः - लोकेनाथ-बह्रः।

      मुम्बई-आतङ्काक्रमण-कथायां मुख्यः गूढालोचकः तहावूर् राणायै कठितर-दण्डः भविष्यतीति प्रतीक्षा अस्ति इति पूर्वतनः DGP पदे विराजमानः लोकेनाथ-बह्रः उक्तवान्। राणस्य भारतं प्रति प्रत्यर्पणं  लाभरूपेण गण्यमानम् अस्ति। दोषारोपपत्रं समर्प्य चतुर्दशवर्षेभ्यः अनन्तरं भवति राणस्य भारत-प्रत्यागमनम्।  आक्रमणं कर्तुं अन्ये केचन सहायतां कृतवन्तः किम्? किञ्चित् प्रादेशिक-साहाय्यं प्राप्तम् आसीत् वा? इत्यादीनां विषयाणां अवबोधं सुलभं भविष्यति इति बह्रः उक्तवान्।दोषारोपप्रकरणे  दावीद् कोल्मान् हेड्ली इत्यनयोः  प्रश्नकरणाय अमेरिकादेशं गतवान् आसीत् अयं लोकनाथ् बह्रः। 

     भारताय एषः सुवर्णावसरः प्राप्तः अस्ति। राणाय बहूनि रहस्यानि ज्ञातानि, नवानि नामानि अपि प्रकाशं यास्यन्तीति प्रतीक्षा  अस्ति। राणविरुद्धं बहूनि प्रमाणानि सङ्गृहीतानि। मुम्बई-आक्रमणस्य संबन्धितया एकैकस्य भारतजनस्य मनसि ये प्रश्नाः सन्ति, तेषाम् उत्तरम् अधुना लप्स्यते इत्यपि बह्रः अवदत्।

 तहावूर् हुसैन् राणाम् अद्य भारतं प्रापयिष्यति।

राजधान्यां कर्कशसुरक्षाक्रियाविधयः। 

नवदिल्ली> २००८ तमे वर्षे आपन्नस्य मुम्बई भीकराक्रमणस्य मुख्यसूत्रधारः अपराधी च तहावूर् हुसैन् राणा नामकं [६४] अद्य अमेरिक्कातः भारतमानयति। एन् ऐ ए संस्थया निग्रहणानन्तरं नियमव्यवहाराय प्रक्रमान्  विधास्यन्ति। 

 कानडा-पाकिस्थानयोः नागरिकत्वं विद्यमानः राणा २०१९ तमे वर्षे एफ् बी ऐ संस्थया निगृह्य लोस् आन्जलसस्थे कारागारे बद्धः अस्ति। भारतसर्वकारस्य निरन्तरपरिश्रमस्य फलमस्ति  भारतं प्रति आनयनम्। 

  दिल्ल्यां समीपप्रदेशेषु आनयनवीथिषु च तीव्रसुरक्षा  विधत्ता।

 आराष्ट्रं पुनरुज्जीवनाय कोण्ग्रसदलस्य निर्णयः। 

अहम्मदाबादः> महात्मागान्धिनः आशयदृढतां सर्दार् वल्लभाय् पट्टेलस्य प्रायोगिकशौर्यं च समञ्जसं सम्मिल्य नूतनं कोणग्रस् दलं  विनिर्मास्यतीति ए ऐ सि सि सम्मेलने प्रख्यापितम्। राजनैतिकाशयस्तरे सामाजिकनीतौ मतेतरत्वे च स्थिरपदस्थापनं कर्तुं संघटनास्तरे जनपदीयसमितिं प्रबलीकर्तुं च मार्गनिर्देशाय सम्मेलने अङ्गीकारः लब्धः।

 प्रतिकारशुल्कस्य ट्रम्पेन त्रैमासिकविरामः। 


वाषिङ्टणः> अमेरिकया सह अधिकतया व्यापारसम्बन्धितानां राष्ट्राणामुपरि विहितस्य अधिकायातशुल्कस्य मासत्रयात्मकः विरामः ट्रम्पेन  उद्घोषितः। एतत्कालेषु राष्ट्राणाम् आयातशुल्कः १०% इति वर्तिष्यते। ट्रम्पस्य प्रतिकारशुल्कः अमेरिकायाम् आर्थिकमान्द्याय मूल्यवर्धनाय च हेतुर्भविष्यतीति आशङ्कायाः आधारे अस्ति ट्रम्पस्यायं निर्णयः।

Wednesday, April 9, 2025

 राज्यपालानाम् अधीशत्वं परिस्फुटीकृत्य सर्वोच्चन्यायालयः। 

राज्यपालानां निषेधाधिकारः नास्ति।

विधेयकेषु मासत्रयाभ्यन्तरे निर्णयः करणीयः। 

नवदिल्ली> विधानसभाभिः अनुमोदितेषु विधायकेषु निर्णयमकृत्वा अनन्तकालं यावत् अवरोधं क्रियमाणानां राज्यपालानां प्रक्रमाः सर्वोच्चन्यायालयेन अपलपिताः। विधानसभायाम् अनुमोदितेषु विधेयकेषु निर्णयं विधातुं राज्यपालानां समयक्रमः निश्चितः इत्येव नीतिपीठस्य सुप्रधानविधिः। मासत्रयाभ्यन्तरे निर्णयः वोढव्य‌ः। 

