OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Saturday, August 23, 2025

 उपराष्ट्रपतिनिर्वाचनम्।

स्पर्धामञ्चे सि पी राधाकृष्णः सुदर्शन रेड्डी च।

नवदिल्ली> उपराष्ट्रपतिनिर्वाचनाय समर्पितानां नामाङ्कनपत्राणां सूक्ष्मपरिशोधना सम्पूर्णा। आहत्य ४६ पत्रिकाः समर्पिताः। तासु एन् डि ए स्थानाशिनः सि पि राधाकृष्णस्य ऐ एन् डि ऐ ए स्थानाशिनः सुदर्शन रेड्डेः नामाङ्कनपत्रिकाः वरणाधिकारिणा स्वीकृताः। अन्याः सर्वाः निरस्ताः। 

  नामाङ्कनपत्रिकाः प्रत्याहर्तुं आगस्ट् २५ दिनाङ्कं यावत् कालः अस्ति। निर्वाचनं सेप्टम्बर् नवमदिनाङ्के  सम्पत्स्यते।

 श्रीलङ्कायाः भूतपूर्वराष्ट्रपतिः

विक्रमसिङ्गे निगृहीतः। 

>> निग्रहणं सर्वकारद्रव्यस्य दुर्विनियोगेन।

>> निगृहीतः प्रथमः भूतपूर्वराष्ट्रपतिः। 

निगृहीतः रनिल विक्रमसिङ्गे कारागारं नीयते। 

कोलम्बो> अधिकारे वर्तिते सर्वकारस्य आर्थिकसम्पत् दुर्विनियोगं कृतवान् इत्यारोप्य श्रीलङ्कायाः भूतपूर्वराष्ट्रपतिः रनिल् 

विक्रमसिङ्गे [७६] गतदिने आरक्षकैः निगृहीतः। प्रकरणेSस्मिन् परिप्रश्नार्थं सः कोलम्बोस्थन 'सि ऐ डि' विभागेन आहूत आसीत्। परिपृच्छानन्तरं निग्रहणं कृतमिति आरक्षकाधिकारिणा निगदितम्। विक्रमसिङ्गेवर्यः २६ दिनाङ्कपर्यन्तं कारागारं प्रेषितः। श्रीलङ्कायां आरक्षकनिग्रहणे वर्तमानः प्रथमः भूतपूर्वराष्ट्रपतिः भवति विक्रमसिङ्गे। 

  २०२२ जूलाय् आरभ्य २०२४ सेप्टम्बरपर्यन्तं श्रीलङ्कायाः राष्ट्रपतिः आसीत् विक्रमसिङ्गे। षट्वारं राष्ट्रस्य प्रधानमन्त्री च आसीत् सः। तस्य पत्नी प्रोफेसर मैत्री इत्यस्याः  बिरुदस्वीकरणकार्यक्रमे भागं कर्तुं विक्रमसिङ्गे वर्यस्य   इङ्गलण्टगमनं सर्वकारव्ययेन आसीत् इत्येव  तस्य उपरि आरोपितः अपराधः।

Latestest news

 केरलं राष्ट्रस्य प्रथमं 'डिजिटल् विद्यावत्' राज्यमभवत्। 

केरलस्य डिजिटल् विद्यावद्राज्योद्घोषणकार्यक्रमे ७५ वयस्का नवविद्यावत्यौ शारदा काणी, विशालाक्षी च मुख्यमन्त्रिणा इतरैः मन्त्रिभिश्च सह जङ्गमदूरवाण्या 'सेल्फीं' स्वीकुर्वतः। 
  

अनन्तपुरी> भारतस्य प्रथमं 'डिजिटल् विद्यावत्' राज्यम् इति बहुमतिः केरलाय लभ्यते। गुरुवासरे सायं अनन्तपुर्यां 'सेन्ट्रल् स्टेडियम्' क्रीडाङ्कणे डिजिटल् विद्यां प्राप्तवतः वरिष्ठजनान् बहुजनसञ्चयं च साक्षीकृत्य मुख्यमन्त्री पिणरायि विजयः डिजिटल् विद्याप्राप्तिघोषणां कृतवान्। तद्देशशासनविभागस्य तथा संसदीयकार्यस्य च मन्त्री एं बी राजेषः कार्यक्रमे अध्यक्ष अभवत्। 

  आराज्यं ८३,४५,८७९ गृहेषु समग्रान्वीक्षणं कृत्वा २१,८७,९६६ जनाः नूतनतया डिजिटल् शिक्षां लब्धवन्तः। तेषु १०५वयस्कः पेरुम्बावूर् निवासीयः एम् ए अब्दुल्ला मौलवी वरिष्ठतमः नवविद्यावान् अस्ति। २,५७,०४८ सन्नद्धसेवकाः राज्यस्य सम्पूर्णडिजिटल् विद्याप्राप्तये अश्रान्तपरिश्रमं कृतवन्तः।

Friday, August 22, 2025

 संसद्सभा समाप्ता। 

लोकसभायां १२ विधेयकानि अनुमोदितानि; राज्यसभायां १५। 

नवदिल्ली> २१ दिनात्मकं संसदः वर्षाकालसम्मेलनं गुरुवासरे समाप्तम्। १९ दिनेषु संसद् विपक्षदलीयानां कोलाहलेन अवरुद्धा जाता। 

 १२ विधेयकानि चर्चां विना निमेषाभ्यन्तरे लोकसभायाम्  अनुमोदितानि। राज्यसभायां १५ विधेयकानि च अनुमोदितानि।

 दयालुः न्यायाधिपः फ्रान्क् काप्रियो दिवंगतः।

न्याधीशः फ्रान्क् कार्पियो। 

न्यूयोर्क्> स्वसमक्षमागतानि प्रकरणानि सौम्येन मनुष्यत्वपूर्णेन च व्यवहारेण विधिं प्रस्तूय, आविश्वं जनानां मनसि चिरप्रतिष्ठाम् अवाप्तः यू एस् राष्ट्रस्य न्यायाधीशः  फ्रान्क् काप्रियो वर्यः (८८) दिवंगतः। 'विश्वस्य सर्वश्रेष्ठः न्यायाधिप‌ः' इति आराधकवृन्दैः विशिष्टः आसीत्। 

  अमेरिकायां रोड् ऐलन्ड् इत्यत्र Municipal Court of Providence न्यायालयस्य मुख्यन्यायाधिपः आसीत् काप्रियोवर्यः। अपराधिनः  प्रति स्वतःसिद्धेन नर्मभाषणेन सः संवादमकरोत्। निर्धनानामवस्थां विज्ञाय द्रव्यदण्डः अपाकृतः। तस्य कारुण्यभावस्य पुरतः बहवः न्यायसभायामेव मानसान्तरं प्राप्य पश्चात्तापविवशाः बभूवुः। आसन्नमरणः सः 'इन्स्टग्राम्' माध्यमद्वारा "भवतां प्रार्थनायां मामपि अन्तर्भावयन्तु" इत्येव जनान् प्रति तस्य प्रार्थना। ३४ लक्षं जनाः इन्स्टग्रामे तस्य अनुगामिनः वर्तन्ते।

 अतिजीवति, शुण्डारहितः कलभः!

शुण्डाहीनः कलभः स्वपरिवारस्य संरक्षणे।

कोच्ची> अतिजीवनस्य आख्यानं विरचयन्  चतुर्वयस्कः गजपोतः वनान्तरे विचरति। केरले तृशूर् जनपदस्थे आतिरप्पल्लि काननक्षेत्रे अस्ति शुण्डाहीनस्य  कलभसुवीरस्य परिवारेण सह विहारः। 

  २०२३जनुवरिमासे आसीत् शुण्डाविहीनः गज बालकस्य वृत्तान्तः बाह्यलोकं प्राप्तः। यदा अयं बालगजः  स्वमात्रोपेतेन गजसंघेन सह आतिरप्पल्ली समीपे वनोपान्ते सञ्चरति तदा वन्यजीविछायाचित्रकारस्य जिनेष् चन्द्रस्य दृष्ट्वौ पतितः।  तदा सः द्विवयस्कः इति सूचितम्। शुण्डा नास्तीत्यतः कलभस्य जीवने तद्विषये अभिज्ञाः आशङ्कां प्रकटितवन्तः आसन्। यतः शुण्डा एव गजानां मुख्यजीवनोपाधिः। श्वसने, जलपाने, आहारसंग्रहणे इत्यादिषु शुण्डाहीनस्य गजपोतस्य सुस्थितिः दुर्घटे भवेत्। 

गजपोतः परिवारेण सह वनोपान्ते सञ्चरति। 

  परन्तु संवत्सरद्वयात्परं स गजपोतः पुनरपि वेट्टिलप्पारा नामके स्थाने आनमल वीथ्यां मात्रा सह प्राप्तवान्। संवत्सरचतुष्टयेन सः जीवन्नस्तीति अद्भुतावहः इति वनपालकाधिकारिभिः अभिज्ञैः च प्रोक्तम्। धेनव इव वदनेनैव जलं पीत्वा, न्यूनोन्नतेभ्यः वृक्षेभ्यः पत्राणि गृहीत्वा भक्षयन् सः अतिजीवनस्य मार्गे अग्रे सरति।

Latest News

 एष्या चषक होक्की - 

हर्मन् प्रीतः भारतस्य नायकः। 


नवदिल्ली> एष्या चषक यष्टिक्रीडापरम्परायै भारतदलम् उद्घोषितम्। हर्मन् प्रीत सिंहः दलं नेष्यति।

  बिहारस्थे राजगिरौ २९ तमे दिनाङ्के वीरतास्पर्धाः आरप्स्यन्ते। विजेतृदलं विश्वचषकाय स्पर्धितुम् अर्हतां प्राप्स्यति। भारतेन सह जापानं,चीनः, कसाखिस्थानम् इत्येतानि दलान्यपि 'पूल् ए' इत्यस्मिन् संघे अन्तर्भवन्ति।

Thursday, August 21, 2025

 प्रज्ञानन्दः पुरः सरति।


सेन्ट् लूयिस्> अमेरिकायां अनुवर्तमाने 'सिन्क्यू फील्ड्' चतुरङ्गप्रतिद्वन्दे भारतस्य आर् प्रज्ञानन्दः अग्रे सरति। 

   द्वितीयचक्रे अमेरिकायाः फाबियो करुवाना इत्येनं प्रज्ञानन्दः समस्थितिं बबन्ध।  अनेन तस्मै १.५ अङ्कः लब्धः। प्रथमचक्रे सः विश्ववीरं भारतस्यैव डि गुकेशं पराजितवानासीत्।

 ओण् लैन् द्यूतनिरोधविधेयकं लोकसभया अनुमोदितम्। 

नवदिल्ली> भाग्यताप्रमाणपत्राणि (Lottery) अभिव्याप्य सर्वान्  अन्तर्जालीयद्यूतक्रीडाः, पणव्यवहारान् च निरोद्धुमुद्दिश्य केन्द्रसर्वकारेण प्रस्तुतं विधेयकं लोकसभायाम् अनुमोदितम्। विपक्षदलीयसदस्यानां प्रतिषेधकोलाहलानामाभ्यन्तरे चर्चां विना आसीत् अनुमोदनम्। 

  राज्यसभया अपि अनुमोद्य नियमरूपेण परिवर्तनेन ओण् लैन्द्वारा वर्तमानानि 'फान्टसि स्पोर्ट्स्, पोक्कर्, रम्मी, इतर कार्ड् पत्रक्रीडाः, ओण् लैन् भाग्यायत्तप्रमाणपत्राणि' इत्यादीनि निरुद्धानि भवेयुः।  एतादृशद्यूतानि अधिकृत्य आर्थिकव्यवहाराणां वर्षत्रयस्य कारागारदण्डः एककोटिरूप्यकाणां द्रव्यदण्डः वा उभयमपि वा लप्स्यते।