  २०२० वर्षादारभ्य दश विधेयकेषु निर्णयाय अनन्तकालविलम्बं कृतवतः तमिलनाटराज्यपालस्य आर् एन् रवेः प्रक्रमं विरुध्य राज्यसर्वकारेण समर्पितायां याचिकायां न्यायमूर्तिः जे बि पर्दीवाला न्यायमूर्तिः आर् महादेवः इत्येतौ अन्तर्भूतेन   नीतिपीठेन विधिः प्रस्तुतः। 

  जनहित एव मूल्यवान् न राज्यपाल इति नीतिपीठेन प्रस्तुतम्। संविधानस्य २०० तममनुच्छेदं व्याख्याय एव राज्यपालानामधीशत्वे नीतिपीठेन स्पष्टता कृता।

 केरलेषु सार्वजनीनविद्यालयेषु २४,००० राज्यान्तरछात्राः। 

इतरराष्ट्रेभ्यः प्राप्तवन्तः अपि सन्ति। 

कोच्ची> केरलराज्ये समाप्यमाने शैक्षिकवर्षे एल् पि स्तरादारभ्य उच्चतरस्तरपर्यन्तं सर्वकार-साह्याधिष्ठितविद्यालयेषु अकेरलीयाः २४,०६१ छात्राः अध्ययनं कृतवन्तः। तेषु  बहुभूरिशः केरले वृत्त्यर्थमागतानाम् इतरराज्यस्थानां कर्मकराणां अपत्यानि सन्ति। २७ लक्षम् अतिथिश्रमिकाः केरलमधिवसन्तीति सूच्यते। 

  तमिलनाटीयानां कर्मकराणां ४३२१ अपत्यानि अध्येतृरूपेण सन्ति। असमः, पश्चिमवंगः, बिहारं इत्येतेभ्यः राज्येभ्यः एकैकस्मात् त्रिसहस्राधिके छात्राः सन्ति। आहत्य २४ राज्येभ्यः आगतवन्तः छात्राः सन्ति।  न्यूनातिन्यूनं  छात्राः नागालान्डतः सन्ति - १३।

 इतरराष्ट्रेभ्यः अपि छात्रा‌ः केरलमागत्य अध्ययनं कुर्वन्ति। नेपालतः ३४६, श्रीलङ्का, फिलिपीन्स्,मालिद्वीप राष्ट्रेभ्यश्च छात्राः केरले अध्ययनं कुर्वन्ति। राज्यान्तरछात्रेभ्यः सविशेषपाठ्यपरियोजनाः अपि प्रशासनेन परिपाल्यन्ते।

Tuesday, April 8, 2025

 'पोयं ४' समुद्रमापतितम्। 

ऐ एस् आर् ओ संस्थायाः दौत्यं विजयीभूतम्। 

बङ्गलुरु> ऐ एस् आर् ओ संस्थया विक्षिप्तः पोयं ४ इति शास्त्रीयानुसन्धानोपग्रहः पञ्चनवति  दिनानां दौत्यं सफलीकृत्य भारतमहासमुद्रं निपतितः। बहिराकाशं मालिन्यमुक्तं कर्तुं भारतस्य अभियोजनायाः प्रयत्नफलमपि भवति इदं प्रत्यानयनम्। 

 भारतस्य 'डोकिङ्' परीक्षणाभियोजनायाः अंशतया विक्षिप्तस्य 'स्पेडेक्स्' इति पेटकस्य अंशतया गते डिसंन्बरमासे आसीत् पोयस्य विक्षेपः। बहिराकाशे धान्यबीजानाम् अङ्कुरीकरणं, यन्त्रहस्तानां परीक्षणानि इत्यादीनि आसन् पोयस्य दौत्यानि। चतुर्विंशति उपकरणानि उपग्रहे आसन्।  पञ्चाशदधिकत्रिशतं कि मी दूरे आसीत् उपग्रहस्यास्य संस्थितिः।

Monday, April 7, 2025

 चीन- यू एस् वाणिज्ययुद्धं काठिन्यं प्राप्नोति।

   वाषिङ्टण्> चीन-यू एस् राष्ट्रयोः मिथः वाणिज्ययुद्धं काठिन्यं प्राप्नोति। चीनं प्रति ५०% अधिकः करः ट्रम्पेन ख्यापितः। कतिपयदिनात् पूर्वं अमेरिकस्य पण्यानां कृते ३४% करः चीनेन प्रख्यापितः आसीत्। अस्य घटनयां प्रतिफलनात्मकरीत्या भवति ट्रम्प् महोदयस्य इदं ख्यापनम्।

   सर्वेषां राष्ट्राणां कृते 10% आधारकरः ट्रम्पेण निर्दिष्टः आसीत् । अनेन चीनं प्रति आहत्य 94% करः भविष्यति।