 उपराष्ट्रपति निर्वाचनम्। 

न्याया. सुदर्शन रेड्डिः विपक्षीयस्थानाशी। 

न्यायाधीश सुदर्शन रेड्डिः। 

नवदिल्ली> सर्वोच्चन्यायालयस्य भूतपूर्वः न्यायाधीशः सुदर्शन रेड्डिः विपक्षदलीयानां संयुक्तोपराष्ट्रपतिस्थानाशी भविष्यति। कोण्ग्रस् अध्यक्षस्य मल्लिकार्जुन खार्गेवर्यस्य वसत्यां सम्पन्ने विपक्षदलीयनेतॄणाम् उपवेशने आसीदयं निर्णयः। 

  आन्ध्रप्रदेशस्य उच्चन्यायालयस्य न्यायाधिपः, गुहावती उच्चन्यायालयस्य मुख्यन्यायाधिपः, सर्वोच्चन्यायालयस्य न्यायाधिपः इत्येतेषु पदेषु विराजितस्य सुदर्शन रेड्डिवर्यस्य १६ संवत्सराणां सेवाकालः अस्ति। तेलङ्कानीयः अयं   गोवायाः प्रथमः लोकायुक्तश्च आसीत्।

  प्रशासनपक्षस्य स्थानाशिरूपेण राज्यपालः सि पि राधाकृष्णः पूर्वं चित आसीत्। जगदीप धन्करस्य स्थानत्यागादेव उपराष्ट्रपतिनिर्वाचनम् अनिवार्यमभवत्।

 एष्याचषकक्रिकट् 

भारतदलम् उद्घोषितम्। 

+ सूर्यकुमारयादवः नायकः।

+ सञ्जु सांसणः अन्तः।

+ शुभमान गिलः उपनायकः।

+ श्रेयस् अय्यरः, यशस्वी, मुहम्मद सिराजः बहिः। 

नायकः सूर्यकुमार यादवः।

मुम्बई> 'एष्या कप् टि-२०' क्रिकट् स्पर्धायाः भारतक्रीडादलम् उद्घोषितम्। सूर्यकुमार यादवः  नायकः भविष्यति। निकषदलस्य नायकः शुभमान गिलः अत्र  उपनायकः अस्ति। भारतदलस्य द्वारकपालकः सञ्जु सांसणाय दले स्थानं लब्धम्। केरलीयः सञ्जुः प्रारम्भकेन परिगण्यते इति मुख्यसंग्राहकः अजित अगार्करः दलप्रख्यापनाय आकारिते  वार्ताहरमेलने प्रोक्तवान्।

  ऐ पि एल् परम्परायां श्रेष्ठक्रीडया विराजितवन्तः श्रेयस् अय्यरः, यशस्वी जयस्वाल्, मुहम्मद सिराजः, वाषिङ्टण सुन्दरः, इत्येतेभ्यः दले स्थानं न लब्धम्। 

  सेप्टम्बर् अष्टमदिनाङ्कतः यू ए ई राष्ट्रे स्पर्धाः सम्पत्स्यन्ते। भारतं ए संघे क्रीडिष्यति। पाकिस्थानं, यू ए ई , ओमान् इत्येतानि दलानि अपि अस्मिन् संघे वर्तन्ते। सेप्टम्बर् दशमदिनाङ्के यू ए ई दलेन सह भारतस्य प्रथमा प्रतियोगिता सम्पत्स्यते।

Wednesday, August 20, 2025

 यात्राशुल्कः सर्वोच्चन्यायालयेनापि निरस्तः। 

यातायाते सुगमे यात्राशुल्कः पुनस्थापनीयः।

राष्ट्रियमार्गे ५४४ मध्ये जातः यानसम्मर्दः। 

नवदिल्ली> केरले राष्ट्रियमार्गः - ५४४ मध्ये तृश्शिवपेरूर् जनपदस्थे पालियेक्करा स्थाने वर्तमाने यात्रशुल्कसंग्रहणकेन्द्रे एकमासं यावत् शुल्कसंग्रहणं निरस्यमिति उच्चन्यायालयस्य आदेशः सर्वोच्चन्यायालयेनापि साधूकृतः। मासान् यावत् राजमार्गे तत्र तत्र पुनर्निर्माणप्रवर्तनैः यात्रक्लेशः कठिनतरः आसीत्। इदानीमपि बहुत्र मार्गस्य शोच्यावस्थया यानस्थगनं होराः अनुवर्तते। तस्य आधारे सामान्यजनहितार्थं केरलस्य उच्चन्यायालयेन यात्राशुल्कसंग्रहणं निरुद्धम्। 

  एनमादेशं विरुध्य राष्ट्रियमार्गाधिकारिणा [National High way Authority of India - NHAI] निर्माणसंस्थया च  समर्पिता पुनरालोचनाप्रार्थना गतदिने सर्वोच्चन्यायालयेन निरस्ता। नीतिपीठेन स्पष्टीकृतं यत्  यदा यातायातः सुगमः क्लेशरहितः च भविष्यति तदा यात्राशुल्काय अर्हता भविष्यन्ति।

 'जि एस् टि' परिष्कारः आर्थिकाभिवृद्धये कारणं भविष्यति। 

मुम्बई> प्रधानमन्त्रिणा नरेन्द्रमोदिना स्वतन्त्रतादिने उद्घोषितः पण्यसेवाकरपरिष्कारः राष्ट्रस्य आर्थिकाभिवृद्धये हेतुः भविष्यतीति गवेषकाः। करपरिष्कारः २.४ कोटिरूप्यकाणाम् अधिकोपभोगं विधास्यतीति प्रतीक्षते। 

  दीपावलिमनुबन्ध्य करपरिष्करणं प्रबलं भविष्यतीति प्रधानमन्त्रिणा स्पष्टीकृतमासीत्। राष्ट्रे उत्सवकालः आरभ्यते इत्यतः उपभोगः वर्धिष्यते।

 शुभांशुः मोदिनं मिलितवान्। 

चर्चायां गगनयानयोजना अपि। 

नवदिल्ली>  अन्ताराष्ट्रबहिराकाशनिलये स्वदौत्यं पूर्तीकृत्य भारतं प्रत्यागतवान् शुभांशु शुक्लः प्रधानमन्त्रिणं नरेन्द्रमोदिनं मिलितवान्। प्रधानमन्त्री शुभांशुं समालिंग्य स्वीकृतवान्। 

  गगनयानदौत्यमधिकृत्य उभावपि चर्चितवन्तौ इति परं मोदिवर्यः 'एक्स्' समाजमाध्यमे लिखितवान्।

Tuesday, August 19, 2025

  ऐ.ऐ.टी. रुड़की संस्थायां द्वादश-दिवसीय-शिक्षक-प्रशिक्षण-कार्यशालायाः शुभारम्भः।

भारतीयप्रौद्योगिकीसंस्थानस्य (IIT) रुड़की-स्थितस्य व्यवस्थापन-अध्ययन-विभागेन (DOMS), संस्कृतक्लब् रुड़की संस्कृतभारती-जनपद-रुड़की- संस्थभिः च संयुक्तरूपेण सोमवासरे द्विदश-दिवसीया शिक्षक-प्रशिक्षण-कार्यशाला आरब्धा। अस्याः कार्यशालायाः विषयः अस्ति – “राष्ट्रीय-पुनर्जागरणाय एकः सार्थकः प्रयासः”।


 ऐ ऐ टी-रुड़की-निदेशकः डॉ॰ कमलकिशोरः पन्तः उत्तराखण्डस्य संस्कृत-शिक्षा-निदेशकः डॉ॰ आनन्दभारद्वाजः च संरक्षक-रूपेण च अस्मिन् प्रशिक्षण-कार्यक्रमे वर्तन्ते।

 गुजरात् महाराष्ट्र हरियानराज्येषु अतिवृष्टिः।

मुम्बई> महाराष्ट्रं, गुजरात्, हरियानम् इत्यादिषु पश्चिमोत्तरराज्येषु अतिवृष्टिरनुवर्तते। मुम्बई, पूणै प्रान्तेषु रक्तजाग्रत्ता उद्घोषिता। नगरद्वयमपि जलनिमग्नं वर्तते। यातायातसुविधा बहुक्लेशपूर्णा अस्ति। रेल् यानसेवा स्थगिता। 

 गुजरातराज्ये अपि अतिवृष्टिदुष्प्रभावः कठिनतरः। सूरट्, कच् जाम्नगरप्रदेशेषु  जलोपप्लवः अनुभूयते।

 धर्मस्थलः - मृतशरीरिणां कृते अन्वेषणम् अल्पकालिकेन समापितम्। 

आदर्शाणां परिणामानन्तरं वस्तुतान्वेषणमिति गृहमन्त्री।

बङ्गलुरु> धर्मस्थले मृतदेहावशिष्टानि अधिगन्तुं निश्चितस्थानानि खननं कृत्वा अन्वेषणम् अल्पकालिकेन समापितम्। अद्यावधि अधिगतानां शरीरावशिष्टानां रासपरिणामं लब्ध्वा अन्वेषणं पुनरारप्स्यते इति राज्यगृहमन्त्रिणा जि परमेश्वरेण निगदितम्। अनन्तरान्वेषणं कथं कार्यमिति सविशेषान्वेषणसंघेन [SIT] निर्णेतव्यमिति तेन प्रोक्तम्। 

 लब्धानां मृतशरीरावशिष्टानां डि एन् ए परिणामः अनुकूलं चेत् पुनरन्वेषणं गौरवेण विधास्यते; अन्वेषणे सर्वकारस्य व्यवहारः न भवेदिति विधानसभायां गृहमन्त्रिणा प्रस्तुतम्।

 नरेन्द्रमोदी पुतिनं दूरवाण्या सम्भाषणमकरोत्। 

व्लादिमीर पुतिनः (वामे) नरेन्द्रमोदी च।

नवदिल्ली> रूसराष्ट्रस्य राष्ट्रपतिना व्लादिमीर पुतिनेन सह भारतस्य प्रधानमन्त्री नरेन्द्रमोदी दूरवाणीद्वारा सम्भाषणमकरोत्। गतदिने अलास्कायां सम्पन्नायाः ट्रम्प-पुतिनयोः शान्तिचर्चायाः अनन्तरमासीत् इदं सम्भाषणम्। 

  अलास्काचर्चामधिकृत्य स्वस्यावलोकनं पुतिनः मोदिनमवोचदिति प्रधानमन्त्रिणः कार्यालयेन निगदितम्। चर्चायाः नयतन्त्रस्य  चाधारेण संघर्षः दूरीकरणीयः , शान्तिमवलम्ब्य चर्चा चालनीया   इति भारतस्य अभिमतं मोदिवर्यः पुनरावर्तितम्।

 गासायुद्धनिरासः 

ईजिप्त् -खत्तरराष्ट्रयोः नूतननिर्देशः हमासेन अङ्गीकृतः। 

गासा सिटी> २२ मासाधिककालं यावत् इस्रयेलं प्रति अनुवर्तमानस्य युद्धस्य निराकरणाय मध्यस्थयोः ईजिप्त् -खत्तरराष्ट्रयोः नूतननिर्देशः अङ्गीकृतः इति  हमासेन निगदितम्। ६० दिनात्मकानां भुशुण्डिप्रयोगनिरासः, वारद्वयेन बन्धितानां मुक्तिः इत्येव नूतनः निर्देशः। शाश्वताय युद्धनिरासाय चर्चां कर्तुमारभ्यमाणः निर्देश इति वार्ताप्रतिनिधिः 'ए एफ् पि' इत्यनेन निगदितम्। 

  किन्तु अस्मिन् निर्देशं प्रति इस्रयेलस्य प्रतिस्पन्दः न बहिरागतः। हमासेन बन्धितेषु २५१ जनेषु कतिपयाः पूर्वं विमोचिताः। ४९ जनाः इदानीं हमासस्य सकाशे सन्ति। एषु २७ जनाः हताः इति इस्रयेलेन कथ्यते।

Monday, August 18, 2025

 सेलन्स्की-ट्रम्पमेलनम् अद्य। 

यूरोपीयराष्ट्रनेतारोSपि भागं कुर्वन्ति। 

ब्रसल्स्> रष्या-युक्रेनयुद्धं समापयितुं युक्रनस्य राष्ट्रपतिना वोलोदिमिर् सेलन्स्किना सह यू एस् राष्ट्रपतिः डोणाल्ड ट्रम्पः कुर्वन्ती मध्यस्थचर्चा सोमवासरे वाषिङ्टणे विधास्यति। अतीते शुक्रवासरे रूसराष्ट्रपतिना व्लादिमिर् पुतिनेन सह कृता ट्रम्पस्य चर्चा पूर्णफलप्राप्तिं नागता। अतः सेलन्सिना सह चर्चा प्राधान्यमर्हति। 

  परन्तु अद्यतनचर्चायां ब्रिटनस्य प्रधानमन्त्री केय्र स्टामरः, फ्रान्सस्य राष्ट्रपतिः इम्मानुवल् मक्रोणः, जर्मनस्य 'चान्सलरः', नाटो इत्यस्य कार्यदर्शी इत्यादयः अपि भागं करिष्यन्ति। युक्रेनस्य बहून् प्रदेशान् निगृह्य युद्धं समापयितुं पुतिनस्य राजनैतिकतन्त्रं वर्तते इत्याशङ्का यूरोपीयराष्ट्रनेतृषु अस्ति। अत एव तेषां भागभागित्वमिति सूच्यते।

 शुभांशवे जन्मराष्ट्रे हृद्यं स्वीकरणम्। 

शुभांशवे दिल्ल्यां लब्धं स्वीकरणम्। मुख्यमन्त्री रेखा गुप्ता, केन्द्रमन्त्री जितेन्द्रसिंहश्च समीपम्। 

नवदिल्ली> अन्ताराष्ट्र बहिराकाशनिलये स्वस्य दौत्यं पूर्तीकृत्य पृथ्विं प्रत्यागतः संघनेता भारतीयः शुभांशु शुक्लः जन्मदेशं प्राप्तवान्। गगनयानदौत्यसंघाङ्गः केरलीयः च प्रशान्त बालकृष्णन् नायर् इत्यनेन सह दिल्ल्याम् इन्दिरा गान्धी अन्तर्देशीयविमाननिलयं सम्प्राप्ताय  शुभांशवे हृद्यं स्वीकरणं प्रदत्तम्। 

  केन्द्रमन्त्री जितेन्द्रसिंहः, दिल्ली मुख्यमन्त्री रेखा गुप्ता, ऐ एस् आर् ओ संस्थाध्यक्षः वि नारायणः, शुभांशोः पत्नी काम्ना, पुत्रः कियाषुः इत्यादयः विमाननिलये शुभांशुं स्वीकर्तुं प्राप्तवन्तः। सोमवासरे प्रधानमन्त्रिणा नरेन्द्रमोदिना सह मेलनं कृत्वा जन्मस्थानं लख्नौ प्रति गमिष्यति।

 सि पि राधाकृष्णः एन् डि ए सख्यस्य उपराष्ट्रपतिस्थानाशी। 

इदानीं महाराष्ट्रे राज्यपालः। 


नवदिल्ली> महाराष्ट्रस्य राज्यपालः तथा तमिलनाटे भा ज पा नेता च सि पि राधाकृष्णः [६७] एन् डि ए सख्यस्य उपराष्ट्रपतिस्थानाशिरूपेण चितः। रविवासरे प्रधानमन्त्रिणः नरेन्द्रमोदिनः आध्यक्षे समाकारिते भाजपादलस्य संसदीयोपवेशनानन्तरं राष्ट्रियाध्यक्षः जे पि नड्डावर्यः राधाकृष्णस्य स्थानाशित्वम् उदघोषयत्। 

  तमिलनाटे तिरुपूरप्रदेशीयः सि पि राधाकृष्णः द्विवारं कोयम्पत्तूरमण्डलात् लोकसभासदस्यरूपेण चितः आसीत्। २०२३ तमे झार्खण्डस्य राज्यपाल आसीत्। २००४ तः २००७पर्यन्तं तमिलनाटे भाजपादलस्य राज्याध्यक्षः आसीत्।

Latest news

Sunday, August 17, 2025

 केरले अतितीव्रवृष्टिः।

कोच्ची> केरलस्य मध्योत्तरजनपदेषु दिनद्वयेन अतिवृष्टिः अनुवर्तते। बहवः प्रदेशाः जलनिमग्नाः जाताः। 

 वयनाट्, कण्णूर्, कासरगोड् जनपदेषु रविवासरे ओरञ्च् जागरूकतानिर्देशः कल्पितः। इतरेषु पीतजागरूकता विधत्ता। वयनाटे बाणासुरसागरसेतुः जलपूरितः इत्यनेन  जलनिर्गमनमार्गाः उद्घाटिताः। एरणाकुलं जनपदे पेरियार् नद्यां जलवितानं उच्चमभवत्।

 ट्रम्प-पुतिनयोः उच्चशिखरमेलनम्। 

युक्रेनप्रकरणे निर्णयो नाभवत्। 

उच्चशिखरमेलनाय अलास्का प्राप्तं पुतिनं ट्रम्पः स्वीकरोति। 

आङ्करेज्> विश्वराष्ट्रैः आकांङ्क्षया पर्यवलोकितं ट्रम्प-पुतिनयोः युक्रैनप्रकरणमधिकृत्य उच्चशिखरमेलनं निष्प्रयोजनमभवत्।  यू एस् राष्ट्रपतिः डोणाल्ड ट्रम्पः, रूसराष्ट्रस्य राष्ट्रपतिः व्लादिमिर् पुतिनः च मिथः गतदिने अलास्कायां  सम्पन्ने उच्चशिखरमेलने युक्रेनप्रकरणे शान्तिनिर्णयः नाभवत्। 

  अन्तिमसन्धिः नाभवत्तर्हि अपि चर्चायां क्रियात्मकः प्रगतिः जातः, परस्परचर्चा अनुवर्तिष्यते  इति होरात्रयं दीर्घितस्य मेलनस्य अनन्तरं विधत्ते संयुक्तप्रस्तावे नेतारौ प्रोक्तवन्तौ। अचिरेण लक्ष्यं प्राप्स्यतीति शुभाप्तिविश्वासश्च प्रकटितः।

 चीनस्य विदेशकार्यमन्त्री श्वः भारते। 

नवदिल्ली> सीमाविषये भारतस्य सुरक्षा उपदेष्टा अजित डोवलः इत्यनेन सह चर्चां कर्तुं चीनस्य विदेशकार्यमन्त्री वाङ् यि नामकः सोमवासरे भारतं प्राप्स्यति। सीमाप्रकरणे द्वितीयवारचर्चा एव भारते सम्पत्स्यते। सीमासमस्यापरिहाराय द्वाभ्यां राष्ट्राभ्यां चितौ प्रतिनिधी भवतः डोवलः वाङ् यि च।

 भारत-पाकिस्थानसंघर्षस्य समाप्तेः कारणम् अहमिति पुनः ट्रम्पः। 

डोनाल्ड ट्रम्पः। 

अलास्का> ओपरेषन् सिन्दूरस्य अंशतया जातः भारत-पाकिस्थानसंघर्षः आत्मनः व्यवहारेणैव समाप्तिं प्राप इति आवर्तनेन प्रस्तूयन् यू एस् राष्ट्रपतिः डोणाल्ड ट्रम्पः। अलास्कायां रष्यायाः राष्ट्रपतिना व्लादिमिर् पुतिनेन सह युक्रैनप्रकरणे शान्तिचर्चायाः अनन्तरं वार्तामाध्यमाय दत्ते अभिमुखे आसीत् ट्रम्पस्य आत्मप्रशंसा। स्वस्य व्यवहारः नाभविष्यत् तर्हि भारत-पाकिस्थानसंघर्षः  आणवयुद्धपर्यन्तं प्राप्येत इति 'फोक्स् न्यूस्' नामकवार्तामाध्यमाय दत्ते मुखामुखे ट्रम्पः अवदत्।

 पाकिस्थाने आकस्मिकप्रलयः

मरणानि ३०७ अभवन्। 

पेषवार्> अतितीव्रवृष्टिकारणात् पाकिस्थानस्य खैबर् पक्तूनप्रदेशे  दुरापन्ने आकस्मिकप्रलये भूस्खलने च मृतानां संख्या ३०७ अभवत्। मृतेषु १३ बालकाः अन्तर्भवन्ति। 

  ४८ होराणामाभ्यन्तरे अस्ति एतावदधिके जनाः मृत्युमुपगताः। २३ जनाः आहताः। दुरन्तनिवारणसेनया रक्षाप्रवर्तनानि आरब्धानि। वृष्टिः आगस्ट् २१ दिनाङ्कपर्यन्तम् अनुवर्तिष्यते इति तत्रस्थेन पर्यावरणविभागेन निगदितम्। 

  बजौर्, बुणेर्, स्वात्, मनेह्रा, षाङ्ला, तोर्घर्, बडाग्राम् इत्येषु जनपदेषु वृष्टिदुष्प्रभावः कठिनतया दृश्यते।

Saturday, August 16, 2025

 पाकिस्थाने वृष्टिदुष्प्रभावः।

आकस्मिकप्रलये २०० जनाः विनष्टप्राणाः अभवन्।

इस्लामबादः> अतिवृष्टेः दुष्प्रभावेन पाकिस्थाने महान् दुरन्तः। आकस्मिकप्रलयेन, भूविच्छेदेन च उत्तरपाकिस्थाने १९४ जनाः मृत्युमुपगताः इति निर्णीताः। बहवः तिरोभूताः जाताः। २४ होराभ्यन्तरे एव एवंप्रकारदुरन्तः आपन्नः। 

  अफ्गानिस्थानस्य सीमासमीपे खैबर् पक्तूनप्रान्ते पर्वतोपान्तप्रदेशे अस्ति कठिनः वृष्टिदुष्प्रभावः। अत्र १५० अधिके जनाः मृताः। पाकिस्थानस्याधीने वर्तमाने काश्मीरे नव जनाः मृत्युमुपगताः। जब्रारीनामकः ग्रामः मेघविस्फोटनानन्तरं जातायामतिवृष्ट्यां मग्नोSभूत्। बजौर्, अबोट्टाबादः, खैबर् लोवर् दिर् इत्येषु स्थानेषु भूविच्छेदेन असंख्यं गृहाणि विशीर्णानि।

 दिल्यां 'दर्गा'याः भित्तिका सन्निपत्य ५ जनाः मृताः। 

नवदिल्ली> मुगलचक्रवर्तिनः हूमयूणस्य शवकुटीरस्यसमीपं वर्तमानस्य दर्गामन्दिरस्य  भित्तिका सन्निपत्य पञ्च जनाः मृत्युमुपगताः। तिस्रः महिलाः द्वौ पुरुषौ च मृताः। 

  शुक्रवासरे मध्याह्नानन्तरमासीत् दुर्घटना।  प्रार्थनां कर्तुं दर्गामन्दिरं प्राप्तवन्तः एव दुरन्ताधीनाः जाताः। भञ्जितस्य मन्दिरस्य अवशिष्टेभ्यः उपदश जनाः क्षतैः आतुरालयं नीताः।