 ए ऐ सि सि सम्मेलनं श्वः अहम्मदाबादे आरप्स्यते। 

नवदिल्ली> नीतिमार्गः, समर्पणं, प्रतिज्ञा, संग्रामः इत्येतानि उद्घोषणावाक्यानि अवलम्ब्य भारत राष्ट्रिय कोण्ग्रस् दलस्य प्रवर्तकसमित्याः [ए ऐ सि सि] दिनद्वयात्मकं सविशेषं  सम्मेलनं कुजवासरे अहम्मदाबादे सबर्मतीतीरे आरप्स्यते। 

  ए ऐ सि सि इत्यस्य देशीयाध्यक्षरूपेण महात्मागान्धिनः पदप्राप्तेः शततमवर्षः, सर्दार् वल्लभाय् पट्टेलस्य १५० तमं जन्मवार्षिकं च समागते अवसरे अस्ति द्वयोः जन्मस्थाने अहम्मदाबादे सम्मेलनस्य आयोजनम्।

 विधवाः प्रति पृथक्करणस्य उच्छेदनं कृत्वा महाराष्ट्रग्रामाः। 

मुम्बई> वैधव्यं प्राप्तवत्यः महिलाः क्लेशपूर्णं जीवितमानीयमानान् अनाचारान् समाप्य महाराष्ट्रस्थाः सप्तसहस्राधिकाः ग्रामाः। राज्यस्थेषु २७,००० अधिकासु ग्रामपञ्चायत् सभासु ७६८३ ग्रामसभाः सामाह्वाय एतदधिकृत्य प्रख्यापनं कृतम्। 

  विधवाभिः अनुभूतान् अनाचारान् विरुघ्य प्रवर्तमानेन प्रमोद सिन्जाडे इत्यनेनेदं संख्यात्मकं वृत्तान्तं प्रस्तुतम्। यदि काचन महिला विधवा जाता तर्हि सा गणेशपूजा, विवाहानुबन्धाः 'हल्दी-कुङ्कुमादिकाः कार्यक्रमाः, इतराणि मङ्गलकर्माणि इत्यादिभ्यः अपसृता आसीत्। 

  २०२२ तमे वर्षे कोलापुरजनपदे हेर्वाडग्रामः विधवाः विरुध्य अनाचारान् अन्धविश्वासान् च उन्मूलनं कृत्वा तासां प्रौढ्या जीवितुमधिकारं संरक्षितुं प्रथमतया पदं चलति स्म।

 सि पि ऐ [एम्] 'पार्टी कोण्ग्रस्' परिसमाप्तम्। 

एम् ए बेबिः नूतनः राष्ट्रियसचिवमुख्यः। 

एम् ए बेबिः। 

मधुरा> तमिलनाटे मधुरायां प्रचाल्यमाना सि पि ऐ [एम्] राजनैतिकदलस्य पञ्चदिवसीया  राष्ट्रस्तरीयपरिषत् [पार्टी कोण्ग्रस्] रविवासरे समाप्ता। केरलीयः वरिष्ठनेता एम् ए बेबिः नूतनः राष्ट्रियसचिवमुख्यरूपेण चितः। पूर्वस्य सचिवमुख्यस्य  ई एम् शङ्करन् नम्पूतिरिप्पाटस्यानन्तरं दलस्य समुन्नतस्थानं प्राप्नुवन् केरलीयो भवति एम् ए बेबिवर्यः। 

  दलस्य पोलिट् ब्यूरो नामिकायां  राष्ट्रिय निर्वाहकसमित्यामपि  महत्वपूर्णं परिवर्तनमभवत्। वर्तमानीनसंयोजकः प्रकाशकाराट् इत्यमुमभिव्याप्य ६ विरिष्ठनेतारः ७५ वयः इति कालावधिमतीताः इत्यनेन नूतनाः तत्स्थानमागताः। केरलस्य मुख्यमन्त्री इति कारणेन पिणरायि विजयः विशेषविधेरपवादत्वं प्राप्तवान्।

Sunday, April 6, 2025

 ट्रम्पशुल्के प्रत्याघातः।

विश्वकोटीश्वराणां दिनद्वयेन अर्धलक्षं कोटि डोलरमितस्य नष्टम्। 

मुम्बई> अंशकविपण्यां कोविड् वैराणुना जातात् महान् प्रत्याघातः ट्रम्पकर्तृकेण करविधानेन जायते । गृहोत्पादनस्य उन्नतिं लक्ष्यीकृत्य यू एस् राष्ट्रम् इतरराष्ट्रेभ्यः निर्यातानां वस्तूनां परस्परानुपातिककरविधानमिति नाम्नि विहिते अधिकशुल्के विश्वविपणिः लम्बतया निपतति इति सूच्यते। डोनाल्ड ट्रम्पस्य अयं प्रक्रमः आर्थिकमान्द्याय  मूल्यवर्धनाय च हेतुः भविष्यति। अमेरिकीयविपण्यामेव महत्पतनं दृश्यते।