 राष्ट्रे स्वतन्त्रतादिनम् आमानितम्।

रक्तदुर्गे प्रधानमन्त्री नरेन्द्रमोदी राष्ट्रध्वजमुन्नयति।

नवदिल्ली> भारतस्य ७९ तमं स्वतन्त्रतादिनं विविधैः कार्यक्रमैः आराष्ट्रम् आमानितम्। नवदिल्यां 'रेड् फोर्ट्' [रक्तदुर्गः]  इत्यत्र प्रधानमन्त्री नरेन्द्रमोदी राष्ट्रध्वजम् उन्नीतवान्। ततः पूर्वं मोदिवर्यः राजघट्टं प्राप्य महात्मागान्धिनः स्मृतिमण्डपे पुष्पाञ्जलिं समार्पयत्। 

  रक्तदुर्गस्था वेदिका ओपरेषन् सिन्दूरं,विकसितभारतम् इत्यादिप्रकरणाधिष्ठितैः कलारूपैः अलङ्कृता आसीत्। स्थल-नौ-वायु-तटसंरक्षणसेनाविभागानां संघाः पथसञ्चलनम् अकुर्वन्। पञ्चसहस्राधिके आमन्त्रितातिथयः स्वतन्त्रतादिनोत्सवदर्शनाय प्राप्तवन्तः। 

  प्रधानमन्त्रिणः स्वतन्त्रतादिनभाषणं राष्ट्रविकासः, देशसुरक्षा, प्रजाक्षेमः, स्वपर्याप्तता, यूनां वृत्यवकाशः इत्यादिभिः विषयैः सम्पन्नमासीत्। प्रभाषणं १०३ निमेषं यावत् दीर्घितमासीत्। अनुस्यूततया १२ तमं प्रभाषणमासीत् अस्मिन् वर्षे रक्तदुर्गे सम्पन्नम्।

Friday, August 15, 2025

 स्वतन्त्रतादिनोत्सवः। 

चतुर्भ्यः सैनिकेभ्यः  कीर्तिचक्रं लभन्ते; पञ्चदशभ्यः  वीरचक्रं च। 

नवदिल्ली> भारतस्य ७९ तमस्वतन्त्रतादिनाचरणस्य अङ्गतया सैनिकपुरस्काराः राष्ट्रपतिना द्रौपदी मुर्मू वर्यया उद्घोषिताः। 

  १२७ सैनिकाः धीरतायै दीयमानाय पुरस्काराय अर्हाः अभवन्। ४० सेनाप्रमुखाः विशिष्टसेवापुरस्कारान् प्राप्तवन्तः। एषु चत्वारः कीर्तिचक्रपुरस्कारेण विशिष्टाः भवन्ति।  १५ सैनिकाः वीरचक्रेण, २६ सैनिकाः शौर्यचक्रेण च आमानिताः।

 बिहारस्य संगृहीतमतदायकावलिः 

अपनीतानां वृत्तान्ताः प्रकाशयितव्याः - सर्वोच्चन्यायालयः। 

नवदिल्ली> तीव्रमतदायकावलीपरिष्करणस्य [SIR] अंशतया निर्वाचनायोगेन आगस्ट् प्रथमदिनाङ्के  प्रसिद्धीकृतात् संगृहीतमतदायकावलेः निष्कासितानां ६५ लक्षं मतदायकानां वृत्तान्तान् प्रसिद्धीकर्तुं सर्वोच्चन्यायालयेन निर्दिष्टम्। निष्कासनस्य कारणमपि सूचितव्यम्। 

  अपसारितानां सूचनाः आगामिकुजवासरात्पूर्वं प्रकाशयितव्याः इति न्यायाधीशः सूर्यकान्तः, न्यायाधीशः जोय् मल्या बाग्चि इत्येतयोः नीतिपीठेन निर्दिष्टम्। प्रकरणमिदं आगामिशुक्रवासरं प्रति परिवर्तितम्।

  यदि वृत्तान्ताः प्रसिद्धीक्रियन्ते तर्हि निर्वाचनायोगं विरुध्य प्रचारः  समापयिष्यतीति न्याया. जोय् मल्या वर्येण सूचितम्।

 जम्मु-काश्मीरे महामेघविस्फोटनम्।

४६ जनाः मृत्युमुपगताः।

दुरन्तस्थानात् मृतशरीराणि अपनीयन्ते। 

श्रीनगरं> जम्मु-काश्मीरस्य किष्त्वार् जनपदस्थे चिसोतिनामके ग्रामे गुरुवासरे मध्याह्ने दुरापन्ने महति मेघविस्फोटने तदनन्तरं जाते गभीरे गिरिजलपाते ४६ जनाः मृताः। द्विशताधिके जनाः तिरोभूताः। १२० अधिके क्षताः जाताः। मृतेषु द्वौ सि ऐ एस् एफ् भटौ अन्तर्भूतौ इति सूच्यते। 

  मच्चैल् मातृमन्दिरं प्रति गमनमार्गे आसीदयं दुरन्तः। तीर्थाटनमार्गः विनश्य अत्यन्तं तुमुलोSभवत्। तीर्थाटनं स्थगितं कारितम्। 

  राष्ट्रियदुरन्तनिवारणसेनायाः सङ्घद्वयं उधंपुरतः किष्त्वारं प्रति प्रेषितम्। शताधिके जनाः सुरक्षितस्थानं नीताः इति रक्षाप्रवर्तकैः निगदितम्। 

  गिरेः अधित्यकायां वर्तितानां ग्रामवासिनां गृहाणामुपरि प्रलयजलं पङ्क-शिलाखण्ड-वृक्षखण्डैः सहितं पतितम्। प्रदेशमासकलं मृदाच्छादितमभवत्।

Thursday, August 14, 2025

आगामिषु त्रिषु वा पञ्चसु वा संवत्सरेषु कृत्रिमबुद्धिमत्ता मानवानाम् अशीतिप्रतिशतं कर्माणि स्वयमेव करिष्यति। 

   सण्-मैक्रोसिस्टम्स् (Sun Microsystems) नामकस्य विश्वविश्रुतस्य तन्त्रज्ञानसंस्थानस्य सहसंस्थापकः प्रसिद्धः उद्यमधनपतिश्च खोस्ला विनोदः महतीं भविष्यद्वाणीम् अकरोत् । स अवदत् यद् आगामिषु त्रिषु वा पञ्चसु वा संवत्सरेषु कृत्रिमबुद्धिमत्ता मानवानाम् अशीतिप्रतिशतं कर्माणि स्वयमेव करिष्यति । तेन मानवानां कर्मलोपो भवेत्।

नवदिल्यां प्रवृत्ते प्रैम्स्ट्याक्-सम्मेलने (Primestack Conference) भाषमाणः स इमं विचारं प्राकटयत् । तस्य मतेन न केवलं सामान्यानि कर्माणि अपि तु यावन्ति विशेषज्ञानानि अपेक्षितानि कर्माणि सन्ति तान्यपि अनेन यन्त्रपुरुषेण अपहरिष्यन्ते । 

 खोस्लाविनोदः कथयति यद् एषा न कापि भीतिः अपितु महानवसर एव वर्तते । तस्य आशयः अयमस्ति यत् यदा कृत्रिमप्रज्ञा बौद्धिककार्याणि करिष्यति तदा मानवाः अधिकसृजनात्मकेषु कार्येषु स्वकीयं समयं प्रयोक्तुं शक्ष्यन्ते ॥


यथा पूर्वस्मिन् काले यन्त्राणि शारीरिकश्रमम् अपाहरन् तथैवेदानीं कृत्रिमबुद्धिमत्ता बौद्धिकश्रमम् अपहरिष्यति । किन्तु अस्य परिवर्तनस्य गतिः पूर्वस्मात् अतीव वेगवती भविष्यति प्रभावश्चापि सुविशालः। केचन चिन्तयन्ति यत् लुप्तानां कर्मणां स्थाने नूतनानि कर्माणि उत्पत्स्यन्ते । खोस्लाविनोदस्तु एतं विचारं पूर्णतया न अङ्गीकरोति । तस्य मतेन कर्मणः स्वरूपमेव परिवर्तते न तु केवलं सङ्ख्या ॥


चैट्-जीपीटी (ChatGPT) इत्यादीनां कृत्रिमप्रज्ञासाधनानाम् उदयः अस्य भविष्यकथनस्य प्रत्यक्षं प्रमाणम् । अतः कृत्रि मबुद्धिमत्तया सह कार्यं कर्तुं ये कुशलाः भविष्यन्ति तेषामेव भविष्यम् उज्ज्वलम् इति तस्य कथनस्य सारः ॥

 इस्रयेलाक्रमणम् 

गासा सिटीमध्ये २४ होराभ्यन्तरे १२३ मरणानि। 

जरुसलेमः> गासामभिभवितुम् उद्दिश्य  प्रथमतया निगृहीतुं निश्चिते गासासिटीप्रदेशे इस्रयेलेन कृते व्योमाक्रमणे २४ होराभ्यन्तरे १२३ जनाः विनष्टप्राणाः अभवन्। 

  एतावत्समयाभ्यन्तरे एतावदधिके जनाः मृत्युमुपगताः इति सप्ताहाभ्यन्तरे प्रथममेव। एतदतिरिच्य भोज्यवितरणकेन्द्रं प्रति गमने २५ पालस्तीनीयाः इस्रयेलसेनायाः भुषुण्डिप्रयोगेण मृताः।

 प्रधानमन्त्रिणः सूर्यघर्योजना अग्रे सरति॥

  राष्ट्रियकल्याणं पुरस्कृत्य प्रधानमन्त्रिणा प्रवर्तिता 'प्रधानमन्त्रिसूर्यघर्-मुक्तविद्युद्योजना' महता वेगेन देशेऽस्मिन् अग्रेसरतीति केन्द्रसर्वकारेण विज्ञापितम् ॥ अस्याः कारणेन गृहेषु सौरोर्ज्वयन्त्राणां संस्थापनद्वारा नागरिकाः प्रतिमासं त्रिशतमात्रकपर्यन्तं विद्युदूर्ज्वं निःशुल्कं प्राप्नुवन्ति ॥


  चतुर्विंशत्युत्तरद्विसहस्रतमस्य वर्षस्य फेब्रुवरीमासे प्रारब्धा भवति इयं योजना। द्विसहस्रषड्विंशति-सप्तविंशतितमवित्तीयवर्षाभ्यन्तरे राष्ट्रस्य कोटिपरिमितेषु गृहेषु सौरोर्ज्वप्रणाल्याः संस्थापनं कार्यमित्यस्ति योजनायाः मुख्यलक्ष्यम्॥ एतत्कार्यसिद्धये सर्वकारेण पञ्चसप्ततिसहस्रैकविंशतिकोटिरूप्यकाणां विशाला धनराशिरनुमोदिता ॥ गृहेषु एककिलो वाट्तः त्रिकिलो-वाट्क्षमतायुक्तानां यन्त्राणां संस्थापनाय त्रिंशत्सहस्ररूप्यकाणि यावद् अष्टसप्ततिसहस्ररूप्यकाणि अनुदानं प्रदीयते ॥

 अद्यतनवृत्तानुसारम् अष्टपञ्चाशल्लक्षाधिकेषु प्राप्तनिवेदनेषु षोडशलक्षपञ्चाशत्सहस्रगृहेषु सौरोर्ज्वसंस्थापनकार्यं पूर्तिमगमत् ॥ राज्येषु च महाराष्ट्रराज्यं (२,३४,७३६) गुर्जरप्रदेशः (२,२८,५०७) उत्तरप्रदेशश्च (१,२०,८६६) क्रमशः प्रथमद्वितीयतृतीयस्थानेषु विराजन्ते ॥


  अस्यां योजनायाम् अल्पवृद्धिना सह ऋणसौविध्यं विद्युद्वितरणसंस्थानानि (DISCOM) माध्यमेन सुलभा संस्थापनप्रक्रिया तथा नेट्-मीटरिङ्ग् (Net Metering) व्यवस्थेत्यादयोऽपि लाभाः सन्ति ॥ अधिकविवरणाय पञ्जीकरणाय च www.pmsuryaghar.gov.in इति सर्वकारीयं जालस्थानं नागरिका अवलोकयेयुः ॥