 ट्रम्पस्य दक्षिणहस्तरूपेण वर्तमानः कोटीश्वरसूचिकायां प्रथमस्थाने विद्यमानः इलोण मस्कः महान्तं प्रत्याघातमभिमुखीकरोति। तस्य टेस्ला अंशकानि शुक्रवासरे १०% च्युतिरनुभूतानि। अनेन तस्य द्रव्यसञ्चये दिनद्वयेन २८६० कोटि डोलरमितस्य आकुञ्चनमभवत्। तथा च 'आमसोण्' इतिसंस्थायाः स्वामिनः जेफ् बिसोस् इत्यस्य २३५९ कोटि डोलरमितस्य नष्टमभवत्। मेटा स्थापकस्य मार्क् सकरबर्गस्य २७३४ कोटि डोलराणि विनष्टानि। अंशकमूल्ये १४% आकुञ्चनमभवत्। एतत्सर्वं कोविड्कालादत्रिच्य महदाकुञनमितिसूच्यते।

समुद्रमण्डलेषु प्रतिरोधं सुशक्तं कर्तुं भारतं सज्जते।

   नवदिल्ली> भारतसर्वकारः प्रतिरोधमण्डलेषु बृहत् निक्षेपम् अनुवर्तते। अस्मिन् मासे २६ 'राफेल्-मारिडैम् स्ट्रैक् फैट्टर्' नाम युद्धविमानानि क्रेतुं नरेन्द्रमोदीसर्वकारः अनुमतिं प्रदातुं सज्जः भवति। २०२४-२५ संवत्सरे कोट्यधिक-द्विलक्षाधिकरूप्यकाणि प्रतिरोधमण्डले भारतेन व्ययीकृतानि सन्ति। अस्य मासस्य अन्तिमपादे  ७६० कोटि डोलर्  धनस्य व्यवस्थापत्रं  युद्धविमान-सुरक्षाकार्यपरिषदः समक्षं बोधयिष्यति इति प्रतिवेदनमस्ति। तदनन्तरं त्रयाणां मृत्तैलेन्धन-वैद्युत-अन्तर्वाहिनीनामपि सर्वकारेण अनुज्ञा प्रदीयते।

 संसदः आयव्ययपत्रकीयं सम्मेलनं परिसमाप्तम्।

नवदिल्ली> जवुवरी ३१ तमदिनाङ्कतः आरब्धं भारतसंसदः आयव्ययपत्रकीयं सम्मेलनं शुक्रवासरे समाप्तम्। २६ उपवेशनैः १६० होराः सम्मेलनमभवत्। १६ विधेयकानि अनुमोदितानि। तेषु मणिप्पुरसम्बन्धकं, वखफ विधेयकं, वित्तकार्यविधेयकानि इत्यादीनि प्रमुखानि भवन्ति।

Friday, April 4, 2025

 गासायां १५ स्वास्थ्यप्रवर्तकाः इस्रयेलेन व्यापादिताः गर्ते आच्छादिताश्च। 

डेयर् अल् बला>  स्वास्थ्यप्रवर्तकान् सन्नद्धसेवकान् चाभिव्याप्य १५ पालस्तीनीयान्  इस्रयेलसैनिकाः व्यापाद्य गर्ते निपात्य मृदाच्छादनमकुर्वन् इति यू एन् संस्थया आरोपितम्। मार्च् मासे २३ तमे दिनाङ्के राफायां टेल् अल् सुल्ताना इत्यत्र एतैः सञ्चरितं वाहनम् आम्बुलन्स् यानं च लक्ष्यीकृत्य पृथक् पृथक् आक्रमणं कृतमासीत्। आक्रमणे मृतान् सैन्येन 'बुल्डोसर'यन्त्रमुपयुज्य महतद्गर्तं खनित्वा शरीराणि आच्छादितानीति अधिगतम्।

Thursday, April 3, 2025

 शुभांशु शुक्लः आगामिमासे बहिराकाशनिलयं प्रति। 


वाषिङ्टणः> भारतीयव्योमसेनायां 'ग्रूप् केप्टन्' पदीयः शुभांशु शुक्लः मेये मासे अन्ताराष्ट्र बहिराकाशनिलयं [ऐ एस्]  प्रति गम्यमाने 'आक्सियों दौत्ये' [ए एक्स् - ४] अन्तर्भूतः। दौत्ये साक्षात्कृते ऐ एस् गच्छन् प्रथमो भारतीयो भविष्यति शुभांशुः। 

  शुभांशुमभिव्याप्य चतुरान् यात्रिकान् वहन् स्पेस् एक्स् इत्यस्य ड्रागणपेटकं मेय्मासे फ्रोलिराडायां केन्नडि बहिराकाशनिलयात् प्रस्थास्यति। अस्याः परियोजनायाः वैमानिको भवति शुभांशु शुक्लः।

 लोकसभायां वखफ्-संशोधन-विधेयकम् अङ्गीकृतम्; 288 जनाः अनुकूलितवन्तः।

   लोकसभायां वखफ्-संशोधन- विधेयकम् पारं गतम्। मतदानसमये विधेयकस्य अनुकूलतया 288 जनाः स्वाभिमतं दत्तवन्तः, तथा 232 जनाः विरोधं कृतवन्तः। प्रत्येकं परिवर्तनं प्रति मतदानं करणीयमिति विपक्षदलेन आग्रहः कृतः। विपक्षस्य प्रस्तावाः मतदानेन पराजिताः। 

 वखफ्-संशोधन-विधेयकसम्बन्धितया चर्चया केन्द्रमन्त्री किरण-रिज्जु उत्तरं दत्तवान्। चर्चायां भागं स्वीकृतवतां विपक्षसदस्यानां प्रति धन्यवादं समर्प्य अनन्तरम् एव किरण-रिज्जु स्वस्य उत्तरम् आरब्धवान्। "वखफ्-बै-यूज़र्" इत्यस्य व्यवस्थायाः उन्मूलनं मन्त्री न्यायसंगतमिति निरूपितवान्। "लिखितं प्रमाणं विना कस्यचित् वस्तुनः स्वामित्वं कथं स्थापयितुं शक्यते?" इति किरण-रिज्जु प्रश्नं कृतवान्।

Wednesday, April 2, 2025

 सि पि एम् संघटनस्य २४ तमं 'पार्टी कोण्ग्रस्' मधुरायामारब्धम्।

मधुरा [तमिलनाटु]> भारतीय कम्युनिस्ट पार्टी [मार्क्सिस्ट्] - सि पि ऐ [ एम्] इति राजनैतिकदलस्य चतुर्विंशा देशीयपरिषत् मधुरानगरस्थे तमुक्कं क्रीडाङ्कणे अद्य समारब्धा।क्रीडाङ्कणे सज्जीकृते सीताराम येच्चूरी नगरे   दलस्य वरिष्ठनेता बिमन् बसुः ध्वजारोहणमकरोत्।  

  मध्याह्नानन्तरं समारब्धे प्रतिनिधिसम्मेलने ७३१ प्रतिनिधयः ८० निरीक्षकाश्च भागं गृह्णन्ति। देशीयपरिषत् एप्रिल् षष्ठदिनाङ्कपर्यन्तमस्ति।

 ट्रम्पस्य प्रतिशुल्कप्रख्यापनम् अद्य। 

आकाङ्क्षया लोकराष्ट्राणि। 


वाषिङ्टणः> भौगोलिकविपणीषु आशङ्कया प्रतीक्षमाणं यू एस् राष्ट्रपतेः डोनाल्ड ट्रम्पस्य प्रतिशुल्कप्रख्यापनमद्य भविष्यति। एकैकस्मात् राष्ट्रात् आयातितानां वस्तूनामुपरि कियन्मात्रं शुल्कं विधास्यतीति लोकराष्ट्राणामाकाङ्क्षा। 

  'वाषिङ्टण् पोस्ट्' इति वार्तामाध्यमेन निवेदितं यत् अमेरिकां प्रति आयातं कुर्वतः त्रिलक्षं कोटि डोलर् मितानाम् उत्पन्नानामुपरि २०% शुल्कं विधास्यति। प्रतिशुल्कमधिकृत्य वैट् हौस्  इत्यस्य संग्रहितलेखमुद्धृत्य एवेदं निरूपणम्। अधिकारपदप्राप्त्यनन्तरं झटित्येव कानडा , चीनं, मेक्सिको इत्यादिभ्यः राष्ट्रेभ्यः आयतानीनां वस्तूनां सीमाशुल्कं विधाय ट्रम्पः व्यापारयुद्धस्य आरम्भं कृतवानासीत्।

 अन्ताराष्ट्रियसङ्गोष्ठीसहितं विश्वसंस्कृतसम्मेलनं सम्पन्नम्। 

डो पि सि मुरलीमाधवाय साहित्यविद्याभ्यासपुरस्कारः। 

विश्वसंस्कृतसम्मेलनस्य उद्घाटनं केन्द्रीय संस्कृत विश्वविद्यालयस्य कुलपतिः प्रोफ.श्रीनिवासवरखेटी निर्वहति। 

पुरी> केन्द्रीय संस्कृतविश्वविद्यालयस्य तथा  लोकभाषाप्रचारसमितिः, पुरी इत्यस्य च संयुक्ताभिमुख्ये ओडीशायां पुरीस्थस्य केन्द्रीय संस्कृतविश्वविद्यालयस्य परिसरे २०२५ मार्च् २९ दिनाङ्कतः ३१ दिनाङ्कपर्यन्तं  त्रिदिवसीयं विश्वसंस्कृतसम्मेलनं सम्पन्नम्। 'विश्वहिताय संस्कृतम्' इति कृतनामधेये अस्मिन् सम्मेलने 'भारतस्य ज्ञानपारम्पर्यम् आधुनिकता च' इत्यमुं प्रकरणमाधारीकृत्य विदेशानभिव्याप्य चतुश्शताधिकाः प्रबन्धाः अवतारिताः। 

  सम्मेलनमिदं केन्द्रीय संस्कृतविश्वविद्यालयस्य कुलपतिः प्रोफेसर् डो श्रीनिवास वरखेटी वर्यः उदघाटयत्। अमृतानन्दमयीदेव्याः अनुग्रहवचांसि सुविद्यामृतप्राणवर्यः वाचनमकरोत्। कार्यक्रमेSस्मिन् संस्कृतभाषायै साहित्याय च दत्तं समग्रयोगदानं पुरस्कृत्य केरले श्रीशङ्कराचार्य संस्कृत सर्वकलाशालायाः साहित्यविभागस्य पूर्वाधिपः प्रोफ पि सि मुरलीमाधवः साहित्य-विद्याभ्यासपुरस्कारेण समादृतः।