  विज्ञाः शास्त्रज्ञाश्चाभिप्रयन्ति यद् एतेन सौरोर्ज्वप्रसारेण न केवलं गृहस्थानां विद्युद्व्ययभारो लघूभविष्यति अपि तु पर्यावरणहानिकरस्य अङ्गाराम्लवायोः उत्सर्जनमपि नियन्त्रितं भविष्यति ॥

Wednesday, August 13, 2025

 केरले विद्यालयेषु विशिष्टदिनेषु छात्राणां गणवेषः निरस्तः।

शिक्षामन्त्रिणं वि शिवन्कुट्टिवर्यं कण्णूर् सर्वकारोच्चतरविद्यालयछात्राः उत्सवदिनेषु गणवेषनिरासमधिकृत्य निवेदयन्ति। 

कण्णूर्> केरले विद्यालयेषु श्रावणोत्सवः, क्रिस्तुमस् इत्यादीनां विशिष्टदिनानां कार्यक्रमेषु भागं कर्तुं वर्णवस्त्रं धर्तुं अवकाशः स्यात्। सोमवासरे कण्णूरस्थे मुण्टेरि सर्वकारीयोच्चतरविद्यालये नूतनं कक्ष्यासमुच्चयमुद्घाटनं कर्तुं आगतं शिक्षामन्त्रिणं वि शिवन्कुट्टिवर्यं  छात्राणां निवेदनमासीत् उत्सवदिनेषु गणवस्त्रात् मुक्तिः। 

  तदनन्तरं कुजवासरे तृश्शूर् जनपदे सम्पन्ने विद्यालयीयकलोत्सवस्य स्वागतसंघरूपीकरणवेलायां  मन्त्रिवर्यः छात्राणामपेक्षाम् अङ्गीकृत्य प्रस्तावं कृतवान्।

 नागार्जुन-उमेश-संस्कृत-महाविद्यालये संस्कृतसप्ताहस्याभवत् भव्यसमापनम्

संस्कृतसप्ताहः–परम्परा नवाचारयोरद्वितीय-सङ्गमः– डॉ.छबिलालन्यौपानेः

बिहारराज्यान्तर्गते दरभङ्गाजनपदे कविनागार्जुनजन्मभूमौ तरौनीग्रामेऽवस्थितेन कामेश्वरसिंहदरभङ्गा-संस्कृतविश्वविद्यालयस्याङ्गीभूतेन नागार्जुन-उमेश-संस्कृतमहाविद्यालयेन अगस्तमासस्य षड्दिनाङ्कादारभ्य आयोजितस्य संस्कृतसप्ताहस्य समापनं भौमवासरे 12.08.2025 दिनाङ्के सम्पन्नम्।

संस्कृतसप्ताहस्य अन्तिमदिवसे “डिजिटल् युगे संस्कृतभाषा– परम्परासंवाहिका उत भविष्यभाषा ? इति विषयिण्याः वाद-विवादप्रतियोगितायाः, “भारतीयज्योतिषशास्त्रम् – परम्परा, विज्ञानम्, आधुनिकजीवने च तस्य प्रासङ्गिकता” इति विषयकव्याख्यानस्य, समापनसत्रस्य च आयोजनम् अभवत्।

वादविवादप्रतियोगितायां बालकृष्णः, अञ्जलिः, अञ्जूः, कबीरः, श्रुतिः, सुरेशः, राजभूषणः, मुरारी, अभिलाषा, मन्नूः, महेशः, राकेशः, कृष्णः, अमनः चेत्यादयः प्रतिभागिनः स्वोत्कृष्टस्मरणशक्त्या, भावपूर्णप्रस्तुतिना, संस्कृतप्रेम्णा च प्रेक्षकान् प्राभावयन्।

मुख्यवक्त्री डॉ.सरस्वतीकुमारी प्रावोचद्यद् ग्रह-नक्षत्राणां गतीनामध्ययनाधारितं भारतीयज्योतिषशास्त्रं वैदिककालात् प्रवर्त्तमानमेकं प्राचीनविज्ञानपरम्परारूपमस्ति। अस्य विकासः गणित-खगोल-पर्यवेक्षणादीनां सुदृढसिद्धान्तैः अभवत्। पञ्चाङ्गनिर्माणम्, कालचक्रम्, कुण्डल्यनिर्माणम् चेत्यादयो विधयः समाजे मार्गदर्शनस्य साधनानि अभवन्। आधुनिकयुगेऽपि शास्त्रमिदं आत्मबोधे मानसिकशान्तौ सम्यङ्निर्णयग्रहणे च साहाय्यकरम् अस्ति। अङ्कप्रणालीयप्रौद्योगिकीमाध्यमेन अद्यत्वेऽस्य शास्त्रस्य विस्तारोऽधिको जातो वर्तते।

सन्दर्भेऽस्मिन् सहायकप्राचार्येण वीरसनातनपूर्णेन्दुरायेणोक्तं यत् संस्कृतसप्ताहो न केवलं शैक्षणिककार्यक्रमः, किन्तु अस्माकं सांस्कृतिकमूलैः सह सम्बद्धतां प्राप्तुं सेतुभूतोऽस्ति। अवसरेऽस्मिन् आयोज्यमानाः विविधाः कार्यक्रमाः छात्राणां भाषाकौशलं, तर्कक्षमतां, सृजनशीलतां, सांस्कृतिकजागरूकतां च वर्धयन्ति।

मुख्यातिथिः पं.महानन्दझाः संस्कृतं भारतस्य सांस्कृतिकचेतनायाः, दार्शनिकगहनतायाः, नैतिकमूल्यानां च अमूल्यं निधिरूपम् अभिधाय एतद् भाविसन्ततीनां बौद्धिक-नैतिक-विकासानां कृते आवश्यकमस्तीति प्रतिपादितवान्।

कार्यक्रमसमन्वयकः डॉ.छबिलालन्यौपानेः संस्कृतसप्ताहं परम्परायाः आधुनिकतायाश्च संगमरूपेण वर्णयन् वादविवादैः, निबन्धैः, श्लोकपाठैः, व्याख्यानैः च छात्राणां प्रतिभा, सृजनशीलता, तर्कक्षमता, सांस्कृतिकबोधश्च वर्धिता इति उक्तवान्।

अध्यक्षीयोद्बोधने प्रभारिप्रधानाचार्यः डॉ.रामसंयोगरायः प्रोक्तवान् यत् संस्कृतम् अस्माकं सांस्कृतिकम् आत्मभूतम्, ज्योतिषशास्त्रं च अस्य बौद्धिकरत्नं भवति। प्रतियोगिताः व्याख्यानानि च परम्परायाः आधुनिकदृष्टेः च संगमं प्रकाशयामास।

कार्यक्रमे डॉ.आलोककुमारः, डॉ.नियतिकुमारी, डॉ.विभूतिनाथझाः, डॉ.सरिताकुमारी, मुकुन्दकुमारः अन्ये च संस्कृतप्रेमिणः उपस्थिताः आसन्।

कार्यक्रमस्य समापनं संस्कृतजयघोषेन राष्ट्रगीतेन च अभवत्, येन परिसरे संस्कृतगौरवस्य, राष्ट्रियचेतनायाः च उत्साहपूर्णं वातावरणं व्याप्तम्।

 नीतिज्ञं यश्वन्तवर्मणं विरुध्य अभिशंसनाय प्रारम्भः। 

अन्वेषणाय अङ्गत्रयोपेतसमितिः रूपीकृता।

नवदिल्ली> औद्योगिकभवनस्य सम्भरणप्रकोष्ठात् बहुप्रमाणेन धनपत्राणि अधिगतानि इत्यस्मिन् प्रकरणे अलहबादे उच्चन्यायालयस्य नीतिज्ञं यश्वन्तवर्मणं विरुध्य अभिशंसनाय लोकसभायाम् अभिशंसनप्रक्रियायै प्रक्रमः आरब्धः। सभापतिः ओं बिर्लावर्यः एतदधिकृत्य सभां निगदितवान्। 

  सर्वकारस्य नेतृत्वे प्रथमतया एव कञ्चन न्यायाधिपं विरुध्य अभिशंसननिवेदनं प्रस्तुतम्। पक्षभेदं विना १४६ सदस्यैः हस्ताक्षरीकृतनिवेदनस्य आधारे एव अभिशंसनक्रियान्वयः आरब्धः। विपक्षनेता राहुल गान्धी, भाजपा नेता रविशङ्करप्रसाद‌ः इत्यादयः निवेदने हस्ताक्षरं कृतवन्तः। 

  आरोपणमन्वेष्टुं त्रीणां न्यायाधिपानां समितिः रूपीकृता। सर्वोच्चन्यायालयस्य न्यायाधिपः अरविन्दकुमारः, मद्रास् उच्चन्यायालयस्य मुख्यन्यायाधिपः मनिन्दर् मोहन श्रीवास्तवः, कर्णाटके उच्चन्यायालयस्य वरिष्ठः न्यायवादी बी वी आचार्यः इत्येते भवन्ति समितिसदस्याः। अस्याः समित्याः आवेदनस्याधारे अनन्तरक्रियाविधयः भविष्यन्तीति लोकसभापतिः अवदत्।

 महिला विश्वचषक एकदिनक्रिकट् - 

अनन्तपुरी वेदिका भविष्यति। 

ग्रीन् फील्ड् अन्ताराष्ट्रियक्रीडाङ्कणम्, अनन्तपुरी। 

अनन्तपुरी> भारतेन आतिथ्यम् ऊढ्यमानायै महिलानां विश्वचषक एकदिनक्रिकट् परम्परायै केरलस्य अनन्तपुरी 'ग्रीन् फील्ड्' क्रीडाङ्कणं वेदिका भविष्यति। भारतस्य द्वे स्पर्धे, पूर्वान्त्यस्पर्धाः अभिव्याप्य ६ स्पर्धाः अत्र सम्पत्स्यन्ते। 

  सेप्टम्बर् ३०तमदिनाङ्कतः नवम्बर् द्वितीयदिनाङ्कपर्यन्तमस्ति विश्वचषकस्पर्धापरम्परा। पूर्वं बङ्गलुरु चिन्नस्वामिक्रीडाङ्कणे निश्चिताः प्रतियोगिताः एव केरलं परिवर्तिताः। भारतम्, इङ्गलाण्ट्, न्यूसिलान्ट्, दक्षिणाफ्रिका, पाकिस्थानं, श्रीलङ्का, बङ्गलादेशः, आस्ट्रेलिया इत्येतानि राष्ट्राणि विश्वचषके भागं करिष्यन्ति।

Tuesday, August 12, 2025

 अमेरिकायाः उत्पादान् बहिष्कर्तुं सामाजिमाध्यमेषु घोषणा उन्नीयन्ते। 

मुम्बई> भारतीयसामानानाम् उपरि ५०% शुल्कं विहितस्य यू एस् राष्ट्रपतेः डोनाल्ड ट्रम्पस्य निर्णयस्य प्रतिषेधसूचकत्वेन अमेरिकायाम् उत्पादितानि वस्तूनि बहिष्कर्तुं सामाजिकमाध्यमैः घोषणा प्रबला वर्तते। स्वदेशीयोत्पन्नेभ्यः प्राधान्यं दातव्यमिति प्रधानमन्त्रिणः नरेन्द्रमोदिनः उद्योगप्रमुखानां च उद्बोधनस्य आधारे अस्ति सामाजिकमाध्यमेषु अमेरिकाविरोधः। 

  डोमिनोस्, मक्डोणाल्स्, पेप्सी, कोकोकोला, ऐफोण् इत्यादीनि अमेरिकीयोत्पीदान् विरुध्य अस्ति मुख्यतया प्रतिषेधः।