Tuesday, April 1, 2025

 वन्यजीविनां कृते वनविभागस्य 'वाटर् मिषन्' अभियोजना लक्ष्यं प्राप्नोति।

वन्यजन्तूनां जनाधिवासप्रवेशने आकुञ्चनम्। 

कालटि समीपे मलयाट्टूर् वनान्तरे निर्मितायाः कृतकवाप्याः जलं पिबन्तः वनगजाः। 
 

कोतमङ्गलं> वन्यजीविनां कृते वनान्तर्भागे पानजलस्रोतांसि फलवृक्षरोपणं च विधाय केरलस्य वनंविभागस्य अभियोजना फलप्राप्तिमायाति।  भोज्य-पानजलं चान्विष्य वन्यमृगाणां जनाधिवासमण्डलप्रवेशं निरोद्धुं वनान्तर्भागे जलभोज्यानां लभ्यतां दृढीकर्तुमाविष्कृता योजना अस्ति 'Mission Food fodder and Water' नामिका। तीव्रे ग्रीष्मकाले योजना प्रयोजनप्रदा अभवदिति निगम्यते। 

  वन्यजीविनां यातायातानि निरीक्ष्य वनान्तर्भागेषु यत्र तत्र वाप्यः निर्मीय जलसम्भरणमकरोत्। पिहितानि नष्टानि च प्रकृतिदत्तजलस्रोतांसि, वाप्य‌ः इत्यादीनि लघुव्ययेन पुनरुद्धाप्य उपयोगप्रदानि विधत्तानि। गजानारभ्य लघुजीविनः पर्यन्तं सम्प्राप्तुं मार्गाश्च सज्जीकृताः। प्रकृतिदत्तवापीः विना कृतकवाप्यः अपि निर्मिताः। ग्रीष्मकाले जललभ्यतां दृढीकर्तुं जलबन्धाः निर्मिताः। 

  राज्ये सहस्राधिके जलबन्धाः, ३३० वाप्यः च निर्मिताः। पूर्वं वर्तिताः १४३१ जलल्रोतांसि नवीकृत्य पानजलसञ्चयः स्थिरीकृतः। एतेषां साक्षात्कारे कृषि,राजस्व, गोत्रवर्गविभागानां सहयोगः, वनसंरक्षणसमितिः, जनजागरूकसमितिः इत्यादीनां साह्यं च प्रयोजनमभवत्।

 'आशा'प्रवर्तकानाम् आन्दोलनं ५० दिनानि व्यतीतानि। 

केशकर्तनान्दोलनं कृतम्। 

आशाप्रवर्तकाः केशकर्तनेन प्रतिषेधमाचरन्ति। 

अनन्तपुरी> केरले 'आशा'प्रवर्तकानां वेतनवर्धनादिपृच्छाः उन्नीय आरब्धम् आन्दोलनं ५० दिनानि अतीतानि। साप्ताहिकद्वयं यावत् अनशनान्दोलनं कुर्वन्ति अपि प्रशासनस्य अवगणना अनुवर्तते। पृच्छानामनङ्गीकारे, चर्चायै सिद्धतां न करोति इत्यस्मिन् प्रतिषिध्य ताः स्वकेशकर्तनं कृत्वा आन्दोलनं तीव्रं कृतवत्यः।

   उपपञ्चाशत् आशाप्रवर्तकाः केशकर्तनप्रतिषेधे भागं गृहीतवत्यः। ताभ्यः परस्परं केशकर्तनं कृतम्। कप्तितकेशैः पथसञ्चलनं कृत्वा तान् केशभारान् आन्दोलनवेदिकायाः पुरतः स्थापितवत्यः।

Monday, March 31, 2025

 हिमाचले मृत्प्रपातः - षट् मरणानि। 

षिम्ला> हिमाचलप्रदेशराज्ये कुलू प्रदेशस्थे मणिकरणगुरुद्रावा इत्यत्र मृत्प्रपाते महान् वृक्षः पतित्वा ६ जनाः मृताः।अनेके क्षताश्च। रविवासरे सायमासीदियं दुर्घटना।

 वाहनानामुपरि वृक्षः पतितवानासीत्। मृतेषु त्रयः प्रत्यभिज्ञाताः। मणिकिरणवासिनी रीना, बङ्लुरु निवासिनी वर्सिनी, नेपालीयः समीरः इत्येते मृताः त्रयः। अन्ये न प्रत्यभिज्ञाताः। ये क्षताः ते कुलूस्थंमातुरालयं प्रवेशिताः।

 म्यान्मराय विश्वस्य साह्यहस्ताः। 


नय्पिडो> म्यान्मरे भूकम्पेन क्लेशमनुभूयमानानां जनानां विश्वराष्ट्राणां साहाय्यानि प्रवहन्ति। भोज्यौषधचिकित्सासेवनाद्यैः लोकराष्ट्राणि साह्यहस्तान् प्रासारयन्। 

  चीनेन १३५ संख्यायुतः दौत्यसंघः  रक्षाप्रवर्तनाय नियुक्तः।  रष्या च  १२० सैनिकान् न्ययुङ्त। विश्वस्वास्थ्यसंघटनेन दुबाय् द्वारा समाश्वाससाहाय्यं क्रियते। भारतेन भोज्यवस्तूनि, औषधानि वस्त्राणि च म्यान्मरदुरन्तस्थानं समानीतानि। 

  चीनराष्ट्रेण १. ३८ कोटि डोलरमितस्य जीवकारुण्यसाह्यं सोमवासरतः प्राप्नोति। दक्षिणकोरियया द्विकोटि डोलर् मितस्य साह्यं दास्यति। अमेरिकया सर्वविधसाह्यं वाग्दत्तमस्ति।

Sunday, March 30, 2025

 जम्मुकाश्मीरे सुरक्षासेना-भीकरसंग्रामः।

त्रयः भीकराः निहताः; चतुर्णां सैनिकानां वीरमृत्युः।

कठुवा> जम्मुकाश्मीरे कठुवा जनपदे गुरुवासरे  सुरक्षासेनायाः भीकरैः सह संवृत्ते प्रतिद्वन्दे त्रयः भीकराः व्यापादिताः। परन्तु चत्वारः सुरक्षासैनिकाः वीरमृत्युं प्राप्ताः। द्वौ भीकरौ सजीवौ वर्तेते इति सूचनानुसारं ह्यः अपि मार्गणं भुषुण्डिप्रयोगः च अनुवर्तेते। 

 राजभागः इत्यत्र वर्तमानस्य आरक्षकनिस्थानस्य परिधौ जुतानास्थाने  आसीत् प्रतिद्वन्द्वः। त्रयाणां सैनिकानां मृतशरीराणि तद्दिने एव दृष्टानि। अन्येद्युः कृते ड्रोणयन्त्रपरिशोधने एकस्य सैनिकस्य मृतदेहोSपि अधिगतः।

 गुजराते आन्दोलनं कुर्वन्तः २००० स्वास्थविभागसेवकाः विसृष्टाः। 

अहम्मदाबादः> विविधाः पृच्छाः उन्नीय मार्चमासस्य १२तमदिनादारभ्य अनिश्चितकालान्दोलनमारब्धवन्तः स्वास्थ्यविभागसेवकाः पदच्युताः भवन्तः सन्ति। अद्यावधौ द्विसहस्राधिके सेवकाः प्रशासनेन पदभ्रष्टाः अभवन्। आन्दोलनस्य निराकरणादृते चर्चा असाध्या इति स्वास्थ्यमन्त्रिणः ऋषिकेशपट्टेलस्य अवस्थितिः। ५००० सेवकजनाः आन्दोलने वर्तन्ते।

Saturday, March 29, 2025

 नूतनस्य पाम्पन् पट्टिकाशकटमार्गस्य उद्घाटनं रामनवमीदिने भविष्यति।

  चेन्ने> तमिल्नाडे रामनाथपुरं जिल्लायां मण्डपस्य तथा रामेश्वरस्य च परस्परसंबन्धाय निर्मितस्य नूतन-पाम्पन् सेतोः उद्घाटनम् एप्रिल् मासस्य षष्ठे दिनाङ्के रामनवमीसुदिने भारतस्य प्रधानमन्त्री नरेन्द्रमोदी करिष्यति। सेतोः पुननिर्माणप्रवर्तनम् अनुवर्त्य स्थगितानां रेल्यानसेवनानां समारम्भः च भविष्यति। उद्घाटनदिने नरेन्द्रमोदी रामेश्वरं राममन्दिरं च सन्दर्शयिष्यति। एप्रिल् मासस्य चतुर्थे दिने पञ्चमे दिने च श्रीलङ्कां संदृश्य तत्रतः रामेश्वरं प्रति प्रधानमन्त्री आगमिष्यति इति ज्ञायते॥

 म्यान्मर-तायलान्ट्राष्ट्रयोः भूकम्पः - २००+ मरणानि। 

चीन-भारत-वियट्नाम-बङ्गलादेशराष्ट्रेषु च प्रकम्पनानि। 

भूकम्पे भग्नस्य बहुस्तरभवनस्य अवशिष्टे रक्षाप्रवर्तनं क्रियते। 

नय्पिडो/बाङ्कोक्> म्यान्मरदेशस्य मध्यभागे तायलान्ट् राष्ट्रे च महानाशकारणकः भूकम्पः अजायत। भूकम्पमापिन्यां ७. ७ तीव्रतामङ्किते भूकम्पे म्यान्मरे केवलं १५० जनाः मृताः। उपसहस्रं जनाः क्षताश्च। बहूनि बहुस्तरभवनानि भग्नानि। बहवः भग्नेषु  भवनावशिष्टान्तर्भागेषु लग्नाः इति सूच्यते।

  म्यान्मरे एवाधिकानि मरणानि दुरापन्नानि। ताय्लान्टे पञ्च जनानां मृत्युः स्थिरीकृतः। द्वयोरपि स्थानयोः मृत्युसंख्या वर्धिष्यते इति निगम्यते। सहस्राधिकाः जनाः म्यान्मरे मृत्युं गताः स्युरिति अमेरिकायाः भूगर्भशास्त्रज्ञैः निगदितम्। 