 इस्रयेलाक्रमणे ६ वार्ताहराः हताः। 

गासा सिटी> गासा सिटी प्रदेशे इस्रयेलस्य आक्रमणे तीव्रे जाते प्रमुखः युद्धकार्यवार्ताहरः अनस् अल् षरीफ् नामकमभिव्याप्य ६ वार्ताहराः हताः। एते सर्वे खत्तरस्य वार्ताप्रसारणी 'अल् जसीरा' इत्यस्याः प्रवर्तकाः इति सूच्यते।

 जम्मु-काश्मीरे भीकराणां गुप्तनिलयः भञ्जितः। 

श्रीनगरं> जम्मु-काश्मीरे किष्त्वारवनमण्डले भीकरैः गुप्तवासाय उपयुक्ता गुहा सैन्येन 'रोकट् लोञ्चर्' उपयुज्य भञ्जिता। द्वौ हिस्बुल् मुजाहिदीन् भीकरौ एतां गुहां सोमवासरस्य प्रभातपर्यन्तम् उपयुक्तवन्तौ इति सूच्यते। 

  अतीतैः कतिपयदिवसैः किष्त्वार - कुलगामप्रदेशेषु सुरक्षासेना तीव्रमन्वेषणं कुर्वन्ती अस्ति। पाकिस्थानात् परिशीलनं लब्धवन्तः भीकराः पर्वतप्रान्तेषु निलीयमानाः वर्तन्ते इति सूचना लब्धा आसीत्। भीकरैः सह प्रतिद्वन्द्वे द्वौ सैनिकौ वीरमृत्युं प्राप्तवन्तौ आस्ताम्।

Monday, August 11, 2025

 संस्कृताध्ययनस्य महत्त्वम् उच्चैः घोषयितुं समयः आगतः - अधिवक्ता ए जयशंकर:।

आलुवा> संस्कृताध्ययनस्य महत्त्वं प्राधान्यं च उच्चैः घोषयितुं समयः आगतः इति समाजनिरीक्षकः अधिवक्ता च न्यायवादी ए जयशंकर वर्यः उक्तवान् ।


विश्वसंस्कृतप्रतिष्ठानस्य संघाटने अलुवा-नगरस्थे अद्वैताश्रमे आयोजितस्य राज्यसंस्कृत-दिवसोत्सवस्य  उद्घाटनसमारोहे  मुख्यभाषणं कुर्वन्नासीत्  सः।


संस्कृते केरलस्य योगदानं बहुमूल्यम् अस्ति।  भास नाटकानां  आविष्कारं प्रकाशनं  तथा 

मलयालादिमातृभाषायां संस्कृतस्य प्रभावं च स: सूचितवान् । 

"अहम् अत्यन्तं प्रसन्नः अस्मि यत् अत्र समागताः एतावन्तः मातरः बालकाः च संस्कृतं पठन्ति इति अवगत्य । विशेषतया तेभ्यः विशिष्य बालेभ्यः  अभिनन्दनं करोमि।"


सः एवमपि अवदत् यत् एकदिनं वा सप्ताहं वा संस्कृतदिवसम् आयोजनेन नालं,  परन्तु ३६५ दिवसान् यावत् आचरन्तु इति।


प्रान्तीय अध्यक्ष: डा. पी.के.   शङ्करनारायणः कार्यक्रमस्य अध्यक्षः अभवत् । ए वी नारायणशर्मा संस्कृतदिवसस्य सन्देशं प्रदत्तवान्, बालगोकुलं भगिनीप्रमुखा मायादेवी ए. वि

आशंसाम् अकरोत् ।

जिल्लाध्यक्ष अजित कुमार:  स्वागतम्  एवं जिल्ला कार्यदर्शी कीर्ती प्रभु  धन्यवादं च अवदत् ।


छात्राणां कृते प्रमाणपत्राणि अपि वितीर्णानि।

 ओपरेषन् सिन्दूरम्। 

षट् पाकिस्थानविमानानि आग्नेयास्त्रैः निपातितानि।

व्योमसेनाधिकारिणः विज्ञापनम्।

अमर प्रीतसिंहः। 

बङ्गलुरु> ओपरेषन् सिन्दूरम् इति सैनिकप्रक्रमे पाकिस्थानस्य षट् युद्धविमानानि आग्नेयास्त्रैः निपातितानीति वायुसेनायाः अधिकारी एयर् चीफ् मार्षल्  अमर् प्रीत सिंहः अवदत्। ओपरेषन् सिन्दूरे पाकिस्थानस्य आघातमधिकृत्य प्रथमतया एव ईदृशं स्थिरीकरणम्।

  बङ्गलुरुमध्ये 'एयर् चीफ् मार्षल्' एल् एम् कात्रे इत्यस्मै कृते अनुस्मरणप्रभाषणे आसीत् अमर प्रीत सिंहस्य इदं वचनप्रकाशनम्। ५ "संख्याकानि पाकिस्थानस्य युद्धविमानानि आसन्। एकं तु महत् व्योमयानं [Air craft] व्योमाक्रमणसूचनाविमानं वा स्यात्। ३०० कि मी दूरतः आसीत् एतेषां भञ्जनम्"-  तेन प्रोक्तम्। प्रमाणरूपेण उपग्रहदृश्यान्यपि तेन प्रदर्शितानि।

 रूस् - युक्रेनयुद्धसमाप्तिः

पुतिनेन सह शुक्रवासरे चर्चा इति ट्रम्पः। 

वाषिङ्टणः> सार्धत्रिवत्सरैः अनुवर्तमानं रष्या-युक्रेनयोः युद्धं समापयितुं रष्यायाः राष्ट्रपतिः व्लादिमिर् पुतिनः इत्यनेन सह आगस्ट् १५ तमे दिनाङ्के चर्चां विधास्यतीति डोनाल्ड ट्रम्पेन प्रस्तुतम्। यू एस् मध्ये अलास्का इत्यत्र चर्चा भविष्यतीति 'ट्रूत् सोष्यल्' सामाजिकमाध्यमेन सूचितम्। 

  उभाभ्यामपि राष्ट्राभ्यां निगृहीतान् प्रदेशान् परस्परं प्रतिसमर्पणं कुर्वन् कश्चन परिहारः एव भवेदिति ट्रम्पेन सूचितम्। किन्तु तत् दुष्करमिति च प्रस्तुतम्। युद्धं न समाप्यते तर्हि रष्यायाः उपरि उपरोधं विधास्यतीति ट्रम्पस्य भीषा वर्तते।

Sunday, August 10, 2025

 जम्मु-काश्मीरे द्वौ सैनिकौ वीरस्वर्गं प्रापतुः।

श्रीनगरं> जम्मु-काश्मीरे कुलगामजनपदस्थे काननक्षेत्रे अखाल् इत्यत्र प्रवृत्ते प्रतिद्वन्द्वे द्वौ सैनिकौ वीरमृत्युं प्रापतुः। लान्स् नायिक् पदीयः प्रीत पालसिंहः, सैनिकः हमीन्द्र सिंहश्च एतौ। 

  आगस्टमासस्य प्रथमदिने आरब्धस्य 'ओपरेषन् अखाल्' इति कृतनामधेयस्य सैनिकप्रक्रमस्य अनन्तरं द्वौ भीकरौ सेनया मारितौ। ११ सुरक्षाभटाः आहताश्च। ड्रोण् यन्त्राणि उदग्रयानानि च उपयुज्य वनक्षेत्रे सेनया भीकरेभ्यः अन्वेषणम् अनुवर्तते।

Kashmirtwodead

 भारतस्वतन्त्रतान्दोलनस्य चालकशक्तिः संस्कृतभाषा आसीत् - डो एम् वि . नटेशः। 

डो  एम् वि नटेशः विचारसत्रे  भाषणं करोति। 

  कोच्ची> भारतीयस्वतन्त्रतान्दोलनस्य चालकशक्तिः भगवद्गीतादयः संस्कृतग्रन्थाः तथा तेभ्यः समाहृतानि, प्रसृतानि  मूल्यानि च आसन्निति  संस्कृतविद्वान् डा एम् वि नटेशः अवदत्। विश्वसंस्कृतप्रतिष्ठानस्य राज्यस्तरीयसंस्कृतसप्ताहे चतुर्थदिनस्य भाषणं कुर्वन्नासीत् सः।


संस्कृतभाषाया: चैतन्यशक्तिः तथा अस्ति । भारतीयेषु  ग्रामं ग्रामं जनेषु संस्कृतस्य उपरि तथा प्रीतिः आसीत् । या  सा प्रीतिः ब्रिट्टिष् जनानां न तथा आसीत् । ते तु "कुबुद्ध्या " संस्कृतभाषां तां संस्कृतिं च नाशितवन्तः। भारतीयानां हृदयस्पन्दनं संस्कृतं आसीत् - सः स्पष्टीकृतवान् ।

'संस्कृतं भारतस्वतन्त्रतान्दोलनं च' इत्यस्मिन् विषये विचारसत्रे भाषमाणः आसीत् नटेशवर्यः । 

      सः उक्तवान् यत् स्वामि विवेकानन्दः, महर्षि: अरविन्दः, दयानन्दसरस्वती , बालगंगाधरतिलकः, महात्मागान्धी, सुब्रह्मण्य भारती, सुभाष् चन्द्रबोसः, जवरलाल नेहरू, डो बि आर् अम्बद्करः इत्यादयः सर्वे स्वतन्त्रतान्दोलननेतारः संस्कृतविज्ञानात् प्रेरणां प्राप्तवन्तः आसन् इति। एतेषां कृते संस्कृतभाषा मानुषिबिम्बः इव आसीत्  (विराट्पुरुष: इव) । 


उपनिषद्-महाभारत-भगवद्गीतादिषु ग्रन्थेषु घनीभूतानि धार्मिक-नैतिक-देशीयोद्बोधनवाक्यानि सूक्तानि च तेषां चालकशक्तिरभूवन्। 'वन्दे मातरं, 'सत्यमेव जयते, 'उत्तिष्ठत जाग्रत' इत्येवमादिनि ध्येयवाक्यानि जनानां प्रचोदकानि अभवन् । संस्कृत भाषायाः प्राधान्यं पश्चात् , स्वातन्त्र्यप्राप्तेरनन्तरं सम्यक् अवगत्य काण् ग्रस् सर्वकारः न  स्वीकृतवन्तः इत्यपि प्रभाषकः अवदत् । यदि तथा प्रेत्या स्वीकरणं अकरिष्यत् तर्हि भारतस्य अवस्था एवं न अभविष्यत् इत्यपि सः सूचितवान् ।  भारतस्य अमृतकालं प्रति प्रयाणं कुर्वन्तः स्म वयम् । तत्र गमनं एतान् बिन्दुन् मनसि निधाय भवेत् । संस्कृतज्ञानं महदुत्तरदायित्वमस्ति इत्यपि नटेशः उद्बोधितवान् ।


  विचारसत्रे प्रमुखः चरित्रकारः डो एम् पि अजित् कुमारः अध्यक्षः आसीत्। डो वि के राजकृष्णः स्वागतं, लिजिषा सुधीशः कृतज्ञतां च अवदत्।Latest News

Saturday, August 9, 2025

 संस्कृतसप्ताहः

भारतीयन्यायसंहितायाः प्राग्रूपं ऋग्वेदे दृश्यते - न्यायवादी सजि नारायणः। 

कोच्ची> ऋग्वेदे भारतीयन्यायसंहितायाः प्राग्रूपाणि दृश्यन्ते इति यमयमि संवादः, अधिवक्तृरूपेण इन्द्रस्य उपदेशः इत्यादीन् उपस्थाप्य भारतीय मस्दूर् संघस्य भूतपूर्वः देशीयाध्यक्षः न्यायवादी सजि नारायणः प्रस्तुतवान्। विश्वसंस्कृतप्रतिष्ठानस्य संस्कृतसप्ताहस्य तृतीयदिने 'भारतीय न्यायसंहिता संस्कृतं च' इति विषयमधिकृत्य विचारसत्रे भाषमाणः आसीत् सः। तेन प्रोक्तं यत् रामायणं महाभारतम् इत्यादीन् पौराणिकग्रन्थान् आधारीकृत्य एव अस्माकं नीतिबोधः प्रवर्तते तथापि वैदेशिकाधिपत्यं भारतीयन्यायसंहितायां द्रष्टुं शक्यते। 