 शुक्रवासरे प्रादेशिकसमयानुसारं १२. ५० प्रथमं भूचलनमनुभूतम्। ततः ६ अनुक्रमचलनानि जातानि। चीनं, भारतं, वियट्नामः, बङ्गलादेशः राष्ट्रेष्वपि प्रकम्पनानि अनुभूतानि। किन्तु जनापायः नाशः वा न वृत्तान्तीकृतः।

 प्रथमकक्ष्याप्रवेशः इतःपरं षट्वयस्कानाम्। 

अनन्तपुरी> केरले विद्यालयेषु प्रथमकक्ष्याप्रवेशाय न्यूनतमं वयः २०२६ - २७ अध्ययनवर्षादारभ्य षट् वयः इति निर्णीतम्। राज्यशिक्षामन्त्री वि शिवन्कुट्टिः निगदितवान् यत् शास्त्रीयानुसन्धानैः औपचारिकशिक्षायै बालकाः षष्ठे वयसि एव सज्जाः भवन्ति। अत एवायं निर्णयः।

Friday, March 28, 2025

 गासायां  युद्धविरुद्धपथसञ्चलनम्।

हमासं विरुध्य रोषवाक्यानि। 

केय्रो> इस्रयेलेन शक्तमाक्रमणं पुनरारब्धायां गासायां पालस्तीनीयैः युद्धविरुद्धपथसञ्चलनं विधत्तम्। पथसञ्चलने असाधारणतया  हमाससंघटनं विरुध्य च रोषवाक्यानि उद्घोषितानि। 

  "युद्धं मास्तु", " वयं न हन्तव्याः" इत्यादीनि लिखितानि कागदानि गृहीत्वा आसीत् पथसञ्चलनम्। एतदाभ्यन्तरे "हमासः बहिर्गच्छतु" इत्यादीनि उद्घोषणवाक्यान्यपि उच्चैः प्रतिस्पन्दितानीति 'ए पी' नामिकया वार्तासंस्थया वृत्तान्तीकृतम्। इस्रयेल-हमासयोर्मध्ये सम्पद्यमाने युद्धे जनाः भोज्य-इन्धन-औषधाद्यवश्यवस्तूनां निरोधेन बहुसङ्कटमेवानुभवन्ति।

 मेस्युपेता 'अर्जन्टीना' भारतमागच्छति।

 ओक्टोबरे केरले पादकन्दुकक्रीडा।

अनन्तपुरी> विश्वचषकपादकन्दुकविजेता अर्जन्टीनादलः सौहृदस्पर्धायै ओक्टोबरमासे भारतमागमिष्यति। दलस्य आगमनं दलस्य प्रस्तुतिकर्ता एछ् एस् बी सी नामकसंस्था  गतदिने प्राख्यापयत्। लयणल् मेसी अपि क्रीडकसंघे भविष्यतीति संस्थया निगदितम्। इदानीं केवलं केरलमेव अतिथिरूपेण वर्तते। 

  पूर्वम् अर्जेन्टीना वेनिस्वेलया सह सौहृदस्पर्धायै २०११ तमे वर्षे भारतमाजगाम। तदानीं कोल्कोत्तायामासीत् स्पर्धा। १४ संवत्सराणामनन्तरं विश्वचषकविजेतारः इति परिवेषेणैव मेसी संघश्च आगमिष्यन्ति।

Thursday, March 27, 2025

 सुवर्णोत्पादिका भारतीयनदी। 

   सुवर्णधारा इत्यर्थयुक्ता सुबर्णरेखा नाम भारतीयनदी एव सुवर्णोत्पादनेन प्रसिद्धा अभवत्। जार्खण्ड्, पश्चिमबङ्गदेशः,ओडिसा इत्यादिषु राज्येषु व्याप्य नदी एषा प्रवहति। ४७४ कि. मी आयता एषा नदी भारतस्य 'सुवर्णभण्डागारः' इति नाम्ना विख्याता। जारखण्डस्य राजधान्याः राञ्ज्यात् १६ कि. मी विदूरस्थस्य छोटा नाग्पूर् पीठभूभौ वर्तितस्य नाग्डि नाम ग्रामात् एव एषा नदी उद्भवति । नद्याः तटेभ्यः अनेकवारं शुद्धं सुवर्णं लब्धमस्ति इत्येतत् सुवर्णस्य सान्निध्यं दृढीकरोति। किन्तु नद्यां सुवर्णस्य उद्भवस्थानं कुत्र इति प्रश्नस्य उत्तरम् अज्ञातं भवति। नद्याः उद्भवस्थानभूताः पर्वतप्रदेशाः एव घटनायाः अस्य कारणमिति केचन अभिप्रयन्ति। किन्तु निगमनमेतत् वैज्ञानिकरीत्या न स्थिरीकृतम्। नद्याः तीरे सुवर्णं लभते चेत् तत् स्वायत्तीकर्तुं जनानाम् अधिकारः अपि अस्ति।