  निष्पक्षः नीतिबोध एव भारतस्य सविशेषता इति "पण्डिताः समदर्शिनः" इति गीतावाक्यमुद्धृत्य सजि नारायणः अवदत्। पौराणिकाः नायकाः सर्वे सत्यनीतिधर्माणां प्रवक्तारः आसन्। 

  विचारसत्रे न्यायवादनी के एल् श्रीकला अध्यक्षा आसीत्।

 अद्य विश्वसंस्कृतदिनम्।

   प्रतिवर्षं श्रावणमासस्य पूर्णिमातिथौ विश्वसंस्कृतदिनं महोत्साहेन समायोक्ष्यते। संस्कृतभाषायाः सनातनं माहात्म्यं तस्याः सांस्कृतिकं च वैभवं सर्वान् बोधयितुमेव अयम् उत्सवः।

  इयं हि गीर्वाणवाणी विश्वस्य अतिप्राचीनासु भाषासु अन्यतमा इति मन्यते। अस्यामेव वाण्यां वेदाः उपनिषदः पुराणानि महाकाव्यानि चेति सकलाः वाङ्मयनिधयो विराजन्ते। वस्तुतः सर्वासामपि भारतीयभाषाणां जननीति कीर्त्यत एषा। न केवलं साहित्ये अपितु विज्ञाने गणिते व्याकरणे योगशास्त्रे तथान्येष्वपि बहुषु ज्ञानक्षेत्रेषु अस्याः योगदानं तुलनातीतं वर्तते।

 'ब्लू बेर्ड् - द्वितीयम् उपग्रहविक्षेपः अचिरेण। 

अनन्तपुरी> नासा - इस्रो संस्थयोः संयुक्ताभियोजना नैसार् इत्यस्मात् परं ब्लू बेर्ड् - द्वितीयम् इति अन्योपग्रहस्य विक्षेपः  भारतेन  अचिरेण भविष्यतीति ऐ एस् आर् ओ संस्थायाः अध्यक्षः डो वि नारायणः अवदत्। Indian Institute of Industrial Engineering इत्यस्य राष्ट्रियसम्मेलनम् अनन्तपुर्याम् उद्घाटनं  कुर्वन् भाषमाणः आसीत् सः।

  ब्लू बेर्ड् - द्वितीयम् इति वार्ताविनिमयोपग्रहस्य निर्माणम् अमेरिक्कीयसंस्थया कृतम्। अस्योपग्रहस्य विक्षेपणं श्रीहरिक्कोट्टातः विलम्बं विना भविष्यतीति नारायणवर्येण उक्तम्।

Friday, August 8, 2025

 संस्कृतसप्ताहः। 

भारतस्य विज्ञानपरम्परा सर्वोत्कृष्टतां भजते - डो गौरी माहुलीकरः।

डो गौरी माहुलीकरः विचारसत्रं चालयति। 

कोच्ची> विश्वस्मिन् विज्ञानपरम्परासु भारतीय विज्ञानपरम्परा सर्वोत्कृष्टतां भजते यतः समेषां  विद्यास्थानानां स्रोतांसि संस्कृतभाषा एवेति 'चिन्मया इन्टर्नाषणल् फौण्डेशन्' संस्थायाः अध्यक्षा डो गौरी माहुलीकरः प्रस्तुतवती। विश्वसंस्कृतप्रतिष्ठानस्य नेतृत्वे आयोजितस्य संस्कृतसप्ताहस्य अङ्गतया ओण् लैन् द्वारा  प्रवृत्तस्य विचारसत्रस्य  द्वितीये दिने 'भारतस्य विज्ञानपरम्परा' इति विषये भाषमाणा आसीत् सा। 

  भारतीयविज्ञानसरण्याः [IKS - Indian Knowledge System] आधारशिलाः चतुर्दशविद्याः या अष्टादशविद्याः इति प्रथिताः वेदाङ्ग-दर्शन-पुराणेतिहास-धर्मशास्त्राणि भवन्ति। तेषां चतुस्स्तम्भावलम्बनमेव राष्ट्रिय शिक्षानीतौ [NEP] प्रयुक्तम्। ते तु भारतीयदृष्टिः [Indian perspective], अतिशयता, नवीनता [Innovation], बहुशास्त्रविनियमनं [Multidisciplinarity] च। यदि शिक्षा रमणीया स्यात् तत्र नावीन्यं, ज्ञानाधिक्यं, गुरुशिष्यभावयोरङ्गीकारः, प्रज्ञाविवेकः इत्यादीनां समुत्कर्षः जायते - गौरीवर्यया स्पष्टीकृतम्। 

  आभारतं दृश्यमानं पञ्च भकाराणां - भाषा, भूषा, भजनं, भोजनं, भ्रमणं - वैविध्यमपि  भारतविज्ञानपारम्पर्यस्य निदर्शनं भवतीति गौरी वर्या उक्तवती। विचारसत्रेSस्मिन् विश्वसंस्कृतप्रतिष्ठानस्य अनन्तपुरी जनपदीयाध्यक्षा सि एन् विजयकुमारी अध्यक्षा आसीत्। गायत्री बी स्वागतं, सिन्धू राजः कृतज्ञतां च प्रकाशितवत्यौ। 

 तृतीये दिने शुक्रवासरे रात्रौ ८. ४५ वादने 'भारतीयन्यायसंहिता संस्कृतं च' इत्यस्मिन् विषये भारतीयमस्दूर् संघस्य भूतपूर्वः देशीयाध्यक्षः नीतिज्ञः सजि नारायणः प्रभाषणं करोति।Latest News

 उत्तरकाशीप्रलयः 

मेघविस्फोटनं न हेतुः; हिमानीसन्निपात‌ः हिमतटाकध्वंसः वा? 

उत्तरकाश्यां दुरापन्नस्य प्रलयस्य दृश्यम्। 

डेराडूणः> उत्तराखण्डे उत्तरकाश्यां धराली जनपदे मङ्गलवासरे दुरापन्नस्य आकस्मिकप्रलयस्य हेतु हिमानी नेति पर्यावरणकुशलानां निगमनम्। बृहत्हिमान्याः निपातः हिमतटाकस्य भञ्जनं वा दुर्घटनायाः हेतुर्स्यादिति पर्यावरणम् उपग्रहदत्तांशान् चाधिकृत्य विशकलनं कुर्वद्भिः शास्त्रज्ञैः निगदितम्। 

  आकस्मिकप्रलयवेलायां लघुवृष्टिरेव दुरापन्नप्रदेशे आसीत्। मेघविस्फोटनकारणाय वृष्टिपातः तदानीं धरालीपरिसरे नाभवदिति केन्द्रपर्यावरणविभागस्य वरिष्ठशास्त्रज्ञः रोहित तप्लियालः अवदत्। अतः हिमान्याः हिमतटाकस्य वा ध्वंसः दुरन्तकारणमभवत् इति तेषां मतम्। 

  धरालेः उपरि द्वौ हिमतटाकौ वर्तेते इति उपग्रहचित्रेभ्यः स्पष्टमस्ति। एतयोरेकः खीरगड नद्याः उपरि एव तिष्ठति। तथा च उत्तराखण्डे १२६० हिमतटाकाः सन्ति,तेषु कतिपयसंख्याकाः दुरन्तभीषामुत्पादयन्तीति सूचितमासीत्।

Latest News

Thursday, August 7, 2025

 ट्रम्पशुल्कः नीतिरहितः भारतस्य निशितविमर्शः। 

राष्ट्रहितपाललमेव मुख्यलक्ष्यमिति भारतम्। 

नवदिल्ली> दण्डशुल्कं विधातुं डोनाल्ड ट्रम्पस्य निर्णयं तीक्ष्णभाषया विमर्श्य भारतम्। विपणिविषयान् राष्ट्रस्य १४० कोटि जनानां ऊर्जसुरक्षादृढीकरणं चालक्ष्य एव भारतेन रूसराष्ट्रात् तैलेन्धनस्य आनयनमिति  विदेशकार्यमन्त्रालयेन स्पष्टीकृतम्। इतरराष्ट्राण्यपि तेषां राष्ट्रहितं संरक्षितुं प्रक्रमाः स्वीकृताः सन्ति। तादृशे प्रकरणे यू एस् राष्ट्रस्य अधिकशुल्कः नीतिरहितः दौर्भाग्यकरः अहेतुकः  इति च मन्त्रालयवक्तृभिः उक्तम्।

 ट्रम्पशुल्कः ५०%। 

२५% दण्डशुल्कः; २१ दिनाभ्यन्तरे प्राबल्यं भविष्यति। 

वाषिङ्टणः> डोनाल्ड ट्रम्पस्य भीषा उद्घोषिता। रष्यराष्ट्रात् तैलेन्धनं क्रीत्वा युक्रैनयुद्धाय धनसाहाय्यं करोति इत्यारोपणमुन्नीय भारतस्य उपरि २५% अधिकशुल्कं विहिते आदेशपत्रे यू एस् राष्ट्रपतिः डोनाल्ड ट्रम्पः  बुधवासरे हस्ताक्षरमकरोत्। अनेन भारतीयसामानानां यू एसे आयातकरः ५० प्रतिशतमभवत्। रूसीयतैलेन्धनस्य विषये परिहारनिर्णयायैव २१ दिनानां कालः विहितः। 

  यू एसे अधिकतमः शुल्कः विहितं राष्ट्रं ब्रसीलेन सह भारतमपि अभवत्। रष्यायाः उपरि आर्थिकोपरोधभीषा अपि ट्रम्पेन प्रख्यापिता।

 भारतस्य अखण्डतायै एकीकरणाय च संस्कृतम् अनिवार्यं - डो कमल किशोरमिश्रः। 

विश्वसंस्कृतप्रतिष्ठानस्य संस्कृतसप्ताहः समारब्धः।  

संस्कृतसप्ताहस्य प्रथमदिने डो कमल किशोर मिश्रः मुख्यभाषणं करोति। 

कोच्ची> भारतचेतनायाः विकासं कुर्वन्ती संस्कृतभाषा अद्यापि राष्ट्रस्य अखण्डतायै एकीकरणाय च नितरामावश्यकी इति कोल्कोत्ता विश्वविद्यालये प्राचार्यः डो कमल किशोरमिश्रः प्रस्तुतवान्। संस्कृतदिनमहोत्सवस्य अंशतया  संस्कृतभारत्याः केरलप्रान्तीयस्य - नाम्ना विश्वसंस्कृतप्रतिष्ठानम् - संस्कृतसप्ताहस्य प्रथमदिवसीयकार्यक्रमे मुख्यभाषणं कुर्वन्नासीत् डो कमल किशोर मिश्रवर्यः। 

  'संस्कृतसप्ताहः किं किमर्थम्' इत्यस्मिन् विषये भाषितवान् किशोरमिश्रवर्यः इदानीन्तनकाले संस्कृतसप्ताहायोजनस्य प्रसक्तिं प्राधान्यं च एवं संगृहीतवान् - 

+ संस्कृतभाषायाः संरक्षणं संवर्धनं च।

+ युवभ्यः छात्रेभ्यश्च पठनार्थं प्रेरणाप्रदानम्।

+संस्कृतस्य सांस्कृतिक-सार्वजनीन-साम्प्रदायिकादियोगदानमधिकृत्य जनमनसि प्रवेशनम्। 

  संस्कृतभाषायाः आधुनिकं मुखमधिकृत्य च मिश्रवर्यः स्पष्टीकृतवान्। ज्ञानविज्ञाने, प्रौद्योगिकीक्षेत्रे, तन्त्रविद्यामण्डले, आगोलभाषाणां  व्याकरणशास्त्रे च संस्कृतभाषायाः प्रभावः सर्वसम्मतमिति तेन विशदिकृतम्। 

  संस्कृतभारत्याः दक्षिणक्षेत्रीयाध्यक्षः डो पि के माधवः ओण्लैन् द्वारा समायोजिते कार्यक्रमेSस्मिन् अध्यक्षपदमलङ्कृतवान्। संस्कृसप्ताहस्य मुख्यसंयोजकः डो पि के शङ्करनारायणः, डो एम् वि नटेशः, राजेशकुमारः इत्यादयः कार्यक्रमे भाषितवन्तः। द्वितीयदिने अद्य 'संस्कृतं भारतीय विज्ञानपरम्परा च' इत्यस्मिन् विषये CIF संस्थायाः अध्यक्षा डो गौरी माहुलीकरः प्रभाषणं करोति।

Wednesday, August 6, 2025

 संस्कृत-सप्ताहस्य शुभारम्भः

  संस्कृत-भरती उज्जयिनी द्वारा अद्य संस्कृतसप्ताहस्य अवसरे दत्त अखाड़ा क्षेत्रे संस्कृत-सप्ताहस्य आरम्भःजातः। सर्वप्रथमं संस्कृति-वैदिक गुरुकुलं,श्री गर्गाचार्य-वैदिक-विद्यापीठस्य छात्राः वेदाचार्याः कार्यकर्तारः शोभायात्रायां संस्कृत-उद्घोषं कृत्वा रामघट्ट-क्षेत्रे-रामानुज-कोट-आश्रमे सम्मिलिताः अभवन्। 

    संस्कृतभारती उज्जयिनी विभागसंयोजकः धर्मदासःवैरागी,विभागसहसंयोजकः अपूर्वपौराणिकः, जिलाध्यक्षः रमेशनागरः महानगरमन्त्री सुभाषकुमावतः महाविद्यालयीनप्रमुखः राघवेन्द्र, विशालः गोस्वामी सामाजिक जनाः च उपस्थिताः आसन्।

Latest News

 डो एम् एस् स्वामिनाथजन्मशताब्दसम्मेलनं श्वः आरभ्यते। 


नवदिल्ली> भारतीयहरितान्दोलनस्य पितेति प्रख्यातस्य २०२३ तमे वर्षे दिवंगतस्य  कृषिशास्त्रज्ञस्य डो एम् एस् स्वामिनाथस्य जन्मशताब्दिमनुबन्ध्य आयोज्यमानम् अन्ताराष्ट्रियसम्मेलनं गुरुवासरे प्रधानमन्त्री नरेन्द्रमोदी नाषणल् अग्रिकल्चरल् आन्ड् सयन्सस् कोम्प्लक्स् [National Agricultural & Science Complex] इत्यत्र उद्घाटयिष्यति। 

  'नित्यहरितान्दोलनं -  जैवसन्तोषाय मार्गः' इत्यस्मिन् विषयमालम्ब्य सम्मेलनं आगस्ट् नवमदिनाङ्कपर्यन्तं भविष्यति।

 पुनरपि ट्रम्पस्य भीषा।

भारतस्य करं वर्धापयिष्यति।

न्यूयोर्क्> रूसदेशतः तैलेन्धनानयने भारतस्य निश्चये दृढे जाते २४ होराणामाभ्यन्तरे भारतस्य उपरि आयातकरं लम्बतया वर्धापयिष्यतीति यू एस् राष्ट्रपतिः  डोनाल्ड ट्रम्पः गतदिने पुनरपि भीषां प्राख्यापयत्।

 काश्मीराय राज्यपदवीं दातुं केन्द्रप्रशासनम्। 

नवदिल्ली> शासनसंविधानस्य ३७० तममनुच्छेदं निरस्य राज्यपदात् विमुच्य केन्द्रशासनप्रदेशरूपेण परिवर्तितस्य काश्मीरस्य राज्यपदवीं पुनस्स्थापयितुं केन्द्रप्रशासनेन प्रयत्नः  आरब्ध इति सूच्यते। तदर्थं विधेयकं संसदः प्रवर्तमाने सम्मेलने प्रस्तुतीकर्तुंमुद्दिश्यते। अतः आगामिमन्त्रिमण्डले विधेयकं समर्प्य अङ्गीकाराय यतते। अतीते रविवासरे सम्पन्नं प्रधानमन्त्रि-गृहमन्त्रिणोः राष्ट्रपतिना सह सन्दर्शनं काश्मीरप्रकरणमधिकृत्य आसीदिति वार्ता अस्ति। 

  २०१९ आगस्ट् पञ्चमे दिने आसीत् जम्मु काश्मीरस्य राज्यपदविनष्टः केन्द्रशासनप्रदेशरीत्या विभजनं च। २०२३ डिसम्बरमासे सर्वोच्चन्यायालयेन अङ्गीकृतमपि राज्यपदं यथाकालं पुनःस्थातव्यमिति निर्दिष्टमासीत्।  शुक्रवासरे सर्वोच्चन्यायालयः  प्रकरणमिदं परिगणयति च। अतः एषः वृत्तान्तः प्राधान्यमर्हति।

 भूतपूर्वः जम्मु-काशमीर राज्यपालः सत्यपाल मालिकः दिवंगतः। 


नवदिल्ली>  जम्मु-काशमीरस्य भूतपूर्वः राज्यपालः सत्यपाल मालिकः (७९) दिवंगतः। लोकसभायां राज्यसभायां च सदस्यः आसीत्। वृक्कसम्बन्धरोगेण दिल्ल्यां राममनोहर लोह्या आतुरालये परिचर्यायामासीत्। 

  यू पि प्रान्तीयः सत्यपालः बिहारं,गोवा, मेघालयः, ओडीशा इत्येषु राज्येष्वपि राज्यपालनपदमलङ्करोति स्म। यदा सः जम्मु-काशमीरे राज्यपालः तदा राष्ट्रसंविधानस्य ३७० तमविभागः निरस्तः काश्मीरस्य सविशेषाधिकारः  उपेक्षितः राज्यं द्वौ केन्द्रप्रशासनप्रान्तरूपेण  विभक्तं च। भा ज पा दलस्य तथा नरेन्द्रमोदिनः च आराधकः आसीत्। सोSयं ततः परं मोदिनः शक्तः विमर्शकः अभवत्।

 विश्वसंस्कृतप्रतिष्ठानस्य आभिमुख्ये

 संस्कृतसप्ताहाचरणम्। 

कोच्ची> संस्कृतभारत्याः केरलप्रान्तीयविभागस्य - विश्वसंस्कृतप्रतिष्ठानस्य - आभिमुख्ये संस्कृतदिनस्य अंशतया संस्कृतसप्ताहाचरणम् आयोज्यते। आगस्ट् षष्ठदिनाङ्कतः द्वादशदिनाङ्कपर्यन्तं प्रतिदिनं रात्रौ ८. ४५ वादनात् ९. ४५ वादनपर्यन्तं 'यू ट्यूब्' प्रणालीद्वारा विभिन्नविषयेषु संस्कृतविचारसभाः सम्पत्स्यन्ते। 

  प्रथमे दिने - आग. ६ - संस्कृतसप्ताहः किं, किमर्थम् इत्यस्मिन् विषये सभा प्रचाल्यते। आग. ७ गुरुवासरे 'संस्कृतं भारतीय विज्ञानपरम्परा च' इत्यस्मिन् विषये, आग. ८ शुक्रवासरे भारतीयन्यायसंहिता संस्कृतं च,  ततः यथाक्रमं 'स्वतन्त्रतासंग्रामः संस्कृतं च,   'कला, साहित्यं, संस्कृतं च, कैरली संस्कृतसाहित्यं च, 'संस्कृतम् एकतायाः सन्देशः' इत्येवं विषयेषु सभापरम्परा विधास्यते। 

  https://youtube.com/playlist?list=PLdooEMjTuMXbpaHMl8cXUfvq0Msq25Ifj&si=-YjcR_LJjFKKOKyy 

  इति प्रणालीद्वारा संस्कृतसप्ताहे भागं कर्तुं शक्यते।

Tuesday, August 5, 2025

 उत्तरकाश्यां मेघविस्फोटनं; आकस्मिकप्रलयः।

धारालिग्रामः उन्मूलितः, उपशतं जनाः तिरोभूताः, चत्वारः विनष्टप्राणाः।

उत्तरकाशी> उत्तराखण्डे उत्तरकाश्याम् अद्य मध्याह्ने महन्मेघविस्फोटनं जातम्। ततः परं दुरापन्ने भूस्खलने  आकस्मिकप्रलये च धाराली नामकः ग्रामः नामावशिष्टोSभवत्। असंख्यं जनाः प्रलये तिरोभूता‌। अनेकानि गृहाणि वाससमुच्चयाश्च भग्नानि। 

  घीर्गङ्गानद्यां जलोपप्लवः जातः। भीतिदा अवस्था एव तत्र वर्तते। दुरन्तनिवारणसेनया रक्षाप्रवर्तनानि आरब्धानि। चत्वारि मृतशरीराणि अधिगतानीति सूच्यते।

 इस्रयेलस्य भूतपूर्वाणां सुरक्षाधिकारिणां निर्देशः। 

गासायुद्धसमाप्त्यर्थं ट्रम्पस्य व्यवहारः आवश्यकः।

जरुसलेमः> इस्रयेलस्य गुप्तान्वेषणविभागस्य  भूतपूर्वान् अध्यक्षान् अभिव्याप्य ५५० अधिकारिणः यू एस् राष्ट्रपतिं डोनाल्ड ट्रम्पम् अपिहितपत्रेण निवेदितवन्तः यत् गासायुद्धं समापयितुं ट्रम्पस्य व्यवहारः आवश्यकः। 

 "हमासः भविष्ये इस्रयेलस्य सुस्थितेः  भीषा न भविष्यति। हमासस्य सेनाशक्तिः इस्रयेलेन उन्मूलीकृता। प्रशासनव्यवस्था भञ्जिता च। बन्धितानां पुनरानयनं सन्धिमार्गेणैव करणीयम्" - निवेदने एवमवलोकितम्।

 भारतेङ्गलण्टनिकषस्पर्धा

अन्तिमनिकषे भारतस्य अत्युज्वलविजयः। 

विजयीभूतं भारतदलम्। 

परम्परा समस्थितौ (२-२)। 

केन्निङ्टणः> पराजयसम्भावनोपेता पञ्चमः अन्तिमश्च प्रतिद्वन्द्वः भारतक्रीडकाणां निश्चयदार्ढ्यस्य महत्वेन विजयीभूत‌ः। ओवल् क्रीडाङ्कणे अत्युज्वलस्य अत्युत्साहोपेतस्य प्रतिद्वन्द्वस्य अन्ते इङ्गलण्टदलं भारतेन षट् धावनाङ्कैः पराभूतम्। 

  ३७४ धावनाङ्कानां विजयलक्ष्येन क्रीडितवन्तं इङ्गलण्टं ३६७ धावनाङ्कैः भारतं  बहिरनयत्। अन्तिमदिने चतुर्षु ताडकेषु करभूतेषु ३६ धावनाङ्काः इङ्गलण्टाय आवश्यकाः आसन्। किन्तु २८ धावनाङ्कानां सम्पादनेन अवशिष्टाः चत्वारः अपि बहिर्गताः। 

  अन्तिमस्पर्धायां भारतस्य महम्मद सिराजः पञ्च द्वारकाणि सम्पादितवान्। प्रसिद्ध कृष्णेन चत्वारि द्वारकाणि सम्पादितानि। 

  अनेन पञ्च स्पर्धानां परम्परा समस्थितिमभजत। आन्डेर्सण् - टेण्टुकर् ट्रफी द्वाभ्यामपि दलाभ्यां समभागं  क्रियते।